pañcadaśo+adhyāyaḥ/

Su.2.15.1 athāto bhagnānāṁ nidānaṁ vyākhyāsyāmaḥ//

Su.2.15.2 yathovāca bhagavān dhanvantariḥ//

Su.2.15.3 patanapīḍanaprahārakṣepaṇavyālamṛgadaśanaprabhṛtibhirabhighātaviśeṣairanekavidhamasthnāṁ bhaṅgamupadiśanti//

Su.2.15.4 tatra bhaṅga(gna)jātamanekavidhamanusāryamāṇaṁ dvividhamevopapadyate sandhimukataṁ kāṇḍabhagnaṁ ca/ tatra ṣaḍvidhaṁ sandhimuktaṁ dvādaśavidhaṁ kāṇḍabhagnaṁ bhavati//

Su.2.15.5 tatra sandhimuktam utpiṣṭaṁ viśliṣṭaṁ vivartitam avakṣiptam atikṣiptaṁ tiryakkṣiptamiti ṣaḍvidham//

Su.2.15.6 tatra prasāraṇākuñcanavivartanākṣepaṇāśaktirugrarujatvaṁ sparśāsahatvaṁ ceti sāmānyaṁ sandhimuktalakṣaṇamuktam//

Su.2.15.7 vaiśeṣikaṁ tūtpiṣṭe sandhāvumayataḥ śopho vedanāprādurbhāvo viśeṣataśca nānāprakārā vedanā rātrau prādurbhavanti; viśliṣṭe+alpaḥ śopho vedanāsātatyaṁ sandhivikriyā ca; vivartite tu sandhipārśvāpagamanādviṣamāṅgatā vedanā ca; avakṣipte sandhiviśleṣastīvrarujatvaṁ ca; atikṣipte dvayoḥ sandhyasthnoratikrāntatā vedanā ca; tiryakkṣipte tvekāsthipārśvāpagamanamatyarthaṁ vedanā ceti//

Su.2.15.8 kāṇḍabhagnamata ūrdhvaṁ vakṣyāmaḥ karkaṭakam aśvakarṇaṁ cūrṇitaṁ piccitam asthicchallitaṁ kāṇḍabhagnaṁ majjānugatam atipātitaṁ vakraṁ chinnaṁ pāṭitaṁ sphuṭitamiti dvādaśavidham//

Su.2.15.9 śvayathubāhulyaṁ spandanavivartanasparśāsahiṣṇutvamavapīḍyamāne śabdaḥ srastāṅgatā vividhavedanāprādurbhāvaḥ sarvāsvavasthāsu na śarmalābha iti samāsena kāṇḍabhagnalakṣaṇamuktam//

Su.2.15.10 viśeṣastu saṁmūḍhamubhayato+asthi madhye bha(la)gnaṁ granthirivonnataṁ karkaṭakam aśvakarṇavadudgatamaśvakarṇakaṁ, spṛśyamānaṁ śabdavaccūrṇitamavagacchet, piccitaṁ pṛthutāṁ gatamanalpaśophaṁ, pārśvayorasthi hīnodgatamasthicchalitaṁ, vellate prakampamānaṁ kāṇḍabhagnam, asthyavayavo+asthimadhyamanupraviśya majjānamunnahyatīti majjānugatam, asthi niḥśeṣataśchinnamatipātitam, ābhugnamavimuktāsthi vakram, anyatarapārśvāvaśiṣṭaṁ chinnaṁ, pāṭitamaṇubahuvidāritaṁ vedanāvacca, śūkapūrṇamivādhmātaṁ vipulaṁ visphuṭitaṁ sphuṭitamiti//

Su.2.15.11 teṣu cūrṇitacchinnātipātitamajjānugatāni kṛcchrasādhyāni kṛśavṛddhabālānāṁ kṣatakṣīṇakuṣṭhiśvāsināṁ sandhyupagataṁ ceti//

Su.2.15.12 bhavanti cātra bhinnaṁ kapālaṁ kaṭhyāṁ tu sandhimuktaṁ tathā cyutam/ jaghanaṁ prati piṣṭaṁ ca varjayettaccikitsakaḥ//

Su.2.15.13 asaṁśliṣṭaṁ kapālaṁ tu lalāṭe cūrṇitaṁ ca yat/ bhagnaṁ stanāntare śaṅkhe pṛṣṭhe mūrdhni ca varjayet//

Su.2.15.14 ādito yacca durjātamasthi sandhirathāpi vā/ samyagyamitamapyasthi durnyāsāddurnibandhanāt//

Su.2.15.15 saṅkhobhādvā+api yadgacchedvikriyāṁ tacca varjayet/ madhyasya vayaso+avasthāstisro yāḥ parikīrtitāḥ//

Su.2.15.16 tatra sthiro bhavejjanturupakrānto vijānatā/ taruṇāsthīni namyante bhajyante nalakāni tu//

Su.2.15.17 kapālān vibhidyante sphuṭanti rucakāni ca//

iti suśrutasaṁhitāyāṁ nidānasthāne bhagnanidānaṁ nāma pañcadaśo+adhyāyaḥ //15//