navamo+adhyāyaḥ/

Su.3.9.1 athāto dhamanīvyākaraṇaṁ śārīraṁ vyākhyāsyāmaḥ//

Su.3.9.2 yathovāca bhagavān dhanvantariḥ//

Su.3.9.3 caturviṁśatirdhamanyo nābhiprabhavā abhihitāḥ/ tatra kecidāhuḥ---sirādhamanīsrotasāmavibhāgaḥ, sirāvikārā eva hi dhamanyaḥ srotāṁsi ceti/ tattu na samyak, anyā eva hi dhamanyaḥ srotāṁsi ca sirābhyaḥ; kasmāt? vyañjanānyatvānmūlasanniyamāt karmavaiśeṣyādāgamācca; kevalaṁ tu parasparasannikarṣāt sadṛśāgamakarmatvāt saukṣmyācca vibhaktakarmaṇāmapyavibhāga iva karmasu bhavati//

Su.3.9.4 tāsāṁ tu khalu nābhiprabhavāṇāṁ dhamanīnāmūrdhvagā daśa, daśa cādhogāminyaḥ, catasrastiryaggāḥ//

Su.3.9.5 ūrdhvagāḥ śabdasparśarūparasagandhapraśvāsocchvāsajṛmbhitakṣuddhasitakathitaruditādīnviśeṣānabhivahantyaḥ śarīraṁ dhārayanti/tāstu hṛdayamabhiprapannāstridhā jāyante, tāstriṁśat/ tāsāṁ tu vātapittakaphaśoṇitarasān dve dve vahatastā daśa, śabdarūparasagandhānaṣṭābhirgṛhṇīte, dvābhyāṁ bhāṣate, dvābhyāṁ ghoṣaṁ karoti, dvābhyāṁ svapiti, dvābhyāṁ pratibudhyate, dve cāśruvāhiṇyau, dve stanyaṁ striyā vahataḥ stanasaṁśrite, te eva śukraṁ narasya stanābhyāmabhivahataḥ, tāstvetāstriṁśat savibhāgā vyākhyātāḥ/ etābhirūrdhvaṁ nābherudarapārśvapṛṣṭhoraḥskandhagrīvābāhavo dhāryante yāpyante ca //

Su.3.9.6 bhavati cātra / ūrdhvaṁgamā(tā)stu kurvanti karmāṇyetāni sarvaśaḥ// adhogamāstu vakṣyāmi karma tāsāṁ yathāyatham104 //

Su.3.9.7 adhogamāstu vātamūtrapurīṣaśukrārtavādīnyadho vahanti/ tāstu pittāśayamabhipra(ti)pannāstatrasthamevānnapānarasaṁ vipakvamauṣṇyādvive(re)cayantyo+abhivahantyaḥ śarīraṁ tarpayanti, arpayanti cordhvagānāṁ tiryaggāṇāṁ105 ca, rasasthānaṁ cābhipūrayanti, mūtrapurīṣasvedāṁśca vive(re)cayanti; āmapakvāśayāntare ca tridhā106 jāyante, tāstriṁśat; tāsāṁ tu vātapittakaphaśoṇitarasān dve dve vahatastā daśa, dve+annavāhinyāvantrāśrite, toyavahe dve, mūtrabastimabhiprapanne mūtravahe dve, śukravahe dve śukraprādurbhāvāya, dve visargāya, te['tā eva raktamabhivahanti'iti pā+] eva raktamabhivahato (visṛjataśca107) nārīṇāmārtavasaṁjñaṁ, dve varconirasanyau sthūlāntrapratibaddhe, aṣṭāvanyāstiryaggāṇāṁ dhamanīnāṁ svedamarpayanti; tāstvetāstriṁśat savibhāgā vyākhyātāḥ/ etābhiradhovābheḥ pakvāśayakaṭīmūtrapurīṣagudabastimeḍhrasakthīni dhāryante yāpyante ca //

Su.3.9.8 bhavati cātra / adhogamāstu kurvanti karmaṇyetāni sarvaśaḥ// tiryaggāḥ saṁpravakṣyāmi karma cāsāṁ yathāyatham//

Su.3.9.9 tiryaggāṇāṁ tu catasṛṇāṁ dhamanīnāmekaikā śatadhā sahasradhā cottarottaraṁ vibhajyante, tāstvasaṅkhyeyāḥ, tābhiridaṁ śarīraṁ gavākṣitaṁ vibaddhamātataṁ ca, tāsāṁ mukhāni romakūpapratibaddhāni, yaiḥ svedamabhivahanti rasaṁ cābhitarpayantyantarbahiśca['cāpi saṁtaparyanti'iti pā+], taireva cābhyaṅgapariṣekāvagāhālepanavīryāṇyantaḥśarīramabhipratipadyante tvaci vipakvāni, taireva ca sparśaṁ sukhamasukhaṁ vā gṛhṇāti; tāstvetāścatasro dhamanyaḥ sarvāṅgagatāḥ savibhāgā vyākhyātāḥ//

Su.3.9.10 bhavataścātra['bhavataścātra'iti hastalikhitapustakeṣu nopalabhyate/]/ yathā svabhāvataḥ khāni mṛṇāleṣu biseṣu ca// dhamanīnāṁ tathā svāni raso yairupacīyate//

Su.3.9.11 pañcābhibhūtāstvatha pañcakṛtvaḥ pañcendriyaṁ pañcasu bhāvayanti// pañcendriyaṁ pañcasu bhāvayitvā pañcatvamāyānti vināśakāle//

Su.3.9.12 ata ūrdhvaṁ srotasāṁ mūlaviddhalakṣaṇamupadekṣyāmaḥ/ tāni tu prāṇānnodakarasaraktamāṁsamedomūtrapurīṣaśukrārtavavahāni, yeṣvavikāraḥ; ekeṣāṁ bahūni; eteṣāṁ viśeṣā bahavaḥ / tatra prāṇavahe dve, tayormūlaṁ hṛdayaṁ rasavāhinyaśca108 dhamanyaḥ, tatra viddhyasya krośanavinamanamohanabhramaṇavepanāni maraṇaṁ vā bhavati; annavahe dve, tayormūlamāmāśayo+annavāhinyśca dhamanyaḥ, tatra viddhasyādhmānaṁ śūlānnadveṣau chardiḥpipāsā++āndhyaṁ maraṇaṁ ca; udakavahe dve, tayormūlaṁ tālu kloma ca, tatra viddhasya pipasā109 sadyomaraṇaṁ ca; rasavahe dve, tayormūlaṁ hṛdayaṁ rasavāhinyaśca dhamanyaḥ, tatra viddhasya śoṣaḥ prāṇavahaviddhavacca maraṇaṁ talliṅgāni ca; raktavahe dve, tayormūlaṁ yakṛtplīhānau raktavāhinyaśca dhamanyaḥ, tatra viddhasya śyāvāṅgatā jvaro dāhaḥ pāṇḍutā śoṇitāgamanaṁ110 raktanetratā ca; māṁsavahe dve, tayormūlaṁ snāyutvacaṁ raktavahāśca dhamanyaḥ, tatra viddhasya śvayathurmāṁsaśoṣaḥ sirāgranthayo maraṇaṁ ca; medovahe dve, tayormūlaṁ kaṭī vṛkkau ca, tatra viddhasya svedāgamanaṁ snigdhāṅgatā tāluśoṣaḥ sthūlaśophatā pipāsā ca; mūtravahe dve, tayormūlaṁ bastirmeḍhraṁ ca, tatra viddhasyānaddhabastitā mūtranirodhaḥ stabdhamiḍhratā ca; purīṣavahe dve, tayormūlaṁ pakvāśayo gudaṁ ca, tatra viddhasyānāho durgandhatā grathitāntratā ca; śukravahe dve, tayormūlaṁ stanau vṛṣaṇau ca, tatra viddhasya klībatā cirāt praseko raktaśukratā ca111; ārtavavahe dve, tayormūlaṁ garbhāśaya ārtavavāhinyaśca dhamanyaḥ, tatra viddhāyā vandhyātvaṁ maithunāsahiṣṇutvamārtavanāśaśca; sevanīcchedādrujāprādurbhāvaḥ; bastigudaviddhalakṣaṇaṁ prāguktamiti/ srotoviddhaṁ tu pratyākhyāyopacaret, uddhṛtaśalyaṁ tu kṣatavidhānenopacaret//

Su.3.9.13 bhavati cātra/ mūlāt khādantaraṁ dehe prasṛtaṁ tvabhivāhi yat// srotastaditi vijñeyaṁ sirādhamanivarjitam//

iti suśrutasaṁhitāyāṁ śārīrasthāne dhamanīvyākaraṇaśārīraṁ nāma navamo+adhyāyaḥ//9//
  1. 'yathātatham'iti pā+
  2. 'cordhvaṁgatānāṁ tiryaggatānāṁ'iti pā+
  3. 'trividhā'iti pāṭhāntaram
  4. 'visṛjataḥ'iti keṣucitpustakeṣu nopalabhyate
  5. 'prāṇavāhinyaśca' iti pā+
  6. 'pipāsā+asadhyā śyāvāṅgatā' iti pā+
  7. 'śoṇitātigamanaṁ' iti pā+
  8. 'vā+aprasekaśca' iti pā+