aṣṭamo+adhyāyaḥ/

Su.3.8.1 athātaḥ sirāvyadhavidhiśārīraṁ vyākhyāsyāmaḥ//

Su.3.8.2 yathovāca bhagavān dhanvantariḥ//

Su.3.8.3 bālasthavirarūkṣakṣatakṣīṇabhīrupariśrāntamadyādhvastrīkarṣitavamitaviriktāsthāpitānuvāsitajāgaritaklībakṛśagārbhiṇīnāṁ kāsaśvāsaśoṣapravṛddhajvarākṣepakapakṣāghātopavāsapipāsāmūrcchāprapīḍitānāṁ ca sirāṁ na vidhyet, yāścāvyadhyāḥ, vyadhyāścādṛṣṭāḥ, dṛṣṭāścāyantritāḥ, yantritāścānutthitā iti//

Su.3.8.4 śoṇitāvasekasādhyāśca ye vikārāḥ prāgabhihitāsteṣu cāpakveṣvanyeṣu cānukteṣu yathābhyāsaṁ yathānyāyaṁ ca sirāṁ vidhyet//

Su.3.8.5 pratiṣiddhānāmapi ca viṣopasargātyayikeṣu sirāvyadhanamapratiṣiddham//

Su.3.8.6 tatra snigdhasvinnamāturaṁ yathādoṣapratyanīkaṁ dravaprāyamannaṁ bhuktavantaṁ yavāgūṁ pītavantaṁ['pratipītaṁ' iti pā+] vā yathākālamupasthāpyāsīnaṁ sthitaṁ cā prāṇānabādhamāno vastrapaṭṭacarmāntarvalkalalatānāmanyatamena yantrayitvā nātigāḍhaṁ nātiśithilaṁ śarīrapradeśamāsādya prāptaṁ śastramādāya['yathoktaṁ śastraṁ gṛhītvā' iti pāṭhāntaram/] sirāṁ vidhyet//

Su.3.8.7 naivātiśīte nātyuṣṇe na pravāte na cābhrite// sirāṇāṁ vyadhanaṁ kāryamaroge vā kadācana//

Su.3.8.8 tatra vyadhyasiraṁ puruṣaṁ pratyādityamukhamaratnimātrocchrite upaveśyāsane sakthnorākuñcitayorniveśya['sakthnorākuñcitayorupari kurparasandhidvayaṁ niveśya' iti pā+] kūrparau sandhidvayasyopari hastāvantargūḍhāṅguṣṭhakṛtamuṣṭīmanyayoḥ sthāpayitvā yantraṇaśāṭakaṁ grīvāmuṣṭyorupari parikṣipyānyena puruṣeṇa paścātsthitena vāmahastenottānena śāṭakāntadvayaṁ grāhayitvā tato vaidyo brūyāt---dakṣiṇahastena sirotthāpanārthaṁ ca yantraṁ['yantraṁ pīḍayoti'+apṛṣṭhamadhye ca pīḍayet' iti pā+] pṛṣṭhamadhye pīḍayeti, karmapuruṣaṁ ca vāyupūrṇamukhaṁ sthāpayet93; eṣauttamāṅgagatānāmantarmukhavarjānāṁ sirāṇāṁ nyadhane yantraṇavidhiḥ/ tatra pādamīṣatsaṁkucitamuccaiḥ kṛtvā vyadhyasirapādaṁ jānusandheradhaḥ śāṭakenāveṣṭya hastābhyāṁ['hastābhyāṁ vā prapīḍya gulphaṁ' iti pā+] prapīḍyāgulphaṁ vyadhyapradeśasyopari caturaṅgule plotādīnāmanyatamena baddhvā vā pādasirāṁ vidhyet/ athopariṣṭāddhastau gūḍhāṅguṣṭhakṛtamuṣṭī samyagāsane sthāpayitvā sukhopaviṣṭasya pūrvavadyantraṁ baddhvā hastasirāṁ vidhyet/ gṛdhrasīviśvācyoḥ saṅkucitajānukūrparasya/ śroṇīpṛṣṭhaskandheṣūnnāmitapṛṣṭhasyāvākśiraskasyopaviṣṭasya visphūrjitapṛṣṭhasya vidhyet/ udarorasoḥ prasāritoraskasyonnāmitaśiraskasya visphūrjitadehasya/ bāhubhyāmavalambamānadehasya pārśvayoḥ/ avanāmitameḍhrasya meḍhre/ unnamitavidaṣṭajihvāgrasyādhojihvāyām/ ativyātānanasya tāluni dantamūleṣu ca/ evaṁ yantropāyānanyāṁśca94 sirotthāpanahetūn buddhyā+avekṣya śarīravaśena vyādhivaśena ca vidadhyāt//

Su.3.8.9 māṁsaleṣvavakāśeṣu yavamātraṁ śastraṁ nidadhyāt, ato+anyeṣvardhayavamātraṁ95 vrīhimātraṁ vā vrīhimukhena, asthnāmupari kuṭhārikayā vidhyedardhayavamātram//

Su.3.8.10 bhavanti cātra/ vyabhre varṣāsu vidhyeta(ttu) grīṣmakāle tu śītale// hemantakāle madhyāhne śastrakālāstrayaḥ smṛtāḥ//

Su.3.8.11 samyakśastranipātena dhārayā yā sravedasṛk// muhūrtaṁ ruddhā tiṣṭhecca suviddhāṁ tāṁ vinirdiśet//

Su.3.8.12 yathā kusumbhapuṣpebhayaḥ pūrvaṁ sravati pītikā// tathā sirāsu viddhāsu duṣṭamagre pravartate//

Su.3.8.13 mūrcchitasyātibhītasya śrāntasya tṛṣitasya ca // na vahanti sirā viddhāstathā+anutthitayantritāḥ//

Su.3.8.14 kṣīṇasya bahudoṣasya mūrcchayā+abhihatasya96 ca// bhūyo+aparāhṇe visrāvyā sā+aparedyustryahe+api vā97//

Su.3.8.15 raktaṁ saśeṣadoṣaṁ tu kuryādapi vicakṣaṇaḥ// na cātiprasrūtaṁ98 kuryāccheṣaṁ saṁśamanairjayet//

Su.3.8.16 balino bahudoṣasya vayaḥsthasya śarīriṇaḥ// paraṁ pramāṇamicchanti prasthaṁ śoṇitamokṣaṇe//

Su.3.8.17 tatra pādadāhapādaharṣāvabāhukacippavisarpavātaśoṇitavātakaṇṭakavicarcikāpādadārīprabhṛtiṣu kṣipramarmaṇa upariṣṭād dvyaṅgule vrīhimukhena sirāṁ vidhyet,['kenacidatrāvabāhuko+api paṭhyate, tatra samīcīnaṁ, pratikāravidhāvasya vyadhena jihāsitatvāt'iti hārāṇacandraḥ/+acippa'iti kvacinna paṭhyate/], ślīpade taccikitsite yathā vakṣyate, kroṣṭukaśiraḥkhañjapaṅulavātavedanāsu jaṅghāyāṁ gulphasyopari caturaṅgule, apacyāmindrabasteradhastād dvyaṅgule, jānusandheruparyadho vā caturaṅgule gṛdhrasyāṁ, ūrumūlasaṁśritāṁ galagaṇḍe, etenetarasakthi bāhū ca vyākhyātau; viśeṣatastu vāmabāhau kūrparasandherabhyantarato bāhūmadhye plīhni kaniṣṭhikānāmikayormadhye vā, evaṁ dakṣiṇabāhau yakṛdākhye99(kaphodare ca, ['atra+ayakṛddāsye kaphodare ca' ityanākaraḥ pāṭhaḥ, kaphodare sirāvyadhasyānupayogāt'iti hārāṇacandraḥ]) etāmeva ca kāsaśvāsayorapyādiśanti, gṛdhrasyāmiva viśvācyāṁ, śroṇiṁ prati samantād dvyaṅgule pravāhikāyāṁ śūlinyāṁ, parivartikopadaṁśaśūkadoṣaśukravyāpatsu meḍhramadhye, (vṛṣaṇayoḥ pārśve mūtravṛddhyāṁ, nābheradhaścaturaṅgule sevanyāṁ vāmapārśve dakodare, ['aho guroraśrutasuśrutaḥ kaścit mūtravṛddhyāṁ dakodare ca doṣodakāvasecanārthaṁ vidhitsite vyadhane eva sirāvyadhau manyamāno+atra+avṛṣaṇayoḥ pārśve mūtravṛddhyāṁ' tathā+anābheścaturaṅgule sevanyā vāmapārśve dakodare'ityaśrutapūrvamasamañjasamācakṣāṇaḥ svasyaivāśrutatvamadṛṣṭakarmatvamasthānavāditvena purvyadhyasiratvaṁ cākhyāpayatīti' iti hārāṇacandraḥ/]) vāmapārśve kakṣāstanayorantare+antarvidradhau pārśvaśūle ca[asyāgra+aetāmeva kaphodare vāmapārśve'ityadhikaṁ paṭhyate kvacitpustake], bāhuśoṣāvabāhukayorapyeke vadantyaṁsayorantare, trikasandhimadhyagatāṁ tṛtīyake, adhaḥskandhasandhigatāmanyatarapārśvasaṁsthitāṁ caturthake, hanusandhimadhyagatāmapasmāre, śaṅkhakeśāntasandhigatāmuro+apāṅgalalāṭeṣu conmāde, jihvārogeṣvadhojihvāyāṁ dantavyādhiṣu ca, tāluni tālvyeṣu, karṇayorupari samantāt karṇaśūle tadrogeṣu ca, gandhāgrahaṇe vāsārogeṣu ca nāsāgre, timirākṣipākaprabhṛtiṣvakṣyāmayeṣūpanāsike lālāṭyāmapāṅgyāṁ vā, etā eva ca śirorogādhimanthaprabhṛtiṣu rogeṣviti//

Su.3.8.18 ata ūrdhvaṁ duṣṭavyadhanamanuvyākhyāsyāmaḥ, tatra durviddhā+atividhā kuñcitā piccitā kuṭṭitā+aprasrutā+atyudīrṇā+ante+abhihatā100 pariśuṣkā kūṇitāvepitā+anutthitaviddhā śastrahatā tiryagviddhā+apaviddhā+avyadhyā vidrutā dhenukā punaḥ punarviddhā māṁsasirāsnāyvasthisandhimarmasu ceti viṁśatirduṣṭavyadhāḥ//

Su.3.8.19 tatra yā sūkṣmaśastraviddhā+avyaktamasṛk101 sravatirujāśophavatī ca sā durviddhā, pramāṇātiriktaviddhāyāmantaḥ praviśati śoṇitaṁ śoṇitātipravṛttirvā102 sā+atividdhā, kuñcitāyāmapyevaṁ, kuṇṭhaśastrapramathitā pṛthulībhāvamāpannā piccitā, anāsāditā punaḥ punarantayośca bahuśaḥ śastrābhihatā kuṭṭitā, śītabhayamūrcchābhirapravṛttaśoṇitā+aprasrutā, tīkṣṇamahāmukhaśastraviddhā+atyudīrṇā, alparaktasrāviṇyanteviddhā ante+abhihatā kṣīṇaśoṇitasyānilapūrṇā pariśuṣkā, caturbhāgā(ca)sāditā kiṁcitpravṛttaśoṇitā kūṇitā, duḥsthānabandhanādvepamānāyāḥ śoṇitasaṁmoho bhavati sā vepitā, anutthitaviddhāyāmapyevaṁ, chinnā+atipravṛttaśoṇitā kriyāsaṅgakarī śastrahatā, tiryakpraṇihitaśastrā kiṁciccheṣā tiryagviddhā, bahuśaḥ kṣatā hīnaśastrapraṇidhānenāpaviddhā, aśastrakṛtyā avyadhyā, anavasthitaviddhā vidrutā, pradeśasya bahuśo+avaghaṭṭanādārohadvyadhā muhurmuhurḥ śoṇitasrāvā dhenukā, su kṣmaśastravyadhanādbahuśo bhinnā103 punaḥ punarviddhā, māṁsasnāyvasthisirāsandhimarmasu viddhā rujāṁ śophaṁ vaikalyaṁ maraṇaṁ cāpādayati//

Su.3.8.20 bhavanti cātra / sirāsu śikṣito nāsti calā hyetāḥ svabhāvataḥ// matsyavat parivartante tasmādyatnena tāḍayet//
Su.3.8.21 ajānatā gṛhīte tu śastre kāyanipātite// bhavanti vyāpadaścaitā bahavaścāpyupadravāḥ//
Su.3.8.22 snehādibhiḥ kriyāyogairna tathā lepanairapi// yāntyāśu vyādhayaḥ śāntiṁ yathā samyak sirāvyadhāt//
Su.3.8.23 sirāvyadhaścikitsārdhaṁ śalyatantre prakīrtitaḥ// yathā praṇihitaḥ samyagbastiḥ kāyacikitsate//

Su.3.8.24 tatra snigdhasvinnavāntaviriktāsthāpitānuvāsitasirāviddhaiḥ parihartavyāni---krodhāyāsamaithuna-divāsvapnavāgvyāyāmayānādhyayavasthānāsanacaṅkramaṇaśītavātātapaviruddhāsātmyājīrṇānyābalalābhāt['+divāsvapnavyāyāma+'iti pā+], māsameke manyante/ eteśāṁ vistaramupariṣṭādvakṣyāmaḥ//

Su.3.8.25 bhavataścātra/ sirāviṣāṇatumbaistu jalaukābhiḥ padaistathā// avagāḍhaṁ yathāpūrvaṁ nirharedduṣṭaśoṇitam//
Su.3.8.26 avagāḍhe jalaukāḥ syāt pracchānaṁ piṇḍite hitam// sirā+aṅgavyāpake rakte śṛṅgālābū tvaci sthite//
iti suśrutasaṁhitāyāṁ śārīrasthāne sirāvyadhavidhiśārīraṁ nāmāṣṭame+adhyāyaḥ //8//
  1. 'karmapuruṣasya mukhaṁ vāyunā pūrayet' iti pā+
  2. 'bandhopāyān' iti pā+
  3. 'ato+anyathā+ardhayavamātraṁ' iti pā+
  4. 'vihatasya' iti pā+
  5. 'hyaparedyuḥ' iti pā+
  6. 'niḥsrutaṁ' iti pā+
  7. 'yakṛddālye'iti pā+
  8. 'anteviddhā'iti pā+
  9. 'na vyaktamasṛk'iti pā+
  10. 'atipravṛttaśoṇitā'iti pā+
  11. 'vicchinnā'iti pāṭhāntaram