tṛtīyo+adhyāyaḥ/

Su.4.3.1 athāto bhagnānāṃ cikitsitaṃ vyākhyāsyāmaḥ//

Su.4.3.2 yathovāca bhagavān dhanvantariḥ//

Su.4.3.3 alpāśino+anātmavato jantorvātātmakasya ca/ upadravairvā juṣṭasya bhagnaṃ kṛcchreṇa sidhyati//

Su.4.3.4 lavaṇaṃ kaṭukaṃ kṣāramamlaṃ maithunamātapam/ vyāyāmaṃ ca na seveta bhagno rūkṣānnameva ca//

Su.4.3.5 śālirmāṃsarasaḥ kṣīraṃ sarpiryūṣaḥ satīnajaḥ/ bṛṃhaṇaṃ cānnapānaṃ syāddeyaṃ bhagnāya jānatā//

Su.4.3.6 madhūkodumbarāśvatthapalāśakakubhatvacaḥ/ vaṃśasarjavaṭānāṃ ca kuśārthamupasaṃharet//

Su.4.3.7 ālepanārthaṃ mañjiṣṭhāṃ madhukaṃ raktacandanam/ śatadhautaghṛtonmiśraṃ śālipiṣṭaṃ ca saṃharet//

Su.4.3.8 saptāhādatha saptāhāt saumyeṣvṛtuṣu bandhanam/ sādhāraṇeṣu kartavyaṃ pañcame pañcame+ahani//

Su.4.3.9 āgneyeṣu tryahātu kuryādbhagnadoṣavaśena vā/ tatrātiśithilaṃ baddhe sandhisthairyaṃ na jāyate//

Su.4.3.10 gāḍhenāpi tvagādīnāṃ śopho ruk pāka eva ca/ tasmāt sādhāraṇaṃ bandhaṃ bhagne śaṃsanti tadvidaḥ//

Su.4.3.11 nyagrodhādikaṣāyaṃ tu suśītaṃ pariṣecane/ pañcamūlīvipakvaṃ tu kṣīraṃ kuryāt savedane//

Su.4.3.12 sukhoṣṇamavacāryaṃ vā cakratailaṃ vijānatā/ vibhajya kālaṃ doṣaṃ ca doṣaghnauṣadhasaṃyutam//

Su.4.3.13 pariṣekaṃ pradehaṃ ca vidadhyācchītameva ca/ gṛṣṭikṣīraṃ sasarpiṣkaṃ madhurauṣadhasādhitam//

Su.4.3.14 śītalaṃ lākṣayā yuktaṃ prātarbhagnaḥ pibennaraḥ/ savraṇasya tu bhagnasya vraṇaṃ sarpirmadhūttaraiḥ//

Su.4.3.15 pratisārya kaṣāyaistu śeṣaṃ bhagnavadācaret/ prathame vayasi tvevaṃ bhagnaṃ sukaramādiśet//

Su.4.3.16 alpadoṣasya jantostu kāle ca śiśirātmake/ prathame vayasi tvevaṃ māsāt sandhiḥ sthiro bhavet//

Su.4.3.17 madhyame dviguṇāt kālāduttare triguṇāt smṛtaḥ/ avanāmitamunnahyedunnataṃ cavapīḍayet//

Su.4.3.18 āñchedatikṣiptamadho gataṃ copari vartayet/ āñchanaiḥ pīḍanaiścaiva saṅgepairbandhanaistathā//

Su.4.3.19 sandhīñcharīre sarvāṃstu calānapyacalānapi/ etaistu sthāpanopāyaiḥ sthāpayenmatimān bhiṣak//

Su.4.3.20 utpiṣṭamatha viśliṣṭaṃ sandhiṃ vaidyo na ghaṭṭayet/ tasya śītān parīṣekān pradehāṃścāvacārayet//

Su.4.3.21 abhighāte hṛte sandhiḥ svāṃ yāti prakṛtiṃ punaḥ/ ghṛtadigdhena paṭṭena veṣṭayitvā yathāvidhi//

Su.4.3.22 paṭṭopari kuśān dattvā yathāvadvandhamācaret/ pratyaṅgabhagnasya vidhirata ūrdhvaṃ pravakṣyate//

Su.4.3.23 nakhasandhiṃ samutpiṣṭaṃ raktānugatamārayā/ avamathya srute rakte śālipiṣṭena lepayet//

Su.4.3.24 bhagnāṃ vā sandhimuktāṃ vā sthāpayitvā+aṅgulīṃ samām/ aṇunā++āveṣṭya paṭṭena ghṛtasekaṃ pradāpayet//

Su.4.3.25 abhyajya sapiṣā pādaṃ talabhagnaṃ kuśottaram/ vastrapaṭṭena badhnīyānna ca vyāyāmamācaret//

Su.4.3.26 abhyajyāyāmayejjaṅghāmūruṃ ca susamāhitaḥ/ dattvā vṛkṣatvacaḥ śītā vastrapaṭṭena veṣṭayet//

Su.4.3.27 matimāṃścakrayogena hyāñchedūrvasthi nirgatam/ sphuṭitaṃ piccitaṃ cāpi badhnīyāt pūrvavadbhiṣak//

Su.4.3.28 āñchedūrdhvamadho vā+api kaṭibhagnaṃ tu mānavam/ tataḥ sthānasthite saṃdhau bastibhiḥ samupācaret//

Su.4.3.29 parśukāsvatha bhagnāsu ghṛtābhyaktasya tiṣṭhataḥ/ dakṣiṇāsvathavā vāmāsvanumṛjya nibandhanīḥ//

Su.4.3.30 tataḥ kavalikāṃ dattvā veṣṭayet susamāhitaḥ/ tailapūrṇe kaṭāhe vā droṇyāṃ vā śāyayennaram//

Su.4.3.31 musalenotkṣipet kakṣāmaṃsasandhau visaṃhate/ sthānasthitaṃ ca badhnīyāt svastikena vicakṣaṇaḥ//

Su.4.3.32 kaurparaṃ tu tathā sandhimaṅguṣṭhenānumārjayet/ anumṛjya tataḥ sandhiṃ pīḍayet kūrparāccyutam//

Su.4.3.33 prasāryākuñcayeccainaṃ snehasekaṃ ca dāpayet/ evaṃ jānuni gulphe ca maṇibandhe ca kārayet//

Su.4.3.34 ubhe tale same kṛtvā talabhagnasya dehinaḥ/ badhnīyādāmatailena pariṣekaṃ ca kārayet//

Su.4.3.35 mṛtpiṇḍaṃ dhārayet pūrvaṃ lavaṇaṃ ca tataḥ param/ haste jātabale cāpi kuryāt pāṣāṇadhāraṇam//

Su.4.3.36 sannamunnamayet svinnamakṣakaṃ musalena tu/ tathonnataṃ pīḍayecca badhnīyādgāḍhameva ca//

Su.4.3.37 ūruvaccāpi kartavyaṃ bāhubhagnacikitsitam/ grīvāyāṃ tu vivṛttāyāṃ praviṣṭāyāmadho+api vā//

Su.4.3.38 avaṭāvatha hanvośca pragṛhyonnamayennaram/ tataḥ kuśāṃ samaṃ dattvā vastrapaṭṭena veṣṭayet//

Su.4.3.39 uttānaṃ śāyayeccainaṃ saptarātramatandriyaḥ/ hanvasthinī samānīya hanusandhau visaṃhate//

Su.4.3.40 svedayitvā sthiten samyak pañcāṅgīṃ vitaredbhiṣak/ vātaghnamadhuraiḥ sarpiḥ siddhaṃ nasye ca pūjitam//

Su.4.3.41 abhagnāṃścalitān dantān saraktānavapīḍayet/ taruṇasya manuṣyasya śītairālepayedvahiḥ//

Su.4.3.42 siktvā+ambubhistataḥ śītaiḥ sandhānīyairupācaret/ utpalasya ca nālena kṣīrapānaṃ vidhīyate//

Su.4.3.43 jīrṇasya tu manuṣyasya varjayeccalitān dvijān/ nāsāṃ sannāṃ vivṛttāṃ vā ṛjvīṃ kṛtvā śalākayā//

Su.4.3.44 pṛthaṅnasikayornāḍyau dvimukhyau saṃpraveśayet/ tataḥ paṭṭena saṃveṣṭya ghṛtasekaṃ pradāpayet//

Su.4.3.45 bhagnaṃ karṇaṃ tu badhnīyāt samaṃ kṛtvā ghṛtaplutam/ sadyaḥkṣatavidhānaṃ ca tataḥ pañcāt samācaret//

Su.4.3.46 mastuluṅgādvinā bhinne kapāle madhusarpiṣī/ dattvā tato nibadhnīyāt saptāhaṃ ca pibedghṛtam//

Su.4.3.47 patanādabhighātādvā śūnamaṅgaṃ yadakṣatam/ śītān pradehān sekāṃśca bhiṣak tasyāvacārayet//

Su.4.3.48 atha jaṅghorubhagnānāṃ kapāṭaśayanaṃ hitam/ kīlakā bandhanārthaṃ ca pañca kāryā vijānatā//

Su.4.3.49 yathā na calanaṃ tasya bhagnasya kriyate tathā/ sandherubhayato dvau dvau tale caikaśca kīlakaḥ//

Su.4.3.50 śroṇyāṃ vā pṛṣṭhavaṃśe vā vakṣasyakṣakayostathā/ bhagnasandhivimokṣeṣu vidhimenaṃ samācaret//

Su.4.3.51 sandhīṃściravimuktāṃstu snigdhān svinnān mṛdūkṛtān/ uktairvidhānairbuddhyā ca samyak prakṛtimānayet//

Su.4.3.52 kāṇḍabhagne prarūḍhe tu viṣamolbaṇasaṃhite/ āpothya samayedbhagnaṃ tato bhagnavadācaret//

Su.4.3.53 kalpayennirgataṃ śuṣkaṃ vraṇānte+asthi samāhitaḥ/ sandhyante vā kriyāṃ kuryāt savraṇe vraṇabhagnavat//

Su.4.3.54 ūrdhvakāye tu bhagnānāṃ mastiṣkyaṃ karṇapūraṇam/ ghṛtapānaṃ hitaṃ nasyaṃ praśākhāsvanuvāsanam//

Su.4.3.55 ata ūrdhvaṃ pravakṣyāmi tailaṃ bhagnaprasādhakam/ rātrau rātrau tilān kṛṣṇān vāsayedasthire jale//

Su.4.3.56 divā divā śoṣayitvā gavāṃ kṣīreṇa bhāvayet/ tṛtīyaṃ saptarātraṃ tu bhāvayenmadhukāmbunā//

Su.4.3.57 tataḥ kṣīraṃ punaḥ pītān suśuṣkāṃścūrṇayedbhiṣak/ kākolyādiṃ sayaṣṭyāhvaṃ mañjiṣṭhāṃ sārivāṃ tathā//

Su.4.3.58 kuṣṭhaṃ sarjarasaṃ māṃsīṃ suradāru sacandanam/ śatapuṣpāṃ ca saṃcūrṇya tilacūrṇena yojayet//

Su.4.3.59 pīḍanārthaṃ ca kartavyaṃ sarvagandhaśṛtaṃ payaḥ/ caturguṇena payasā tattailaṃ vipacedbhiṣak//

Su.4.3.60 elāmaṃśumatīṃ patraṃ jīvakaṃ tagaraṃ tathā/ rodhraṃ prapauṇḍarīkaṃ ca tathā kālānusāri(vā)ṇam//

Su.4.3.61 saireyakaṃ kṣīraśuklāmanantāṃ samadhūlikām/ piṣṭvā śṛṅgāṭakaṃ caiva pūrvoktānyauṣadhāni ca//

Su.4.3.62 ebhistadvipacettailaṃ śāstravinmṛdunā+agninā/ etattailaṃ sadā pathyaṃ bhagnānāṃ sarvakarmasu//

Su.4.3.63 ākṣepake pakṣaghāte tāluśoṣe tathā+ardite/ manyāstambhe śiroroge karṇaśūle hanugrahe//

Su.4.3.64 bādhirye timire caiva ye ca strīṣu kṣayaṃ gatāḥ/ pathyaṃ pāne tathā+abhyaṅge nasye bastiṣu bhojane//

Su.4.3.65 grīvāskandhorasāṃ vṛddhiramunaivopajāyate/ mukhaṃ ca padmapratimaṃ sasugandhisamīraṇam//

Su.4.3.66 gandhatailamidaṃ nāmnā sarvavātavikāranut/ rājārhametat kartavyaṃ rājñāmeva vicakṣaṇaiḥ//

Su.4.3.67 trapuṣākṣpriyālānāṃ tailāni madhuraiḥ saha/ vasāṃ dattvā yathālābhaṃ kṣīre daśaguṇe pacet//

Su.4.3.68 snehottamamidaṃ cāśu kuryādbhagnaprasādhanam/ pānābhyañjananasyeṣu bastikarmaṇi secane//

Su.4.3.69 bhagnaṃ naiti yathāpākaṃ prayateta tathā bhiṣak/ pakvamāṃsasirāsnāyu taddhi kṛcchreṇa sidhyati//

Su.4.3.70 bhagnaṃ sandhimanāviddhamahīnāṅgamanulbaṇam/ sukhaceṣṭāpracāraṃ ca saṃhitaṃ samyagādiśet//

iti suśrutasaṃhitāyāṃ cikitsāsthāne bhagnacikitsitaṃ nāma tṛtīyo+adhyāyaḥ //3//