pañcamo+adhyāyaḥ/

Su.3.5.1 athātaḥ śarīrasaṁkhyāvyākaraṇaṁ śārīraṁ vyākhyāsyāmaḥ//

Su.3.5.2 yathovāca bhagavān dhanvantariḥ//

Su.3.5.3 śukraśoṇitaṁ garbhāśayasthamātmaprakṛtivikārasaṁmūrcchitaṁ+agarbha'ityucyate/ taṁ cetanāvasthitaṁ vāyurvibhajati, teja enaṁ pacati, āpaḥ kledayanti, pṛthivīsaṁhanti, ākāśaṁ vivardhayati; evaṁ vivardhitaḥ sa yadā hastapādajihvāghrāṇakarṇanitambādibhiraṅgairupetastadā+aśarīraṁ'iti saṁjñāṁ labhate/41 tacca ṣaḍaṅgaṁ---śākhāścatasro, madhyaṁ pañcamaṁ, ṣaṣṭhaṁ śira iti//

Su.3.5.4 ataḥ paraṁ pratyaṅgāni vakṣyante---mastakodarapṛṣṭhanābhilalāṭanāsācibukabastigrīvā ityetā ekaikāḥ, karṇanetrabhrūśaṅkhāṁsagaṇḍakakṣastanavṛṣaṇapārśvasphigjānubāhūruprabhṛtayo dve dve, viṁśatiraṅgulayaḥ, srotāṁsi vakṣyamāṇāni['vakṣyante'iti pā+], eṣa pratyaṅgavibhāga uktaḥ//

Su.3.5.5 tasya punaḥ saṁkhyānaṁ42---tvacaḥ kalā dhātavo malā doṣā yakṛtplīhānau phupphusa uṇḍuko hṛdayamāśayā antrāṇi vṛkkau srotāṁsi kaṇḍarā jālāni kūrcā rajjavaḥ sevanyaḥ saṅghātāḥ sīmantā asthīni sandhayaḥ snāyavaḥ peśyo marmāṇi sairā dhamanyo yogavahāni43 srotāṁsi ca//

Su.3.5.6 tvacaḥ sapta, kalāḥ sapta, āśayāḥ sapta, dhātavaḥ sapta, sapta sirāśatāni, pañca peśīśatāni, nava snāyuśatāni, trīṇyasthiśatāni, dve daśottare saṁdhiśate, saptottaraṁ marmaśataṁ, caturviṁśatirdhamanyaḥ, trayo doṣāḥ, trayo malāḥ, nava srotāṁsi,(ṣoḍaśa kaṇḍarāḥ, ṣoḍaśa jālāni, ṣaṭ kūrcāḥ, catasro rajjavaḥ, sapta sevanyaḥ, caturdaśa saṅghātāḥ, caturdaśa sīmantāḥ, dvāviṁśatiryogavahāni srotāṁsi, dvikānyantrāṇi[dvikānyantrāṇīti sūkṣmasthūlabhedena/]) ceti samāsaḥ//[ayaṁ pāṭho hastalikhitapustake nopalabhyate/ hārāṇacandrapaṭhitatvādasmābhiḥ paṭhitaḥ/]

Su.3.5.7 vistāro+ata ūrdhvaṁ---tvaco+abhihitāḥ kalā dhātavo malā doṣā yakṛtplīhānau phupphusa uṇḍuko hṛdayaṁ vṛkkau ca//

Su.3.5.8 āśayāstu-vātāśayaḥ, pittāśayaḥ, śleṣmāśayo, raktāśaya, āmāśayaḥ, pakvāśayo, mūtrāśayaḥ, strīṇāṁ garbhāśayo+aṣṭama iti//

Su.3.5.9 sārdhatrivyāmānyantrāṇi puṁsāṁ, strīṇāmardhavyāmahīnāni//

Su.3.5.10 śravaṇanavadanaghrāṇagudameḍhrāṇi nava srotāṁsi narāṇāṁ bahirmukhāni, etānyeva strīṇāmaparāṇi ca trīṇi dve stanayoradhastādraktavahaṁ ca//

Su.3.5.11 ṣoḍaśa kaṇḍarāḥ---tāsāṁ catasraḥ pādayoḥ, tāvatyo hastagrīvāpṛṣṭheṣu; tatra hastapādagatānāṁ kaṇḍarāṇāṁ nakhā (agra)prarohāḥ, grīvāhṛdaya-nibandhinīnāmadhobhāgagatānāṁ44 meḍhraṁ, śroṇipṛṣṭhanibandhinīnāmadhobhāgagatānāṁ bimbaṁ['nitambaḥ'iti pā+/hārāṇacandrastu+abimbaḥ'iti paṭhitvā+abimbaḥ sacchidraṁ trikāsthi ucyate'iti vyākhyānayati/], mūrdhoruvakṣo+asapiṇḍādīnāṁ ca// ['ūruvakṣo+akṣapiṇḍādigatānāṁ ca mūrdhā'iti hārāṇacandraḥ paṭhati/+amūrdhoruvakṣo+akṣapiṇḍādīnāṁ ca'iti pā+]

Su.3.5.12 māṁsasirāsnāyvasthijālāni pratyekaṁ catvāri catvāri, tāni maṇibandhagulphasaṁśritāni parasparanobaddhāni parasparasaṁśliṣṭāni parasparagavākṣitāni ceti, yairgavākṣitamidaṁ śarīram//

Su.3.5.13 ṣaṭ kūrcāḥ, te hastapādagrīvāmeḍheṣu; hastayordvau, pādayordvau, grīvāmeḍhrayorekaikaḥ//

Su.3.5.14 mahatyo māṁsarajjavaścatasraḥ---pṛṣṭhavaṁśamubhayataḥ peśīnibandhanārthaṁ dve bāhye, ābhyantare ca dve//

Su.3.5.15 sapta sevanyaḥ45; sirasi vibhaktāḥ pañca, jihvāśephasorekaikā; tāḥ parihartavyāḥ śastreṇa//

Su.3.5.16 caturdaśāsthnāṁ saṁghātāḥ; teṣāṁ trayo gulphajānuvaṅkṣaṇeṣu, etenetarasakthi bāhū ca vyākhyātau, trikaśirasorekaikaḥ//

Su.3.5.17 caturdaśaiva sīmantāḥ; te cāsthisaṅghātavadgaṇanīyāḥ, yatastairyuktā asthisaṁghātāḥ; ye hyuktāḥ saṁghātāste khalvaṣṭādaśaikeṣām//[vāgbhaṭastu "gulphajānuvaṁkṣaṇamaṇibandhakūrparakskṣāsu ekaikaḥ, trike ekaḥ, pañca śirasi" ityaṣṭādaśa sīmantānāḥ; saṁghātāṁstu caturdaśaiva//] 46

Su.3.5.18 trīṇi saṣaṣṭīnyasthiśatāni47 vedavādino bhāṣante; śalyatantre tu trīṇyeva śatāni/ teṣāṁ saviṁśamasthiśataṁ śākhāsu, saptadaśottaraṁ śataṁ śroṇipārśvapṛṣṭhoraḥsu, grīvāṁ pratyūrdhvaṁ triṣaṣṭiḥ, evamasthnāṁ trīṇi śatāni pūryante//

Su.3.5.19 ekaikasyāṁ tu pādāṅgulyāṁ trīṇi trīṇi tāni pañcadaśa, talakūrcagulphasaṁśritāni daśa, pārṣṇyāmekaṁ, jaṅghāyāṁ dve, jānunyekaṁ, ekamūrāviti, triṁśadevamekasmin sakthni bhavanti, etenetarasakthi bāhū ca vyākhyātau; śroṇyāṁ pañca, teṣāṁ gudabhaganitambeṣu48 catvāri, trikasaṁśritamekaṁ, pārśve ṣaṭtriṁśadekasmin[pratipārśva dvādaśa paśukāḥ, dvādaśa sthālakāni, dvādaśa sthālakārbudānīti militvā ṣaṭtriṁśadasthīni jñeyāni/], dvitīye+apyevaṁ, pṛṣṭhe triṁśat, aṣṭāvurasi[aṣṭāvurasīti uraḥphalake ṣaṭ, akṣakasaṁjñe dve; iti militvā+aṣṭāvurasyasthīni jñeyāni/], dve aṁśaphalake['dve akṣakasaṁjñe' iti pā+], grīvāyāṁ nava, kaṇṭhanāḍyāṁ catvāri, dve hanvoḥ, dantā dvātriṁśat, nāsāyāṁ trīṇi, ekaṁ tāluni, gaṇḍakarṇaśaṅkheṣvekaikaṁ, ṣaṭ śirasīti// [atra+akaṇṭhanāḍyāṁ trīṇi, ekaṁ hanau, dantā dvātriṁśat, nāsāyāṁ nava, tāluni dve, gaṇḍayordve, śaṅkhayordve, karṇayoḥ ṣaṭ, ṣaṭ śirasi' iti pāṭho rasayogasāgarasyopoddhāte vai. paṁ. hariprapannaśarmaṇā saṁśodhitaḥ/]

Su.3.5.20 etāni pañcavidhāni bhavanti; tadyathā---kapālarucakataruṇavalayanalakasaṁjñāni/ teṣāṁ jānunitanbāṁsagaṇḍatāluśaṅkhaśiraḥsu kapālāni, daśanāstu rucakāni, ghrāṇakarṇagrīvākṣikoṣeṣu taruṇāni, pārśvapṛṣṭhoraḥsu valayāni, śeṣāṇi nalakasaṁjñāni// ['pāṇipādapārśvapṛṣṭhodaroraḥsu valayāni' iti pāṭhastu na samīcīnaḥ, ṭīkāyāmuktena bhojavacanena saha virodhāt pratyakṣavirodhācca/]

Su.3.5.21 bhavanti cātra/ abhyantaragataiḥ sārairyathā tiṣṭhanti bhūruhāḥ// asthisāraistathā dehā dhriyante dehināṁ dhruvam//

Su.3.5.22 tasmācciravinaṣṭeṣu tvaṅgāṁseṣu śarīriṇām// asthīni na vinaśyanti sārāṇyetāni dehinām//

Su.3.5.23 māṁsānyatra nibaddhāni sirābhiḥ snāyubhistathā// asthīnyālambanaṁ kṛtvā na śīryante patanti vā//

Su.3.5.24 sandhayastu dvividhāśceṣṭāvantaḥ, sthirāśca// ['ceṣṭāvantaḥ sandhayo dvividhāḥ---bahuceṣṭā alpaceṣṭāśceti kṛtvā/ tatra śākhāsu adho hanukoṭyośca bahuceṣṭāḥ, pṛṣṭhavaṁśādiṣvalpaceṣṭāḥ, anyatra punaraceṣṭāḥ/ athātra ceṣṭāvatsu savdhiṣvasthidvayamasthitrayaṁ vā sambadhyate sāndramasṛṇaśaṇagucchasamākārābhiḥ pratānavatībhiḥ svāyurajjubhiḥ snāyukoṣaiśca/ sandheyabhāgāśca tatrāsthnāṁ taruṇāsthisamāvṛtāḥ susaṁśliṣṭāśca sleṣmadharakalāpuṭavyavadhānena samyagvartanāya/ aceṣṭāḥ punaḥ sandhayaḥ pratanusnāyujālasaṁhatā danturadhārādibhirnirantarasaṁśliṣṭāśca, teṣu hi prayojanābhāvāt śleṣmadharakalāyā abhāvaḥ/' pratyakṣaśārīra, bhā. pra. pṛ. 115-116.]

Su.3.5.25 śākhāsu hanvo kaṭyāṁ ca ceṣṭāvantastu sandhayaḥ// śeṣāstu sandhayaḥ sarve vijñeyā hi sthirā budhaiḥ//

Su.3.5.26 saṅkhyātastu daśottare dve śate; teṣāṁ śākhāsvaṣṭaṣaṣṭiḥ, ekonaṣaṣṭiḥ koṣṭhe, grīvāṁ pratyūrdhvaṁ tryaśītiḥ/ ekaikasyāṁ pādāṅgulyāṁ tryastrayaḥ, dvāvaṅguṣṭhe, te caturdaśa; jānugulphavaṅkṣaṇeṣvekaikaḥ, evaṁ saptadaśaikasmin sakthni bhavanti; etenetarasakthi bāhū ca vyākhyātau; trayaḥ kaṭīkapāleṣu, caturviṁśatiḥ pṛṣṭhavaṁśe, tāvanta eva pārśvayoḥ, urasyāṣṭau; tāvanta eva grīvāyāṁ, trayaḥ kaṇṭhe, nāḍīṣu hṛdayaklomanibaddhāsvaṣṭādaśa,[kecittvatra+anāḍīṣu phupphusaklomanibaddhāsu'iti paṭhanti/+atrayaḥ kaṇṭhe, trayaḥ kaṇṭhanāḍyāṁ, hṛdayaklomanibaddhāsu nāḍīṣvaṣṭādaśa'iti pā+] dantaparimāṇā dantamūleṣu, ekaḥ kākalake nāsāyāṁ ca, ['nāsāyāṁ pañca, dvau dvāveva dvayornetrayorbhavataḥ, dvau vartmamaṇḍalajau netrāśrayau'iti pā+] dvau vartmamaṇḍalajau netrāśrayau, gaṇḍakarṇaśaṅkheṣvekaikaḥ, dvau hanusandhī, dvāvupariṣṭādbhruvoḥ śaṅkhayośca, pañca śiraḥkapāleṣu, eko mūrdhni//

Su.3.5.27 ta ete sandhayo+aṣṭavidhāḥ---korolūkhalasāmudgaprataratunnasevanīvāyasatuṇḍamaṇḍalaśaṅkhāvartāḥ/ teṣāmaṅgulimaṇibandhagulphajānukūrpareṣu korāḥ sandhayaḥ, kakṣāvaṅkṣaṇadaśaneṣūlūkhalāḥ, aṁsapīṭhagudabhaganitambeṣu sāmudgāḥ49, grīvāpṛṣṭhavaṁśayoḥ pratarāḥ, śiraḥkaṭīkapāleṣu tunnasevanyaḥ, hanorubhayatastu vāyasatuṇḍaḥ50, kaṇṭhahṛdayanetraklomanāḍīṣu maṇḍalāḥ, śrotraśṛṅgāṭakeṣu śaṅkhāvartāḥ/ teṣāṁ nāmabhirevākṛtayaḥ prāyeṇa vyākhyātāḥ// ['tatra korā nāma sandhayo bahuveṣṭāḥ, uttānakoragarbheṣvasthiprānteṣu utsedhavatāmasthibhāgānāṁ sandhānarūpāḥ/ udūkhalā nāma sandhayo+api bahuceṣṭāḥ, udūkhalavadgabhīraprāyeṣvasthibhāgeṣu itarāsthimuṇḍasandhānarūpāḥ/ teṣu hi svodūkhalānāśritya abhito vivartante tāni tānyasthīni, yathā---kakṣāvaṅkṣaṇasandhiṣu/ daśanodūkhalāstu sthirāḥ sandhayaḥ pṛthageva mantavyāḥ/ sāmudgā nāma samudganirmāpakā iva sandhayo+alpaceṣṭāḥ/ te ca śroṇicakrāṁsacakrādiṣu dṛśyāḥ/ pratarā nāma prataraṇaśīlairiva īṣaccalaiḥ samatalāṁśābhyāṁ parasparasaṁhitairasthikhaṇḍairnirmitāḥ sandhayaḥ/ tunnasevanyo nāma---parasparāpīḍanairdanturadhārādibhirnirmitāḥ kapālāntarālāḥ sandhayaḥ/ te śiraḥkapāleṣu dṛśyāḥ, kaṭikapāleṣu ca prāgyauvanāt/ vāyasatuṇḍākhyastu sandhiḥ adhohanumuṇḍayoḥ śaṅkhāsthigatābhyāṁ hanusandhisthālakābhyāṁ sandhānānmukhavyādānādisampādakaḥ, sa tu korasandhereva khallakorākhyo bhedo yugmarūpaḥ, tasya koragrahaṇenaiva grahaṇamiti sūkṣmadṛśaḥ/ maṇḍalaśaṅkhāvartāḥ punaḥ kramāt śvāsapathakarṇaśaṣkulīgatāstaruṇāsthisandhayaḥ'(pratyakṣaśārīra pra. bhā. pṛ. 114-117.)/)]

Su.3.5.28 asthnāṁ tu sandhayo hyete kevalāḥ parikīrtitāḥ// peśīsnāyusirāṇāṁ tu sandhisaṅkhyā na vidyate//

Su.3.5.29 nava snāyuśatāni/ tāsāṁ śākhāsu ṣaṭśatāni, dve śate triṁśacca koṣṭhe, grīvāṁ pratyūrdhvaṁ saptatiḥ/ ekaikasyāṁ tu pādāṅgulyāṁ ṣaṭ51 nicitāḥ, tāstriṁśat, tāvatya eva talakūrcagulpheṣu, tāvatya eva jaṅghāyāṁ, daśa jānuni, catvāriṁśadūrau, daśa vaṅkṣaṇe, śatamadhyardhamevamekasmin sakthni bhavanti, etenetarasakthi bāhū ca vyākhyātau; ṣaṣṭiḥ kaṭyāṁ, pṛṣṭe+aśītiḥ, pārśvayoḥ ṣaṣṭiḥ, urasi triṁśat; ṣaṭtriṁśadgrīvāyāṁ, mūrdhni catustriṁśat; evaṁ nava snāyuśatāni vyākhyātāni (bhavanti)[asyāgre+amahāsnāyostu kaṇḍareti saṁjñā'ityadhikaṁ paṭhyate kvacitpustake]//

Su.3.5.30 bhavanti cātra / snāyūścaturvidhā vidyāttāstu sarvā nibodha me// pratānavatyo vṛttāśca pṛthvyaśca śuṣirāstathā//

Su.3.5.31 pratānavatyaḥ śākhāsu sarvasandhiṣu cāpyatha// vṛttāstu kaṇḍarāḥ sarvā bijñeyāḥ kuśalairiha//

Su.3.5.32 āmapakvāśayānteṣu bastau ca śuṣirāḥ khalu// pārśvorasi tathā pṛthulāśca śirasyatha//

Su.3.5.33 nauryathā phalakāstīrṇā bandhanairbahubhiryutā// bhārakṣamā bhavedapsu nṛyuktā susamāhitā//

Su.3.5.34 evameva śarīre+asmin yāvantaḥ sandhayaḥ smṛtāḥ/ snāyubhirbahubhirbaddhāstena bhārasahā narāḥ//

Su.3.5.35 na hyasthīni na vā peśyo na sirā na ca sandhayaḥ// vyāpāditāstathā hanyuryathā snāyuḥ śarīriṇam//

Su.3.5.36 yaḥ snāyūḥ pravijānāti bāhyāścābhyantarāstathā// sa gūḍhaṁ śalyamāhartuṁ dehācchaknoti dehinām//

Su.3.5.37 pañca peśīśatāni bhavanti/ tāsāṁ catvāri śatāni śākhāsu, koṣṭhe ṣaṭṣaṣṭiḥ, grīvāṁ pratyūrdhvaṁ catustriṁśat/ ekaikasyāṁ tu pādāṅgulyāṁ tisrastisrastāḥ pañcadaśa, daśa prapade, pādopari kūrcasanniviṣṭāstāvatya eva, daśa gulphatalayoḥ, gulphajānvantare viṁśatiḥ, vañca jānuni, viṁśatirūrau, daśa vaṅkṣaṇe, śatamevamekasmin sakthni bhavanti, etenetarasakthi bāhū ca vyākhyātau; tisraḥ pāyau, ekā meḍhre, sevanyāṁ cāparā, dve vṛṣaṇayoḥ, sphicoḥ pañca pañca, dve bastiśirasi, pañcodare, nābhyāmekā, pṛṣṭhordhvasanniviṣṭāḥ pañca pañca dīrghāḥ, ṣaṭ pārśvayoḥ, daśa vakṣasi, akṣakāṁsau prati samantāt sapta, dve hṛdayāmāśayayoḥ, ṣaṭ yakṛtplīhoṇḍukeṣu; grīvāyāṁ catasraḥ, aṣṭau hanvoḥ52, ekaikā kākalakagalayoḥ, dve tāluni, ekā jihvāyāṁ53, oṣṭhayordve, nāsāyāṁ dve, dve netrayoḥ54, gaṇḍayoścatasraḥ, karṇayordve, catasro lalāṭe, ekā śirasīti['ṣaṭ śirasi'iti pā+]; evametāni pañca peśīśatāni//

Su.3.5.38 bhavati cātra/ sirāsnāyvasthiparvāṇi sandhayaśca śarīriṇām// peśībhiḥ saṁvṛtānyatra balavanti bhavantyataḥ//

Su.3.5.39 strīṇāṁ tu viṁśatiradhikā/ daśa tāsāṁ stanayorekaikasmin pañca pañceti, yauvane tāsāṁ parivṛddhiḥ; apatyapathe55 catasraḥ---tāsāṁ prasṛte+abhyantarato dve, mukhāśrite bāhye ca vṛtte dve, garbhacchidrasaṁśritāstisraḥ, śukrārtavapraveśinyastisra eva56/ pittakvāśayayormadhye garbhaśayyā, yatra garbhastiṣṭhati// ['atra+abastipakvāśayamadhye garbhāśayaḥ'iti pāṭhe bhavitumarhati,+aśarīre tathaiva darśanādanyathā pratyakṣavirodhācca' iti pratyakṣaśārīropoddhāte(pṛ. 72) gaṇanāthasenaḥ/]

Su.3.5.40 tāsāṁ bahalapelavasthūlāṇupṛthuvṛttahrasvadīrghāsthiramṛduślakṣṇakarkaśabhāvāḥ sandhyasthisirāsnāyupracchādakā yathāpradeśaṁ svabhāvata eva bhavanti//

Su.3.5.41 bhavati cātra/ puṁsāṁ peśyaḥ purastādyāḥ proktā lakṣaṇamuṣkajāḥ57// strīṇāmāvṛtya tiṣṭhanti phalamantargataṁ hi tāḥ//

Su.3.5.42 marmasirādhamanīsrotasāmanyatra pravibhāgaḥ//

Su.3.5.43 śaṅkhanābhyākṛtiryonistryāvartā sā prakīrtitā// tasyāstṛtīye tvāvarte garbhaśayyā pratiṣṭhitā//

Su.3.5.44 yathā rohitamatsyasya mukhaṁ bhavati rūpataḥ// tatsaṁsthānāṁ tathārūpāṁ garbhaśayyāṁ vidurbudhāḥ//

Su.3.5.45 ābhugno+abhimukhaḥ śete garbho garbhāśaye striyāḥ// sa yoniṁ śirasā yāti svabhāvāt prasavaṁ prati//

Su.3.5.46 tvakparyantasya dehasya yo+ayamaṅgaviniścayaḥ// śalyajñānādṛte naiśa58 varṇyate+aṅgeṣu keṣucit//

Su.3.5.47 tasmānniḥsaṁśayaṁ jñānaṁ59 hartrā śalyasya vāñchatā// śodhayitvā mṛtaṁ samyagdraṣṭavyayo+aṅgaviniścayaḥ60//

Su.3.5.48 pratyakṣato hi yaddṛṣṭaṁ śāstradṛṣṭaṁ ca yadbhavet// samāsatastadubhayaṁ61 bhūyo jñānavivardhanam//

Su.3.5.49 tasmāt samastagātramaviṣopahatamadīrghavyādhipīḍitamavarṣaśatikaṁ niḥsṛṣṭāntrapurīṣaṁ puruṣamavahantyāmāpagāyāṁ nibaddhaṁ pañjarasthaṁ muñjavalkalakuśaśaṇādīnāmanyatamenāveṣṭitāṅgapratyaṅgamaprakāśe['+balvaja+'iti pā+] deśe kothayet, samyakprakuthitaṁ coddhṛtya tato dehaṁ saptarātrāduśīrabālaveṇuvalkalakūrcānāmanyatamena śanaiḥ śanairavagharṣayaṁstvagādīn sarvāneva bāhyābhyantarānaṅgapratyaṅgaviśeṣān yathoktān lakṣayeccakṣuṣā//

Su.3.5.50 (ślokau cātra bhavataḥ/)[ayaṁ pāṭho hastalikhitapustake nopalabhyate/]

na śakyaścakṣuṣā draṣṭuṁ dehe sūkṣmatamo vibhuḥ/
dṛśyate jñānacakṣurbhistapaścakṣurbhireva ca//

Su.3.5.51 śarīre caiva śāstre ca dṛṣṭārthaḥ syādviśāradaḥ// dṛṣṭaśrutābhayāṁ sandehamavāpohyācaret kriyāḥ//

iti suśrutasaṁhitāyāṁ śārīrasthāne śarīrasaṁkhyāvyākaraṇaśārīraṁ nāma pañcamo+adhyāyaḥ //5//
  1. 'hastapādajihvāghrāṇakarṇādibhiḥ'iti pā+
  2. 'saṁkhyeyāni'iti pā+
  3. 'yogavāhīni'iti pā+
  4. 'saṁbandhanīnāṁ'iti pā+
  5. 'sīvanyaḥ'iti pā+
  6. 'sīmantāstu khalvaṣṭādaśakeṣām'iti pā+
  7. 'ṣaṣṭyadhi(?)kāni'iti pā+
  8. 'bhagagudanitambeṣu'iti pā+
  9. 'aṁsapīṭhagudapādanitambeṣu' iti pā+
  10. 'hanvoḥ'iti pā+
  11. 'ṣaṭ ṣaṭ' iti pā+
  12. 'hanusamākhye'iti hārāṇacandrasaṁmataḥ pāṭhaḥ
  13. 'jihvāyāṁ dve'iti pā+
  14. 'catasro netrayoḥ'iti pā+
  15. 'bhagāpatyapathe'iti pā+
  16. 'śukrārtavapraveśinyo garbhāśaye tisra eva'iti pā+
  17. 'lakṣaṇamuṣkayoḥ/ strīṇāmāśritya'iti pā+
  18. 'naiva'iti pā+
  19. 'jñānamicchatā śalyajīvinā'iti pā+
  20. 'tāvat'iti pā+
  21. 'samāgataṁ dvayaṁ tattu'iti pā+