prathamo+adhyāyaḥ/

Su.2.1.1 athāto vātavyādhinidānaṁ vyākhyāsyāmahaḥ//

Su.2.1.2 yathovāca bhagavān dhanvantariḥ//

Su.2.1.3 dhanvantariṁ dharmabhṛtāṁ variṣṭhamamṛtodbhavam/ caraṇāvupasaṁgṛhya suśrutaḥ paripṛcchati//

Su.2.1.4 vāyoḥ prakṛtibhūtasya vyāpannasya ca kopanaiḥ/ sthānaṁ karma ca rogāṁśca vada me vadatāṁ vara//

Su.2.1.5 tasya tadvacanaṁ prābravīdbhiṣajaṁ varaḥ/ svayaṁbhūreṣa bhagavān vāyurityabhiśabditaḥ//

Su.2.1.6 svātantryānnityabhāvācca sarvagatvāttathaiva ca/ sarveṣāmeva sarvātmā sarvalokanamaskṛtaḥ//

Su.2.1.7 sthityutpattivināśeṣu bhūtānāmeṣa kāraṇam/ avyakto vyaktakarmā ca rūkṣaḥ śīto laghuḥ kharaḥ//

Su.2.1.8 tiryaggo dviguṇaścaiva rajobahula eva ca/ acintyavīryo doṣāṇāṁ netā rogasamūharāṭ//

Su.2.1.9 āśukārī muhuścārī pakvādhānagudālayaḥ/ dehe vicaratastasya lakṣaṇāni nibodha me//

Su.2.1.10 doṣadhātvagnisamatāṁ saṁprāptiṁ viṣayeṣu ca/ kriyāṇāmānulomyaṁ ca karotyakupito+anilaḥ// / indriyārthopasaṁprāptiṁ doṣadhātvagnyavaikṛtam/ kriyāṇāmānulomyaṁ ca kuryādvāyuradūṣitaḥ//)

Su.2.1.11 yathā+agniḥ pañcadhā bhinno nāmasthānakriyāmayaiḥ/ bhinno+anilastasthā hyeko nāmasthānakriyāmayaiḥ//

Su.2.1.12 prāṇodānau samānaśca vyānaścāpāna eva ca/ sthānasthā mārutāḥ pañca yāpayanti śarīriṇam//

Su.2.1.13 yo vāyurvaktrasaṁcārī sa prāṇo nāma dehadhṛk/ so+annaṁ praveśayatyantaḥ prāṇāṁścāpyavalambate//

Su.2.1.14 prāyaśaḥ kurute duṣṭo hikkāśvāsādikān gadān// udāno nāma yastūrdhvamupaiti pavanottamaḥ//

Su.2.1.15 tena bhāṣitagītādiviśeṣo+abhipravartate/ ūrdhvajatrugatān rogān karoti ca viśeṣataḥ//

Su.2.1.16 āmapakvāśayacaraḥ samāno vahnisaṅgataḥ/ so+annaṁ pacati tajjāṁśca viśeṣānvivinakti hi//

Su.2.1.17 gulmāgnisādātīsāraprabhṛtīn kurute gadān/ kṛtsnadehacaro vyāno rasasaṁvahanodyataḥ//

Su.2.1.18 svedāsṛksrāvaṇaścāpi pañcadhā ceṣṭayatyapi/ kruddhaśca kurute rogān prāyaśaḥ sarvadehagān//

Su.2.1.19 pakvādhānālayo+apānaḥ kāle karṣati cāpyadhaḥ/ samīraṇaḥ śakṛnmūtraṁ śukragarbhārtavāni ca//

Su.2.1.20 kuddhaśca kurute rogān ghorān bastigudāśrayān/ śukradoṣapramehāstu vyānāpānaprakopajāḥ//

Su.2.1.21 yugapat kupitāścāpi dehaṁ bhindyurasaṁśayam/ ata ūrdhvaṁ pravakṣyāmi nānāsthānāntarāśritaḥ//

Su.2.1.22 bahuśaḥ kupito vāyurvikārān kurute hi yān/ vāyurāmāśaye kruddhaśchardyādīn kurute gadān//

Su.2.1.23 mohaṁ mūrcchāṁ pipāsāṁ ca hṛdgrahaṁ pārśvavedanām/ pakvāśayastho+antrakūjaṁ śūlaṁ nābhau karoti ca//

Su.2.1.24 kṛcchramūtrapurīṣatvamānāhaṁ trikavedanām/ śrotrādiṣvindriyavadhaṁ kuryāt kruddhaḥ samīraṇaḥ//

Su.2.1.25 vaivarṇyaṁ sphuraṇaṁ raukṣyaṁ suptiṁ cumucumāyanam/ tvakstho nistodanaṁ kuryāt tvagbhedaṁ paripoṭanam//

Su.2.1.26 vraṇāṁśca raktago granthīn saśūlān māṁsasaṁśritaḥ/ tathā medaḥśritaḥ kuryādgrandhīnmandarujo+avraṇān//

Su.2.1.27 kuryāt sirāgataḥ śūlaṁ sirākuñcanapūraṇam/ snāyuprāptaḥ stambhakampau śūlamākṣepaṇaṁ tathā//

Su.2.1.28 hanti sandhigataḥ sandhīn śūlaśophau karoti ca/ asthiśoṣaṁ prabhedaṁ ca kuryācchūlaṁ ca tacchritaḥ//

Su.2.1.29 tathā majjagate ruk ca na kadācit praśāmyati/ apravṛttiḥ pravṛttirvā vikṛtā śukrage+anile//

Su.2.1.30 hastapādaśirodhātūṁstathā saṁcarati kramāt/ vyāpnuyādvā+akhilaṁ dehaṁ vāyuḥ sarvagato nṛṇām//

Su.2.1.31 stambhanākṣepaṇasvāpaśophaśūlāni sarvagaḥ/ sthāneṣūkteṣu saṁmiśraḥ saṁmiśrāḥ kurute rujaḥ//

Su.2.1.32 kuryādavayavaprāpto mārutastvamitān gadān/ dāhasaṁtāpamūrcchāḥ syurvāyau pittasamanvite//

Su.2.1.33 śaityaśophagurutvāni tasminneva kaphāvṛte/ sūcībhiriva nistodaḥ sparśadveṣaḥ prasuptatā//

Su.2.1.34 śeṣāḥ pittavikārāḥ syurmārute śoṇitānvite/ prāṇe pittāvṛte chardirdāhaścaivopajāyate//

Su.2.1.35 daurbalyaṁ sadanaṁ tandrā vaivarṇyaṁ ca kaphāvṛte/ udāne pittasaṁyukte mūrcchādāhabhramaklamāḥ//

Su.2.1.36 asvedaharṣau mando+agniḥ śītastambhau kaphāvṛte/ samāne pittasaṁyukte svedadāhauṣṇyamūrcchanam//

Su.2.1.37 kaphādhikaṁ ca viṇmūtraṁ romaharṣaḥ kaphāvṛte/ apāne pittasaṁyukte dāhauṣṇye syādasṛgdaraḥ//

Su.2.1.38 adhaḥkāyagurutvaṁ ca tasminneva kaphāvṛte/ vyāne pittāvṛte dāho gātravikṣepaṇaṁ klamaḥ//

Su.2.1.39 gurūṇi sarvagātrāṇi stambhanaṁ cāsthiparvaṇām/ liṅgaṁ kaphāvṛte vyāne ceṣṭāstambhastathaiva ca//

Su.2.1.40 prāyaśaḥ sukumārāṇāṁ mithyā++āhāravihāriṇām/ rogādhvapramadāmadyavyāyāmaiścātipīḍanāt//

Su.2.1.41 ṛtusātmyaviparyāsāt snehādīnāṁ ca vibhramāt/ avyavāye tathā sthūle vātaraktaṁ prakupyati//)

Su.2.1.42 hastyaśvoṣṭrairgacchato+anyaiśca vāyuḥ kopaṁ yātaḥ kāraṇaiḥ sevitaiḥ svaiḥ/ tīkṣṇoṣṇāmlakṣāraśākādibhojyaiḥ saṁtāpādyairbhūyasā sevitaiśca//

Su.2.1.43 kṣipraṁ raktaṁ duṣṭimāyāni tacca vāyormārgaṁ saṁruṇaddhyāśu yātaḥ/ kruddho+atyarthaṁ mārgarodhāt sa vāyuratyudriktaṁ dūṣayedraktamāśu//

Su.2.1.44 tat saṁpṛktaṁ vāyunā dūṣitena tatprāvalyāducyate vātaraktam/ tadvat pittaṁ dūṣitenāsṛjā++āktaṁ śleṣmā duṣṭo dūṣitenāsṛjā++āktaḥ//

Su.2.1.45 sparśodvignau todabhedapraśoṣasvāpopetau vātaraktena pādau/ pittāsṛgbhyāmugradāhau bhavetāmatyarthoṣṇau raktaśophau mṛdū ca//

Su.2.1.46 kaṇḍūmantau śvetaśītau saśophau pīnastabdhau śleṣmaduṣṭe tu rakte/ sarvairduṣṭe śoṇite cāpi doṣāḥ svaṁ svaṁ rūpaṁ pādayordarśayanti//

Su.2.1.47 prāgrūpe śithilau svinnau śītalau saviparyayau/ vaivarṇyatodasuptatvagurutvauṣasamanvitau//

Su.2.1.48 pādayormūlamāsthāya kadāciddhastayorapi/ āsvorviṣamiva kruddhaṁ taddehamanusarpati//

Su.2.1.49 ājānusphuṭitaṁ yacca prabhinnaṁ prasrutaṁ ca yat/ upadravaiśca yajyuṣṭaṁ prāṇamāṁsakṣayādibhiḥ//

Su.2.1.50 śoṇitaṁ tadasādhyaṁ syādyāpyaṁ saṁvatsarotthitam/ yadā tu dhamanīḥ sarvāḥ kupito+abhyeti mārutaḥ//

Su.2.1.51 tadākṣipatyāśu muhurmuhurdehaṁ muhuścaraḥ/ muhurmuhustadākṣepādākṣepaka iti smṛtaḥ//

Su.2.1.52 so+apatānakasaṁjño yaḥ pātayatyantarā+antarā/ kaphānvito bhṛśaṁ vāyustāsveva yadi tiṣṭhati//

Su.2.1.53 sa daṇḍavat stambhayati kṛcchro daṇḍāpatānakaḥ/ hanugrahastadā+atyarthaṁ kṛcchrānniṣevate//

Su.2.1.54 dhanustulyaṁ namedyastu sa dhanuḥstambhasaṁjñakaḥ/ aṅgulīgulphajaṭharahradvakṣogalasaṁśritaḥ//

Su.2.1.55 snāyupratānamanilo yadā++ākṣipati vegavān/ viṣṭabdhākṣaḥ stabdhahanurbhagnapārśvaḥ kaphaṁ vaman//

Su.2.1.56 abhyantaraṁ dhanuriva yadā namati mānavaḥ/ tadā+asyābhyantarāyāmaṁ kurute māruto balī//

Su.2.1.57 bāhyasnāyupratānastho bāhyāyāmaṁ karoti ca/ tamasādhyaṁ budhāḥ prāhurvakṣaḥkaṭhyūrubhañjanam//

Su.2.1.58 kaphapittānvito vāyurvāyureva ca kevalaḥ/ kuryādākṣepakaṁ tvanyaṁ caturthamabhighātajam//

Su.2.1.59 garbhapātanimittaśca śoṇitātisravācca yaḥ/ abhighātanimittaśca na sidhyatyapatānakaḥ//

Su.2.1.60 adhogamāḥ satiryaggā dhamanīrūrdhvadehagāḥ/ yadā prakupito+atyarthaṁ mātariśvā prapadyate//

Su.2.1.61 tadā+anyatarapakṣasya sandhibandhān vimokṣayan/ hanti pakṣaṁ tamāhurhi pakṣāghātaṁ bhiṣagvarāḥ//

Su.2.1.62 yasya kṛtsnaṁ śarīrārdhamakarmaṇyamacetanam/ tataḥ patasyasūn vā+api tyajatyanilapīḍitaḥ//

Su.2.1.63 śuddhavātahataṁ pakṣaṁ kṛcchrasādhyatamaṁ viduḥ/ sādhyamanyena saṁsṛṣṭamasādhyaṁ kṣayahetukam//

Su.2.1.64 vāyurūrdhvaṁ vrajet sthānāt kupito hṛdayaṁ śiraḥ/ śaṅkhau ca pīḍayatyaṅgānyākṣipennamayecca saḥ//

Su.2.1.65 nimīlitākṣo niśceṣṭaḥ stabdhākṣo vā+api kūjati/ nirucchvāso+athavā kṛcchrāducchvasyānnaṣṭacetanaḥ//

Su.2.1.66 svasthaḥ syāddhṛdaye mukte hyāvṛte tu pramuhyati/ kaphānvitena vātena jñeya eṣo+apatantrakaḥ//

Su.2.1.67 divāsvapnāsanasthānavivṛtādhvanirīkṣaṇaiḥ/ manyāstambhaṁ prakurute sa eva śleṣmaṇā++āvṛtaḥ//

Su.2.1.68 (garbhiṇīsūtikābālavṛddhakṣīṇeṣvasṛkkṣaye/) uccairvyāharato+atyarthaṁ svādataḥ kaṭhināni vā/ hasato jṛmbhato bhārādviṣamācchayanādapi//

Su.2.1.69 śironāsauṣṭhacibukalalāṭekṣaṇasandhigaḥ/ ardayitvā+anilo vaktramarditaṁ janayatyataḥ//

Su.2.1.70 vakrībhavati vaktrārdhaṁ grīvā cāpyapavartate/ śiraścalati vāksaṅgo netrādīnāṁ ca vaikṛtam//

Su.2.1.71 grīvācibukadantānāṁ tasmin pārśve tu vedanā/ yasyāgrajo romaharṣo vepathurnetramāvilam//

Su.2.1.72 vāyurūrdhvaṁ tvaci svāpastodo manyāhanugrahaḥ/ tamarditamiti grāhurvyādhiṁ vyādhiviśāradāḥ//

Su.2.1.73 kṣīṇasyānimiṣākṣasya prasaktaṁ saktabhāṣiṇaḥ/ na sidhyatyarditaṁ bāḍhaṁ trivarṣaṁ vepanasya ca//

Su.2.1.74 pārṣṇipratyaṅgulīnāṁ tu kaṇḍarā yā+anilārditāḥ/ sakthnaḥ kṣepaṁ nigṛhṇīyādgṛdhrasīti hi sā smṛtā//

Su.2.1.75 talapratyaṅgulīnāṁ tu kaṇḍarā bāhupṛṣṭhataḥ/ bāhvoḥ karmakṣayakarī viśvācīti hi sā smṛtā//

Su.2.1.76 vātaśoṇitajaḥ śopho jānumadhye mahārujaḥ/ śiraḥ kroṣṭukapūrvaṁ tu sthūlaḥ kroṣṭukamūrdhavat//

Su.2.1.77 vāyuḥ kaṭyāṁ sthitaḥ sakthnaḥ kaṇḍarāmākṣipedyadā/ svañjastadā bhavejjantuḥ, paṅguḥ sakthnordvayorvadhāt//

Su.2.1.78 prakrāman vepate yastu svañjanniva ca gacchati/ kalāyasvañjaṁ taṁ vidyānmuktasandhiprabandhanam//

Su.2.1.79 nyaste tu viṣamaṁ(me) pāde rujaḥ kuryāt samīraṇaḥ/ vātakaṇṭaka ityeṣa vijñeyaḥ khaḍu(la)kāśritaḥ//

Su.2.1.80 pādayoḥ kurute dāhaṁ pittāsṛksahito+anilaḥ/ viśeṣataścaṅkramaṇāt pādadāhaṁ tamādiśet//

Su.2.1.81 hṛṣyataścaraṇau yasya bhavataśca prasuptavat/ pādaharṣaḥ sa vijñeyaḥ kaphavātaprakopajaḥ//

Su.2.1.82 aṁsadeśasthito vāyuḥ śoṣayitvāṁ+asabandhanam/ sirāścākuñcya tatrastho janayatyavabāhukam//

Su.2.1.83 yadā śabdavahaṁ sroto vāyurāvṛtya tiṣṭhati/ śuddhaḥ śleṣmānvito vā+api bādhiryaṁ tena jāyate//

Su.2.1.84 hanuśaṅkhaśirogrīvaṁ yasya bhindannivānilaḥ/ karṇayoḥ kurute śūlaṁ karṇaśūlaṁ taducyate//

Su.2.1.85 āvṛtya sakapho vāyurdhamanīḥ śabdavāhīnīḥ/ narān karotyakriyakānmūkaminmiṇagadgadān//

Su.2.1.86 adho yā vedanāṁ yāti varcomūtrāśayotthitā/ bhindatīva gudopasthaṁ sā tūnītyabhidhīyate//

Su.2.1.87 gudopasthotthitā saiva pratilomavisarpiṇī/ vegaiḥ pakvāśayaṁ yāti pratitūnīti sā smṛtā//

Su.2.1.88 sāṭopamatyugrarujamādhmātamudaraṁ bhṛśam/ ādhmānamiti jānīyādghoraṁ vātanirodhajam//

Su.2.1.89 vimuktapārśvahṛdayaṁ tadevāmāśayotthitam/ pratyādhmānaṁ vijānīyāt kaphavyākulitānilam//

Su.2.1.90 aṣṭhīlāvadghanaṁ granthimūrdhvamāyatamunnatam/ vātāṣṭhīlāṁ vijānīyādbahirmārgavarodhinīm//

Su.2.1.91 enāmeva rujāyuktāṁ vātaviṇmūtrarodhinīm/ pratyaṣṭhīlāmiti vadejjāṭhare tiryagutthitām//

iti suśrutasaṁhitāyāṁ nidānasthāne vātavyādhinidānaṁ nāma prathamo+adhyāyaḥ //1//