ṣoḍaśo+adhyāyaḥ/

Su.2.16.1 athāto mukharogāṇāṁ nidānaṁ vyākhyāsyāmaḥ//

Su.2.16.2 yathovāca bhagavān dhanvantariḥ//

Su.2.16.3 mukharogāḥ pañcaṣaṣṭirbhavanti saptasvāyataneṣu/ tatrāyatanāni oṣṭhau, dantamūlāni, dantāḥ, jihvā, tālu, kaṇṭhaḥ, sarvāṇi ceti/ tatrāṣṭāvoṣṭhayoḥ, pañcadaśa dantamūleṣu, aṣṭau danteṣu, pañca jihvāyāṁ, nava tāluni, saptadaśa kaṇṭhe, trayaḥ sarveṣvāyataneṣu//

Su.2.16.4 tatrauṣṭhaprakopā vātapittaśleṣmasannipātaraktamāṁsamedobhighātanimittāḥ//

Su.2.16.5 karkaśau paruṣau stabdhau kṛṣṇau tīvraruganvitau/ dālyete paripāṭhyete hyoṣṭhau mārutakopataḥ//

Su.2.16.6 ācitau piḍākābhistu sarṣapākṛtibhirbhṛśam/ sadāhapākasaṁsrāvau nīlau pītau ca pittataḥ//

Su.2.16.7 savarṇābhistu cīyete piḍakābhiravedanau/ kaṇḍūmantau kaphācchūnau picchilau śītalau gurū//

Su.2.16.8 sakṛt kṛṣṇau sakṛt pītau sakṛcchvetau tathaiva ca/ sannipātena vijñeyāvanekapiḍikācitau//

Su.2.16.9 kharjūraphalavarṇābhiḥ piḍakābhiḥ samācitau/ raktopasṛṣṭau rudhiraṁ sravataḥ śoṇitaprabhau//

Su.2.16.10 māsaduṣṭau gurū sthūlau māṁsapiṇḍavadudgatau/ jantavaścātra mūrcchanti sṛkkasyobhayato mukhāt//

Su.2.16.11 medasā ghṛtamaṇḍābhau kaṇḍūmantau sthirau mṛdū// acchaṁ sphaṭikasaṅkāśamāsrāvaṁ sravayo gurū//

Su.2.16.12 kṣatajābhau vidīryete pāṭhyete cābhighātataḥ/ grathitau ca samākhyātāvoṣṭhau kaṇḍūsamanvitau//

Su.2.16.13 dantamūlagatāstu śītādo, dantapuppuṭako, dantaveṣṭakaḥ, śauṣiro, mahāśauṣiraḥ, paridara, upakuśo, dantavaidarbho, vardhanaḥ, adhimāṁso, nāḍyaḥ pañceti//

Su.2.16.14 śoṇitaṁ dantaveṣṭebhyo yasyākasmāt pravartate/ durgandhīni sakṛṣṇāni prakledīni mṛdūni ca//

Su.2.16.15 dantamāṁsāni śīryante pacanti ca parasparam/ śītādo nāma sa vyādhiḥ kaphaśoṇitasaṁbhavaḥ//

Su.2.16.16 dantayostriṣu vā yasya śvayathuḥ sarujo mahān/ dantapuppuṭako jñeyaḥ kapharaktanimittajaḥ//

Su.2.16.17 sravanti pūyarudhiraṁ calā dantā bhavanti ca/ dantaveṣṭaḥ sa vijñeyo duṣṭaśoṇitasaṁbhavaḥ//

Su.2.16.18 śvayathurdantamūleṣu rujāvān kapharaktajaḥ/ lālāsrāvī sa vijñeyaḥ kaṇḍūmāñ śauṣiro gadaḥ//

Su.2.16.19 dantāścalanti veṣṭebhyastālu cāpyavadīryate/ dantamāṁsāni pacyante mukhaṁ ca paripīḍyate//

Su.2.16.20 yasmin sa sarvajo vyādhirmahāśauṣirasaṁjñakaḥ/ dantamāṁsāni śīryante yasmin ṣṭhīvati cāpyasṛk//

Su.2.16.21 pittāsṛkkaphajo vyādhirjñeyaḥ paridaro hi saḥ/ ceṣṭeṣu dāhaḥ pākaśca tebhyo dantāścalanti ca//

Su.2.16.22 āghaṭṭitāḥ prasravanti śoṇitaṁ mandavedanāḥ/ ādhmāyante srute rakte mukhaṁ pūti ca jāyate//

Su.2.16.23 yasminnupakuśaḥ sa syāt pittaraktakṛto gadaḥ/ ghṛṣṭeṣu dantamūleṣu saṁrambho jāyate mahān//

Su.2.16.24 bhavanti ca calā dantāḥ sa vaidarbho+abhighātajaḥ/ mārutenādhiko danto jāyate tīvravedanaḥ//

Su.2.16.25 vardhanaḥ sa mato vyādhirjāte ruk ca praśāmyati/ hānavye paścime dante mahāñchotho mahārujaḥ//

Su.2.16.26 lālāsrāvī kaphakṛto vijñeyaḥ so+adhimāṁsakaḥ/ dantamūlagatā nāḍyaḥ pañca jñeyā yatheritāḥ//

Su.2.16.27 dantagatāstu dālanaḥ, krimidantako, dantaharṣo, bhañjanakaḥ, dantaśarkarā, kapālikā, śyāvadantako, hanumokṣaśceti//

Su.2.16.28 dālyante bahudhā dantā yasmiṁstīvraruganvitāḥ/ dālanaḥ sa iti jñeyaḥ sadāgatinimittajaḥ//

Su.2.16.29 kṛṣṇaścchidrī calaḥ srāvī sasṁrambho mahārujaḥ/ animittarujo vātādvijñeyaḥ kṛmidantakaḥ//

Su.2.16.30 śītamuṣṇaṁ ca daśanāḥ sahante sparśanaṁ na ca/ yasya taṁ dantaharṣaṁ tu vyādhiṁ vidyāt samīraṇāt//

Su.2.16.31 vaktraṁ vakraṁ bhavedyasmin dantabhaṅgaśca tīvraruk/ kaphavātakṛto vyādhiḥ sa bhañjanakasaṁjñitaḥ//

Su.2.16.32 śarkareva sthirībhūto malo dnateṣu yasya vai/ sā dantānāṁ guṇaharī vijñeyā dantaśarkarā//

Su.2.16.33 dalanti dantavalkāni yadā śarkarayā saha/ jñeyā kapālikā saiva daśanānāṁ vināśinī//

Su.2.16.34 yo+asṛṅniśreṇa pittena dagdho dantastvaśeṣataḥ/ śyāvatāṁ nīlatāṁ vā+api gataḥ sa śyāvadantakaḥ//

Su.2.16.35 vātena taistairbhāvaistu hanusandhirvidaṁhataḥ/ hanumokṣa iti jñeyo vyādhirarditalakṣaṇaḥ//

Su.2.16.36 jihvāgatāstu kaṇṭakāstrividhāstribhirdoṣaiḥ, alāsa, upajihvikā ceti//

Su.2.16.37 jihvā+anilena sphuṭitā prasuptā bhavecca śākacchadanaprakāśā/ pittena pītā paridahyate ca citā saraktairapi kaṇṭakaiśca/ kaphena gurvī bahalā citā ca māṁsodgamaiḥ śālmalikaṇṭakābhaiḥ//

Su.2.16.38 jihvātale yaḥ śvayathuḥ pragāḍhaḥ so+alāsasaṁjñaḥ kapharaktamūrtiḥ/ jihvāṁ sa tu stambhayati pravṛddho mūle tu jihvā bhṛśameti pākam//

Su.2.16.39 jihvāgrarūpaḥ śvayathurhi jihvāmunnamya jātaḥ kapharaktayoniḥ/ prasekakaṇḍūparidāhayuktā prakathyate+asāvupajihviketi//

Su.2.16.40 tālugatāstu galaśuṇḍikā, tuṇḍikerī, adhruṣaḥ, kacchapaḥ, arbudaṁ, māṁsasaṅghātaḥ, tālupuppuṭaḥ, tāluśoṣaḥ, tālupāka iti//

Su.2.16.41 śleṣmāsṛgbhyāṁ tālumūlāt pravṛddho dīrghaḥ śopho dhmātabastiprakāśaḥ/ tṛṣṇākāsaśvāsakṛt saṁpradiṣṭo vyādhirvaidyaiḥ kaṇṭhaśuṇḍīti nāmnā//

Su.2.16.42 śophaḥ stabdho lohiṁtastāludeśe raktājñeyaḥ so+adhruṣo rugjvarāḍhyaḥ//

Su.2.16.43 kūrmotsanno+avedano+aśīghrajanmā+arakto jñeyaḥ kacchapaḥ śleṣmaṇā syāt/ padmākāraṁ tālumadhye tu śophaṁ vidyādraktādarbudaṁ proktaliṅgam//

Su.2.16.44 duṣṭaṁ māṁsaṁ śleṣmaṇā nīrujaṁ ca tālvantaḥsthaṁ māṁsasaṅghātamāhuḥ/ nīruk sthāyī kolamātraḥ kaphāt syānmedoyuktāt puppuṭastāludeśe//

Su.2.16.45 śoso+atyarthaṁ dīryate cāpi tāluḥ śvāso vātāttāluśoṣaḥ sapittāt/ pittaṁ kuryāt pākamatyarthaghoraṁ tālunyenaṁ tālupākaṁ vadanti//

Su.2.16.46 kaṇṭhagatāstu rohiṇyaḥ pañca, kaṇṭhaśālūkam, adhijihvo, balayo, balāsa, ekavṛndo, vṛndaḥ, śataghnī, gilāyuḥ, galavidradhiḥ, galaughaḥ, svaraghno, māṁsatāno, vidārī ceti//

Su.2.16.47 gale+anilaḥ pittakaphau ca mūrcchitau pṛthak samastāśca tathaiva śoṇitam/ pradūṣya māṁsaṁ galarodhino+aṅkurān sṛjanti yān sā+asuharā hi rohiṇī//

Su.2.16.48 jihvāṁ samantādbhṛśavedanā ye māṁsāṅkurāḥ kaṇṭhanirodhinaḥ syuḥ/ tāṁ rohiṇīṁ vātakṛtāṁ vadanti vātātmakopadravagāḍhayuktām//

Su.2.16.49 kṣiprodgamā kṣipravidāhapākā tīvrajvarā pittanimittajā syāt/ srotonirodhinyapi mandapākā gurvī sthirā sā kaphasaṁbhavā vai//

Su.2.16.50 gambhīrapākā+aprativāravīryā tridoṣaliṅgā trayasaṁbhavā syāt/ sphoṭācitā pittasamānaliṅgā+asādhyā pradiṣṭā rudhirātmikeyam//

Su.2.16.51 kolāsthimātraḥ kaphasṁbhavo yo granthirgale kaṇṭakaśūkabhūtaḥ/ kharaḥ sthiraḥ śastranipātasādhyastaṁ kaṇṭhaśālūkamiti bruvanti//

Su.2.16.52 jihvāgrarūpaḥ śvayathuḥ kaphāttu jihvāprabandhopari raktamiśrāt/ jñeyo+adhijihvaḥ khalu roga eṣa vivarjayedāgatapākamenam//

Su.2.16.53 balāsa evāyatamunnataṁ ca śophaṁ karotyannagatiṁ nivārya/ taṁ sarvathaivāprativāravīryaṁ vivarjanīyaṁ valayaṁ vadanti//

Su.2.16.54 gale tu śophaṁ kurutaḥ pravṛddhau śleṣmānilau śvāsarujopapannam/ marmacchidaṁ dustarametadāhurbalāsasṁjñaṁ nipuṇā vikāram//

Su.2.16.55 vṛttonnato yaḥ śvayathuḥ sadāhaḥ kaṇḍvanvito+apākyamṛdurguruśca/ nāmnaikavṛndaḥ parikīrtito+asau vyādhirbalāsakṣatajaprasūtaḥ//

Su.2.16.56 samunnataṁ vṛttamamandadāhaṁ tīvrajvaraṁ vṛndamudāharanti/ taṁ cāpi pittakṣatajaprakopādvidyāt satodaṁ pavanāsrajaṁ tu//

Su.2.16.57 vartirghanā kaṇṭhanirodhinī yā citā+atimātraṁ piśitaprarohaiḥ/ nānārujocchrāyakarī tridoṣājjñeyā śataghnīva śataghnyasādhyā//

Su.2.16.58 granthirgale tvāmalakāsthimātraḥ sthiro+alparuk syāt kapharaktamūrtiḥ/ saṁlakṣyate saktamivāśanaṁ ca sa śastrasādhyastu gilāyusaṁjñaḥ//

Su.2.16.59 sarvaṁ galaṁ vyāpya samutthito yaḥ śopho rujo yatra ca santi sarvāḥ/ sa sarvadoṣo galavidradhistu tasyaiva tulyaḥ khalu sarvajasya//

Su.2.16.60 śopho mahānannajalāvarodhī tīvrajvaro vātagaternihantā/ kaphena jāto rudhirānvitena gale galaughaḥ parikīrtyate+asau//

Su.2.16.61 yo+atipratāmyan śvasiti prasaktaṁ bhinnasvaraḥ śuṣkavimuktakaṇṭhaḥ/ kaphopadigdheṣvanilāyaneṣu jñeyaḥ sa rogaḥ śvasanāt svaraghnaḥ//

Su.2.16.62 pratānavān yaḥ śvayathuḥ sukaṣṭo galoparodhaṁ kurute krameṇa/ sa māṁsatānaḥ kathito+avalambī prāṇapraṇut sarvakṛto vikāraḥ//

Su.2.16.63 sadāhatodaṁ śvayathuṁ saraktamantargale pūtiviśīrṇamāṁsam/ pittena vidyādvadane vidārīṁ pārśve viśeṣāt sa tu yena śete//

Su.2.16.64 sarvasarāstu vātapittakaphaśoṇitanimittāḥ//

Su.2.16.65 sphoṭaiḥ satodairvadanaṁ samantādyasyācitaṁ sarvasaraḥ sa vātāt/ raktaiḥ sadāhaistanubhiḥ sapītairyasyācitaṁ cāpi sa pittakopāt//

Su.2.16.66 kaṇḍūyutairalparujaiḥ sarvaṇairyasyācitaṁ cāpi sa vai kaphena/ raktena pittodita eka eva kaiścit pradiṣṭo mukhapākasṁjñaḥ//

iti suśrutasaṁhitāyāṁ nidānasthāne mukharoganidānaṁ nāma ṣoḍaśo+adhyāyaḥ//16//