saptamo+adhyāyaḥ/

Su.3.7.1 athātaḥ sirāvarṇavibhaktiṁ86 nāma śārīraṁ vyākhyāsyāmaḥ//

Su.3.7.2 yathovāca bhagavān dhanvantariḥ//

Su.3.7.3 sapta sirāśatāni bhavanti; yābhiridaṁ śarīramārāma iva jalahāriṇībhiḥ kedāra iva ca kulyābhirupasnihyate+anugṛhyate cākuñcanaprasāraṇādibhirviśeṣaiḥ; drumapatrasevanīnāmiva ca tāsāṁ pratānāḥ; tāsāṁ nābhirmūlaṁ, tataśca prasarantyūrdhvamadhastiryak ca//

Su.3.7.4 bhavataścātra yāvatyastu sirāḥ kāye saṁbhavanti śarīriṇām// nābhyāṁ sarvā nibaddhāstāḥ pratanvanti['pravartante' iti pā+] samantataḥ//

Su.3.7.5 nābhisthāḥ prāṇināṁ prāṇāḥ prāṇānnābhirvyupāśritā// sirābhirāvṛtā nābhiścakranābhirivārakaiḥ//

Su.3.7.6 tāsāṁ mūlasirāścatvāriṁśat; tāsāṁ vātavāhinyo daśa, pittavāhinyo daśa, kaphavāhinyo daśa, daśa raktavāhinyaḥ/ tāsāṁ tu vātavāhinīnāṁ vātasthānagatānāṁ pañcasaptatiśataṁ bhavati, tāvatya eva pittavāhinyaḥ pittasthāne, kaphavāhinyaśca kaphasthāne, raktavāhinyaśca yakṛtplīhnoḥ, evametāni sapta sirāśatāni//

Su.3.7.7 tatra vātavāhinyaḥ sirā ekasmin sakthni pañcaviṁśatiḥ, etenetarasakthi bāhū ca vyākhyātau/ viśeṣatastu koṣṭhe caturstriṁśat; tāsāṁ gudameḍhrāśritāḥ śroṇyāmaṣṭau, dve dve pārśvayoḥ, ṣaṭ pṛṣṭhe, tāvatya eva codare, daśa vakṣasi/ ekacatvāriṁśajjatruṇa ūrdhvaṁ, tāsāṁ caturdaśa grīvāyāṁ, karṇayoścatasraḥ, nava jihvāyāṁ, ṣaṭ nāsikāyāṁ, aṣṭau netrayoḥ, evametat pañcasaptatiśataṁ vātavahānāṁ87 sirāṇāṁ vyākhyātaṁ bhavati/ eṣa eva vibhāgaḥ śeṣāṇāmapi/ viśeṣatastu pittavāhinyo netrayordaśa, karṇayordve; evaṁ raktavāhāḥ kaphavahāśca/ evametāni sapta sirāśatāni savibhāgāni vyākhyātāni//

Su.3.7.8 bhavanti cātra / kriyāṇāmapratīghātamamohaṁ buddhikarmaṇām// karotyanyān guṇāṁścāpi sirāḥ pavanaścaran//

Su.3.7.9 yadā tu kupito vāyuḥ svāḥ sirāḥ pratipadyate// tadā+asya vividhā rogā jāyante vātasaṁbhavāḥ//

Su.3.7.10 bhrājiṣṇutāmannarucimagnidīptimarogatām// saṁsarpatsvāḥ sirāḥ pittaṁ kuryāccānyānguṇūnapi//

Su.3.7.11 yadā prakutitaṁ pittaṁ sevate svavahāḥ sirāḥ// tadā+asya vividhā rogā jāyante pittasaṁbhavāḥ//

Su.3.7.12 snehamaṅgeṣu sandhīnāṁ sthairyaṁ balamudīrṇatām// karotyanyān guṇāṁścāpi balāsaḥ svāḥ sirāścaran//

Su.3.7.13 yadā tu kupitaḥ śleṣmā svāḥ sirāḥ pratipadyate// tadā+asya vividhā rogā jāyante śleṣmasaṁbhavāḥ//

Su.3.7.14 dhātūnāṁ pūraṇaṁ sparśajñānamasaṁśayam// svāḥ sirāḥ saṁcaradraktaṁ kuryāccānyān guṇānapi//

Su.3.7.15 yadā tu kupitaṁ raktaṁ sevate svavahāḥ sirāḥ// tadā+asya vividhā rogā jāyante raktasaṁbhavāḥ//

Su.3.7.16 na hi vātaṁ sirāḥ kāścinna pittaṁ kevalaṁ tathā// śleṣmāṇāṁ vā vahantyetā ataḥ sarvavahāḥ smṛtāḥ//

Su.3.7.17 praduṣṭānāṁ hi doṣāṇāṁ88 mūrcchitānāṁ pradhāvatām// dhruvamunmāragagamanamataḥ sarvavahāḥ smṛtāḥ//

Su.3.7.18 tatrāruṇā vātavahāḥ pūryante vāyunā sirāḥ// pittāduṣṇāśca nīlāśca, śītā gauryaḥ sthirāḥ kaphāt// asṛgvahāstu rohiṇyaḥ sirā nātyuṣṇaśītalāḥ//

Su.3.7.19 ata ūrdhvaṁ pravakṣyāmi na vidhyedāḥ sirā bhiṣak// vaikslyaṁ maraṇaṁ cāpi vyadhāttāsāṁ djrivaṁ bhavet//

Su.3.7.20 sirāśatāni catvāri vidyācchākhāsu buddhimān// ṣaṭtriṁśacca śataṁ koṣṭhe catuḥṣaṣṭiṁ ca mūrdhani//

Su.3.7.21 śākhāsu ṣoḍaśa sirāḥ koṣṭhe dvātriṁśadeva tu// pañcāśajjatruṇaścordhvamavyadhyāḥ parikīrtitāḥ//

Su.3.7.22 tatra sirāśatamekasmin sakthni bhavati; tāsāṁ jāladharā tvekā, tisraścābhyantarāḥ---tatrorvīsaṁjñe dve, lohitākṣasaṁjñā89 caikā, etāstvavyadhyāḥ; etenetarasakthi bāhū ca vyākhyātau; evamaśastrakṛtyāḥ ṣoḍaśa śākhāsu/ dvātriṁśacchroṇyāṁ, tāsāmaṣṭāvaśastrakṛtyāḥ---dve dve viṭapayoḥ, kaṭīkataruṇayośca; aṣṭāvaṣṭāvekaikasmin pārśve, tāsāmekaikāmūrdhvagāṁ pariharet, pārśvasandhigate ca dve; catasro viṁśatiśca pṛṣṭhe90 pṛṣṭhavaṁśamubhayataḥ, tāsāmūrdhvagāminyau dve dve pariharedbṛhatīsire; tāvatya evodare, tāsāṁ meḍhopari romarājīmubhayato dve dve pariharet; catvāriṁśadvakṣasi, tāsāṁ caturdaśāśastrakṛtyāḥ---hṛdaye dve, dve dve stanamūle, stanarohitāpalāpastambheṣūbhayato+aṣṭau; evaṁ dvātriṁśadaśastrakṛtyāḥ pṛṣṭhodaroraḥsu bhavanti/ catuḥṣaṣṭisirāśataṁ jatruṇa ūrdhvaṁ bhavati; tatra ṣaṭpañcāśacchirodharāyāṁ91, tāsāmaṣṭau catasraśca marmasaṁjñāḥ pariharet, dve kṛkāṭikayoḥ, dve vidhurayoḥ, evaṁ grīvāyāṁ ṣoḍaśāvyadhyāḥ; hanvorubhayato+aṣṭāvaṣṭau, tāsāṁ tu sandhidhamanyau dve dve pariharet; ṣaṭtriṁśajjihvāyāṁ, tāsāmadhaḥ ṣoḍaśāśastrakṛtyāḥ, rasavahe dve, vāgvahe ca dve; dvirdvādaśa nāsāyāṁ, tāsāmaupanāsikyaścatasraḥ pariharet, tāsāmeva ca tālunyekāṁ mṛdāvuddeśe; aṣṭatriṁśadubhayornetrayoḥ92, tāsāmekāmapāṅgayoḥ pariharet; karṇayordaśa, tāsāṁ śabdavāhinīmekaikāṁ pariharet; nāsānetragatāstu lalāṭe ṣaṣṭiḥ, tāsāṁ keśāntānugatāścatasraḥ (pariharet), āvartayorekaikā, sthapanyāṁ caikā, parihartavyā; śaṅkhayordaśa, tāsāṁ śaṅkhasandhigatāmekaikāṁ pariharet; (ityetā nāsānetragatā boddhavyāḥ) dvādaśa mūrdhni, tāsāmutkṣepayordve pariharet, sīmanteṣvekaikāṁ, ekāmadhipatāviti; evamaśastrakṛtyāḥ pañcāśajjatruṇa ūrdhvamiti//

Su.3.7.23 bhavati cātra / vyāpnuvantyabhito dehaṁ nābhitaḥ prasṛtāḥ sirāḥ// pratānāḥ padminīkandādbisādīnāṁ yathā jalam//

iti suśrutasaṁhitāyāṁ śārīrasthāne sirāvrṇavibhaktiśārīraṁ nāma saptamo+adhyāyaḥ //7//
  1. 'sirāvarṇavibhaktiśārīraṁ' iti pā+
  2. 'vātavāhinīnāṁ' iti pā+
  3. 'doṣāṇāmucchritānāṁ'iti pā+
  4. 'lohitākṣasaṁjñaikā'iti pā+
  5. 'pṛṣṭhe'iti na paṭhyate keṣucitpustakeṣu
  6. 'tatrāṣṭapañcāśat'iti pā+
  7. 'ṣaṭtriṁśadubhayornetrayoḥ'iti pā+