ṣaṣṭho+adhyāyaḥ/

Su.3.6.1 athātaḥ pratyekamarmanirdeśaṁ śārīraṁ vyākhyāsyāmaḥ//

Su.3.6.2 yathovāca bhagavān dhanvantariḥ//

Su.3.6.3 saptottaraṁ marmaśatam/ tāni marnāṇi pañcātmakāni bhavanti, tadyathā---māṁsamarmāṇi, sirāmarmāṇi, snāyumarmāṇi, asthimarmāṇi; sandhimarmāṇi ceti; na khalu māṁsasirāsnāyvasthisandhivyatirekeṇānyāni marmāṇi bhavanti, yasmānnopalabhyante//

Su.3.6.4 tatraikādaśa māṁsamarmāṇi, ekacatvāriṁśatsirāmarmāṇi, saptaviṁśatiḥ snāyumarmāṇi, aṣṭāvasthimarmāṇi, viṁśatiḥ sandhimarmāṇi ceti/ tadetat saptottaraṁ marmaśatam//

Su.3.6.5 teṣāmekādaśaikasmin sakthni bhavanti, etenetarasakthi bāhū ca vyākhyātau, udarorasordvādaśa, caturdaśa pṛṣṭhe, grīvāṁ pratyūrdhvaṁ saptatriṁśat//

Su.3.6.6 tatra sakthimarmāṇi kṣipratalahṛdayakūrcakūrcaśirogulphendrabastijānvāṇyūrvīlohitākṣāṇi viṭapaṁ ceti, etenetaratsakthi vyākhyātam/ udarorasostu gudabastinābhihṛdayastanamūla-stanarohitāpalāpānyapastambhau ceti62/ pṛṣṭhamarmāṇi tu kaṭīkataruṇakukundaranitambapārśvasandhibṛhatyaṁsaphalakānyaṁsau ceti/ bāhumarmāṇi tu kṣipratalahṛdayakūrcakūrcaśiromaṇibandhendrabastikūrparāṇyūrvīlohitākṣaṇi kakṣadharaṁ ceti; etenetaro bāhurvyākhyātaḥ/ jatruṇa ūrdhvaṁ (marmāṇi) catasro dhamanyo+aṣṭau mātṛkā dve kṛkāṭike dve vidhure dve phaṇe dvāvapāṅgau dvāvāvartau dvāvutkṣepau dvau śaṅkhāvekā sthapanī pañca sīmantāścatvāri śṛṅgāṭakānyeko+adhipatiriti//

Su.3.6.7 tatra talahṛdayendrabastigudastanarohitāni māṁsamarmāṇi, nīladhamanīmātṛkāśṛṅgāṭakāpāṅgasthapanīphaṇastanamūlāpalāpāpastambhahṛdayanābhipārśvasandhibṛhatīlohitākṣorvyaḥ sirāmarmāṇi, āṇīviṭapakakṣadharakūrcakūrcaśirobastikṣiprāṁsavidhurotkṣepāḥ snāyumarmāṇi, kaṭīkataruṇanitambāṁsaphalakaśaṅkhāstvasthimarmāṇi, jānukūrparasīmantādhipatigulphamaṇibandhakukundarānartakṛkāṭikāśceti sandhimarmāṇi// ['ime sirāmarmaṇī,'grīvāyāṁ ṣoḍaśa avyadhyāḥ' ityatra ḍalhaṇenaiva vidhurayoḥ ṣoḍaśasaṁkhyāyāmeva parigaṇanaṁ kṛtaṁ, snāyumarmasu gaṇanaṁ tu pratisaṁskartṛdoṣakūṣitaṁ pratibhāti'(rasayogasāgara,upoddhāta, pṛ+ 156)/]

Su.3.6.8 tānyetāni pañcavikalpāni marmāṇi bhavanti/ tadyathā---sadyaḥprāṇaharāṇi, kālāntaraprāṇaharāṇi, viśalyaghnāni, vaikalyakarāṇi, rujākarāṇīti/ tatra sadyaḥprāṇaharāṇyekonaviṁśatiḥ, kālāntaraprāṇaharāṇi trayastriṁśat, trīṇi viśalyaghnāni, catuścatvāriṁśadvaikalyakarāṇi, aṣṭau rujākarāṇīti//

Su.3.6.9 bhavanti cātra/ śṛṅgāṭakānyadhipatiḥ śaṅkhau kaṇṭhasirā gudam// hṛdayaṁ bastinābhī ca ghnanti sadyo63 hatāni tu//

Su.3.6.10 vakṣomarmāṇi sīmantatalakṣiprendrabastayaḥ// kaṭīkataruṇe sandhī pārśvajau['pārśvagau'iti+apārśvayoḥ'iti ca pā+] bṛhatī ca yā//

Su.3.6.11 nitambāviti caitāni kālāntaraharāṇi tu// utkṣepau sthapanī caiva viśalyaghnāni nirdiśet//

Su.3.6.12 lohitākṣāṇi jānūrvīkūrcaniṭapakūrparāḥ// kukundare kakṣadhare vidhure sakṛkāṭike//

Su.3.6.13 aṁsāṁsaphalakāpāṅgā nīle manye phaṇe tathā// vaikalyakaraṇānyāhurāvartau dvau tathaiva ca//

Su.3.6.14 gulphau dvau maṇibandhau dvau dve dve kūrcaśirāṁsi ca// rujākarāṇi jānīyādaṣṭāvetāni buddhimān// kṣiprāṇi viddhamātrāṇi ghnanti kālāntareṇa ca//

Su.3.6.15 marmāṇi nāma māṁsasirāsnāyvasthisandhisannipātāḥ; teṣu svabhāvata eva viśeṣeṇa prāṇāstiṣṭhanti; tasmānmarmasvabhihatāstāṁstān bhāvanāpadyante//

Su.3.6.16 tatra sadyaḥprāṇaharāṇyāgneyāni, agniguṇeṣvāśu kṣīṇeṣu kṣapayanti; kālāntaraprāṇaharāṇi saumyāgneyāni, agniguṇeṣvāśu kṣīṇeṣu krameṇa ca somaguṇeṣu kālāntareṇa kṣapayanti; viśalyaprāṇaharāṇi vāyvyāni, śalyamukhāvaruddho yāvadantarvāyustiṣṭhati tāvajjīvati, uddhṛtamātre tu śalye marmasthānāśrito vāyurniṣkrāmati, tasmāt saśalyo jīvatyuddhṛtaśalyo mriyate (pākātpatitaśalyo vā jīvati)[ayaṁ pāṭhaḥ keṣucitpustakeṣu nopalabhayate]; vaikalyakarāṇi saumyāni, somo hi sthiratvācchaityācca trāṇāvalambanaṁ karoti; rujākarāṇyagnivāyuguṇabhūyiṣṭhāni, viśeṣataśca64 tau rujākarau, pāñcabhautikīṁ ca rujāmāhureke//

Su.3.6.17 kecidāhurmāṁsādīnāṁ pañcānāmapi samastānāṁ vivṛddhānāṁ65 ca samavāyāt sadyaḥprāṇaharāṇi, ekahīnānāmalpānāṁ 66 kālāntaraprāṇaharāṇi, dvihīnānāṁ viśalyaprāṇaharāṇi67, trihīnānāṁ vaikalyakarāṇi, ekasminneva rujākarāṇīti/ naivaṁ, yato+asthimarmasvapyabhihateṣu68 śoṇitāamanaṁ bhavati//

Su.3.6.18 bhavanti cātra/ caturvidhā yāstu sirāḥ śarīre prāyeṇa tā marmasu sanniviṣṭāḥ// snāyvasthimāṁsāni tathaiva sandhīn santarpya dehaṁ pratipālayanti69//

Su.3.6.19 tataḥ kṣte marmaṇi tāḥ pravṛddhaḥ samantato vāyurabhistṛṇoti//vivardhamānastu sa mātariśvā rujaḥ sutīvrāḥ pratanoti kāye//

Su.3.6.20 rujābhibhūtaṁ tu tataḥ śarīraṁ pralīyate naśyati cāsya saṁjñā// ato hi śalyaṁ vinihartumicchanmarmāṇi yatnena parīkṣya karṣet//

Su.3.6.21 etenaśeṣaṁ vyākhyātam//

Su.3.6.22 tatra sadyaḥprāṇaharamante viddhaṁ kālāntareṇa mārayati, kālāntaraprāṇaharamante viddhaṁ vaikalyamāpādayati viśalyaprāṇaharaṁ ca, vaikalyakaraṁ kālāntaraṁ kleśayati rujāṁ ca karoti, rujākaramatīvravedanaṁ bhavati//['viśalyaprāṇaharamante viddhaṁ kleśayati kālāntareṇa ca rujāṁ karoti' iti pā+]

Su.3.6.23 tatra sadyaḥprāṇaharāṇi saptarātrābhyantarānmārayati, kālāntaraprāṇaharāṇi pakṣānmāsādvā, teṣvapi kṣiprāṇi kadācidāśu mārayanti, viśalyaprāṇaharāṇi vaikalyakarāṇi ca kadācidatyabhihatāni mārayanti//

Su.3.6.24 uta ūrdhvaṁ pratyekaśo marmasthānāni vyākhyāsyāmaḥ---tatra pādasyāṅguṣṭhāṅgulyormadhye kṣipraṁ70 nāma marma, tatra viddhasyākṣepakeṇa maraṇaṁ; madhyamāṅgulīmanupūrvaṇa madhye pādatalasya talahṛdayaṁ nāma[atra+amāma'iti hastalikhitapustake nopalabhyate, evamagre+api/], tatrāpi rujābhirmaraṇaṁ; kṣipratyopariṣṭādubhayataḥ kūrco nāma, tatra pādasya bhramaṇavepane bhavataḥ; gulphasandheradha ubhayataḥ kūrcaśiro nāma, tatra rujāśophau; pādajaṅghayoḥ sandhāne gulpho nāma, tatra rujaḥ stabdhapādatā khañjatā vā; pārṣṇiṁ prati jaṅghāmadhye indribastirnāma, tatra śoṇitakṣayeṇa maraṇaṁ; jaṅghorvoḥ['madhyamāṅgulīmānupūrvyeṇa jaṅghorvoḥ'iti pā+] sandhāne jānu nāma, tatra khañjatā; jānuna71 ūrdhvamubhayatastryaṅgulamāṇī nāma, tatra śophābhivṛddhiḥ stabdhasakthitā ca; ūrumadhye ūrvī nāma, tatra śoṇitakṣayāt sakthiśoṣaḥ; ūrvyā ūrdhvamadho vaṅkṣaṇasaṁdher-ūrumūle72 lohitākṣaṁ nāma, tatra lohitakṣayeṇa['lohitakṣayeṇa maraṇaṁ pakṣāghāto vā'iti pā+] pakṣāghātaḥ sakthiśoṣo vā; vaṅkṣaṇavṛṣaṇayorantare niṭapaṁ nāma, tatra ṣāṇḍhyamalpaśukratā vā bhavati; evametānyekādaśa sakthimarmāṇi vyākhyātāni/ etenetarasakthi bāhū ca vyākhyātau/ viśeṣatastu yāni sakthni gulphajānuviṭapāni tāni bāhau maṇibavdhakūrparakakṣadharāṇi; yathā vaṅkṣaṇavṛṣaṇayorantare viṭapamevaṁ vakṣaḥkakṣayormadhye kakṣadharaṁ, tasmin viddhe ta evopadravāḥ; viśeṣatastu maṇibandhe kuṇṭhatā, kūrparākhye kuṇiḥ, kakṣadhare pakṣāghātaḥ/ evametāni catuścatvāriṁśacchākhāsu marmāṇi vyākhyātāni//

Su.3.6.25 ata ūrdhvamudarorasor-marmāṇyanuvyākhyāsyāmaḥ['marmasdhānānyanuvyākhyāsyāmaḥ'iti pā+]---tatra vātavarconirasanaṁ sthūlāntraprativaddhaṁ gudaṁ nāma marma, tatra sadyomaraṇaṁ; alpamāṁsaśoṇito+bhyantarataḥ kṭyāṁ mutrāśayo bastirnāma, tatrāpi sadyomaraṁamaśmarīvraṇādṛte, tatrāpyubhayato bhinne na jāvati, ekato bhinne mūtrasrāvī vraṇo bhavati, sa tu yatnenopakrānto rohati; pakvāmāśayayormadhye sirāprabhāvā nābhirnāma, tatrāpi sadyo maraṇaṁ; stanayormadhyamadhiṣṭhāyorasyāmāśayadvāraṁ['stanacūcukayormadhye stanarohitau'iti pā+] sattvarajastamasāmadhiṣṭhānaṁ hṛdayaṁ nāma, tatrāpi sadya eva maraṇaṁ; stanayoradhastād dvyaṅgulamubhayataḥ stanamūle nāma (marmaṇī)73, tatra kaphapūrṇakoṣṭhatayā kasaśvāsābhyāṁ mriyate; stanacūcukayorūrdhvaṁ dvaṅgulamubhayataḥ stanarohitau nāma, tatra lohitapūrṇakoṣṭhatayā kāsaśvāsābhyāṁ ca mriyate; aṁsakūṭayoradhastāt pārśboparibhāgayorapalāpau nāma, tatra raktena pūyabhāvaṁ gatena maraṇaṁ; ubhayatroraso nāḍyau vātavahe apastambhau nāma, tatra vātapūrṇakoṣṭhatayā kāsaśvāsābhyāṁ ca maraṇaṁ; e ametānyudarorasordvādaśa marmāṇi vyākhyātāni// [stanamūlalakṣaṇe+astanayorūrdhvaṁ'iti / stanarohitalakṣaṇe ca+astanacūcukayoradhastāt'iti ca rasayogasāgarasyopoddhāte(pṛ.158) ca saṁśodhitaḥ pāṭhaḥ/ viśeṣavivaraṇaṁ tu tatraiva draṣṭavyam/]

Su.3.6.26 ata ūrdhvaṁ pṛṣṭhamarmāṇi vyākhyāsyāmaḥ74---tatra pṛṣṭhavaṁśamubhayataḥ pratiśroṇikāṇḍamasthinī kaṭīkataruṇe nāma75 marmāṇī, tatra śoṇitakṣayāt pāṇḍurvivarṇo hīnarūpaśca76 mriyate, pārśvajaghanabahirbhāge pṛṣṭhavaṁśamubhayato (nātinimne) kukundare nāma marmāṇi77, tatra sparśājñānamadhḥkāye ceṣṭopaghātaśca; śroṇīkāṇḍayoruparyāśayācchādanau pārśvāntarapratibaddhau nitambau nāma, tatrādhaḥkāyaśoṣo daurbalyācca maraṇaṁ; adhaḥpārśvāntarapratibaddhau jaghanapārśvamadhyayostiryagūrdhvaṁ ca jaghanāt pārśvasandhī nāma, tatra lohitapūrṇakoṣṭhatayā mriyate; stanamūlādṛjūbhayateḥ pṛṣṭhavaṁśasya bṛhatyau78 nāma, tatra śoṇitātipravṛttinimittairupadravairmriyate; pṛṣṭhopari pṛṣṭhavaṁśamubhayatastrikasaṁbaddhe aṁsaphalake nāma, tatra bāhvoḥ svāpaśoṣau79; bāhumūrdhagrīvāmadhye+asapīṭhasakandhanibandhanāvaṁsau nāma, tatra stabdhabāhutā; evametāni caturdaśa pṛṣṭhamarmāṇi vyākhyātāni//

Su.3.6.27 ata ūrdhvamūrdhvajatrugatāni vyākhyāsyāmaḥ---tatra kaṇṭhanāḍīmubhayataścatasro dhamanyo dve nīle dve ca manye vyatyāsena80, tatra mūkatā svaravaikṛtamarasagrāhitā ca; grīvāyāmubhayataś-catasraḥ81 sirā mātṛkāḥ, tatra sadyomaraṇaṁ; śirogrīvayoḥ sandhāne kṛkāṭike nāma, tatra calamūrdhatā; karṇapṛṣṭhato+adhaḥsaṁśrite vidhure nāma, tatra bādhiryaṁ; ghrāṇamārgamubhayataḥ srotomārgapratibaddhe abhyantarataḥ phaṇe nāma, tatra gandhājñānaṁ; bhrūpucchāntayoradho+akṣṇorbāhyato+apāṅgau nāma, tatrāndhyaṁ dṛṣṭyupaghāto vā; bhruvorupari nimnayorāvartau nāma, tatrāpyāndhyaṁ dṛṣṭyupaghāto vā; bhruvoḥ pucchāntayorupari['bhruvorantopari'iti pā+] karṇalalāṭayormadhye śaṅkhau nāma, tatra sadyomaraṇaṁ; śaṅkhayorupari keśānta utkṣepau nāma, tatra saśalyo jīvati pākāt patitaśalyo vā noddhṛtaśalyaḥ; bhruvormadhye sthapanī nāma, tatrotkṣepavat; pañca sandhayaḥ śirasi vibhaktāḥ sīmantā nāma, tatronmādabhayacittamāśairmaraṇaṁ; ghrāṇaśrotrākṣijihvāsantarpaṇīnāṁ sirāṇāṁ madhye sirāsannipātaḥ śṛṅgāṭakāni82, tāni catvāri marmāṇi, tatrāpi sadyo maraṇaṁ; mastakābhyantarata upariṣṭāt sirāsavdhisannipāto romāvarto+adhipatiḥ, tatrāpi sadya eva83 / evametāni saptatriṁśadūrdhvajatrugatāni marmāṇi vyākhyātāni//

Su.3.6.28 bhavanti cātra/ ūrdhyaḥ śirāṁsi viṭape ca sakakṣapārśve ekaikamaṅgulamitaṁ stanapūrvamūlam// viddhyaṅguladvayamitaṁ maṇibandhagulphaṁ trīṇyeva jānu saparaṁ saha kūrparābhyām//

Su.3.6.29 hṛdbastikūrcagudanābhi vadanti mūrdhni catvāri pañca ca gale daśa yāni ca dve// tāni svapāṇitalakuñcitasaṁmitāni śeṣāṇyavehi parivistarato+aṅgulārdhām//

Su.3.6.30 etatpramāṇamabhivīkṣya vadanti tajjñāḥ śastreṇa karmakaraṇaṁ parihṛtya kāryam// pārśvābhighātitamapīha nihanti marma tasmāddhi marmasadanaṁ parivarjanīyam//

Su.3.6.31 cchinneṣu pāṇicaraṇeṣu sirā narāṇāṁ saṅkocamīyurasṛgalpamato nireti// prāpyāmitavyasanamugramato manuṣyāḥ saṁcchinniśākhataruvannidhanaṁ na yānti//

Su.3.6.32 kṣipreṣu tatra sataleṣu hateṣu raktaṁ gacchatyatīva pavanaśca rujaṁ karoti// evaṁ vināśamupayānti hi tatra viddhā vṛkṣā ivāyudhavighātanikṛttamūlāḥ['ivāyudhanipātanikṛttamūlāḥ'iti pā+]//

Su.3.6.33 tasmāttayorabhihatasya tu pāṇipādaṁ chettavyamāśu maṇibandhanagulphadeśe// marmāṇi śalyaviṣayārdhamudāharanti yasmācca marmasu hatā na bhavanti sadyaḥ//

Su.3.6.34 jīvanti tatra yadi vaidyaguṇena kecitte prāpnuvanti vikalatvamasaṁśayaṁ hi// saṁbhinnajarjaritakoṣṭhaśiraḥkapālā jīvanti śastravi(ni)hataiśca śarīradeśaiḥ//

Su.3.6.35 chinnaiśca sakthibhujapādakarair-aśeṣairyeṣāṁ84 na marmapatitā85 vividhāḥ prahārāḥ// somamārutatejāṁsi rajaḥsattvatamāṁsi ca// marmasu prāyaśaḥ puṁsāṁ bhūtātmā cāvatiṣṭhate//

Su.3.6.36 marmasvabhihatāstasmānna jīvanti śarīriṇaḥ// indriyārtheṣvasaṁprāptirmanobuddhiviparyayaḥ//

Su.3.6.37 rujaśca vividhāstīvrā bhavantyāśuhare hate// hate kālāntaraghne tu dhruvo dhātukṣayo nṛṇām//

Su.3.6.38 tato dhātukṣayājjanturvedanābhiśca naśyati// hate vaikalyajanane kevalaṁ vaidyanaipuṇāt//

Su.3.6.39 śarīraṁ kriyayā yuktaṁ vikalatvamavāpnuyāt// viśalyaghneṣu vijñeyaṁ pūrvoktaṁ yacca kāraṇam//

Su.3.6.40 rujākarāṇi marmāṇi kṣatāni vividhā rujaḥ// kurvantyante ca vaikalyaṁ kuvaidyavaśago yadi//

Su.3.6.41 chedabhedābhighātebhyo dahanāddāraṇādapi// upaghātaṁ vijānīyānmarmaṇāṁ tulyalakṣaṇam//

Su.3.6.42 marmābhighātastu ca kaścidasti yo+alpātyayo vā+api niratyayo vā// prāyeṇa marmasvabhitāḍitāstu vaikalyamṛcchantyathavā mriyante//

Su.3.6.43 marmāṇyadhiṣṭhāya hi ye vikārā mūrcchanti kāye vividhā narāṇām// prāyeṇa te kṛcchratamā bhavanti narasya yatnairapi sādhyamānāḥ//

iti suśrutasaṁhitāyāṁ śārīrasthāne pratyekamarmanirdeśaśārīraṁ nāma ṣaṣṭho+adhyāyaḥ //6//
  1. '+stanarohitāpastambhāvapalāpau ceti'iti pā+
  2. 'sadyoharāṇi'iti pā+
  3. 'viśeṣeṇa'iti pā+
  4. 'samavṛddhānāṁ'iti pā+
  5. 'ca'iti pā+
  6. 'viśalyaghnāni'iti pā+
  7. 'yataścaivamato'iti pā+
  8. 'pratiyāpayanti'iti pā+
  9. 'kṣipramiti marma'iti pā+
  10. 'jānusandherubhayatastryaṅgule'iti pā+
  11. 'ūrumadhye lohitākhyaṁ'iti pā+
  12. 'marmaṇī'iti hastalikhitapustake nopalabhyate /
  13. 'anuvyākhyāsyāmaḥ'iti pā+
  14. 'nāma marmaṇī'iti hastalikhitapustake na paṭhyate/
  15. 'hīnadehaśca'iti pā+
  16. 'nāma marmaṇī'itihastalikhitapustake nopalabhyate/
  17. 'bṛhatī'iti pā+
  18. 'svāpaḥ śoṣo vā'iti pā+
  19. 'nāma vyatyayena'iti pā+
  20. 'catasraścatasraḥ'iti pā+
  21. 'śṛṅgāṭakasaṁjñaścaturdhā, tatrāpi'iti pā+
  22. 'sadyomaraṇaṁ'iti pā+
  23. 'aśeṣaṁ'iti pā+
  24. 'marmasu kṛtā'iti pā+