caturtho+adhyāyaḥ/

Su.4.4.1 athāto bātavyādhicikitsitaṃ vyākhyāsyāmaḥ//

Su.4.4.2 yathovāca bhagavān dhanvantariḥ//

Su.4.4.3 āmāśayagate vāte cchardayitvā yathākramam/ deyaḥ ṣaḍdharaṇo yogaḥ saptarātraṃ sukhāmbunā//

Su.4.4.4 citrakendrayave pāṭhā kaṭukā+ativiṣā+abhayā/ vātavyādhipraśamano yogaḥ ṣaḍdharaṇaḥ smṛtaḥ//

Su.4.4.5 pakvāśayagate cāpi deyaṃ snehavirecanam/ bastayaḥ śodhanīyāśca prāśāśca lavaṇottarāḥ//

Su.4.4.6 kāryo bastigate cāpi vidhirbastiviśodhanaḥ/ śrotrādiṣu prakupite kāryaścānilahā kramaḥ//

Su.4.4.7 snehābhyaṅgopanāhāśca mardanālepanāni ca/ tvaṅmāṃsāsṛksirāprāpte kuryāt cāsṛgvimokṣaṇam//

Su.4.4.8 snehopanāhāgnikarmabandhanonmardanāni ca/ snāyusandhyasthisaṃprāpte kuryādvāyāvatandritaḥ//

Su.4.4.9 niruddhe+asthani vā vāyau pāṇimanthena dārite/ nāḍīṃ dattvā+asthani bhiṣak cūṣayetpavanaṃ balī//

Su.4.4.10 śukraprāpte+anile kāryaṃ śukradoṣacikitsitam/ avagāhakuṭīkarṣūprastarābhyaṅgabastibhiḥ//

Su.4.4.11 jayet sarvāṅgajaṃ vātaṃ sirāmokṣaiśca buddhimān/ ekāṅgagaṃ ca matimāñchṛṅgaiścāvasthitaṃ jayet//

Su.4.4.12 balāsapittaraktaistu saṃsṛṣṭamavirodhibhiḥ/ suptivāte tvasṛṅmokṣaṃ kuryāttu bahuśo bhiṣak//

Su.4.4.13 dihyācca lavaṇāgāradhūmaistailasamanvitaiḥ/ pañcamūlīśṛtaṃ kṣīraṃ phalāmlo rasa eva ca//

Su.4.4.14 susnigdho dhanyayūṣo vā hito vātavikāriṇām/ kākolyādiḥ savātaghnaḥ sarvāmladravyasaṃyutaḥ//

Su.4.4.15 sānūpaudakamāṃsastu sarvasnehasamanvitaḥ/ sukhoṣṇaḥ spaṣṭalavaṇaḥ sālvaṇaḥ parikīrtitaḥ//

Su.4.4.16 tenopanāhaṃ kurvīta sarvadā vātarogiṇām/ kuñcyamānaṃ rujārtaṃ vā gātraṃ stabdhamathāpi vā//

Su.4.4.17 gāḍhaṃ paṭṭairnibadhnīyāt kṣaumakārpāsikaurṇikaiḥ/ biḍālanakulondrāṇāṃ carmagoṇyāṃ mṛgasya vā//

Su.4.4.18 praveśayedvā svabhyaktaṃ sālvaṇenopanāhitam/ skandhavakṣastrikaprāptaṃ vāyuṃ manyāgataṃ tathā//

Su.4.4.19 vamanaṃ hanti nasyaṃ ca kuśalena prayojitam/ śirogataṃ śirobastirhanti vā+asṛgvimokṣaṇam//

Su.4.4.20 snehaṃ mātrāsahasraṃ tu dhārayettatra yogataḥ/ sarvāṅgatamekāṅgasthitaṃ vā+api samīraṇam//

Su.4.4.21 ruṇaddhi kevalo bastirvāyuvegamivācalaḥ/ snehasvedastathā+abhyaṅgo bastiḥ snehavirecanam//

Su.4.4.22 śirobastiḥ śiraḥsneho dhūmaḥ snaihika eva ca/ sukhoṣṇaḥ snehagaṇḍūṣo nasyaṃ snaihikameva ca//

Su.4.4.23 rasāḥ kṣīrāṇi māṃsāni snehāḥ snehānvitaṃ ca yat/ bhojanāni phalāmlāni snigdhāni lavaṇāni ca//

Su.4.4.24 sukhoṣṇāśca parīṣekāstathā saṃvāhanāni ca/ kuṅkumāgurupatrāṇi kuṣṭhailātagarāṇi ca//

Su.4.4.25 kauśeyaurṇikaraumāṇi kārpāsāni gurūṇi ca/ nivātātapayuktāni tathā garbhagṛhāṇi ca//

Su.4.4.26 mṛdvī śayyā+agnisaṃtāpo brahmacaryaṃ tathaiva ca/ samāsenaivamādīni yojyānyanilarogiṣu//

Su.4.4.27 trivṛddantīsuvarṇakṣīrīsaptalāśaṅkhinītriphalāviḍaṅgānāmakṣasamāḥ bhāgāḥ, bilvamātraḥ kalkastilvakamūlakampillakayoḥ, triphalārasadadhipātre dve dve, ghṛtapātramekaṃ, tadaikadhyaṃ saṃsṛjya vipacet; tilvakasarpiretat snehavirecanamupadiśanti vātarogiṣu/ tilvakavidhirevāśokaramyakayordraṣṭavyaḥ//

Su.4.4.28 tilaparipīḍanopakaraṇakāṣṭhānyāhṛtyānalpakālaṃ tailaparipītānyaṇūni khaṇḍaśaḥ kalpayitvā+avakṣudya mahati kaṭāhe pānīyenābhiplāvya kvāthayet, tataḥ snehamambupṛṣṭhādyadudeti tat sarakapāṇyoranyatareṇādāya vātaghnauṣadhapratīvāpaṃ snehapākakalpena vipacet, etadaṇutailamupadiśanti vātarogiṣu; aṇubhyastailadravyebhyo niṣpādyata ityaṇutailam//

Su.4.4.29 atha mahāpañcamūlakāṣṭhairbahubhiravadahyāvanipradeśamasitamuṣitamekarātramupaśānte+agnāvapohya bhasma nivṛttāṃ bhūmiṃ vidārigandhādisiddhena tailaghaṭaśatena tulyapayasā+abhiṣicyaikarātramavasthāpya tato yāvatī mṛttikā snigdhā syāttāmādāyoṣṇodakena mahati kaṭāhe+abhyāsiñcet, tatra yattailamuttiṣṭhettat pāṇibhyāṃ paryādāya svanuguptaṃ nidadhyāt; tatastailaṃ vātaharauṣadhakvāthamāṃsarasakṣīrāmlabhāgasahasreṇa sahasrapākaṃ vipacedyāvatā kālena śaknuyāt paktuṃ, prativāpaścātra haimavatā dakṣiṇāpathagāśca gandhā vātaghnāni ca, tasmin sidhyati śaṅkhānādhmāpayeddundubhīnāghātayecchatraṃ dhārayedbālavyajanaiśca vījayedbrāhmaṇasahasraṃ bhojayet, tat sādhu siddhamavatārya sauvarṇe rājate mṛnmaye vā pātre svanuguptaṃ nidadhyāt, tadetat sahasrapākamaprativāravīryaṃ rājārhaṃ tailam; evaṃ bhāgaśatavipakvaṃ śatapākam//

Su.4.4.30 gandharvahastamuṣkakanaktamālāṭarūṣakapūtīkāragvadhacitrakādīnāṃ patrāṇyārdrāṇi lavaṇena sahodūkhale+avakṣudya snehaghaṭe prakṣipyāvalipya gośakṛdbhirdāhayet; etatpatralavaṇamupadiśanti vātarogeṣu//

Su.4.4.31 evaṃ snuhīkāṇḍavārtākuśigrulavaṇāni saṃkṣudya ghaṭaṃ pūrayitvā sarpistailavasāmajjabhiḥ prakṣipyāvalipya gośakṛdbhirdāhayet; etat snehalavaṇamupadiśanti vātarogeṣu/(iti kāṇḍalavaṇam)//

Su.4.4.32 gaṇḍīrapalāśakuṭajabilvārkasnuhyapāmārgapāṭalāpāribhadrakanādeyīkṛṣṇagandhānīpanimbanirdahanyaṭarūṣakanaktamālakapūtikabṛhatīkaṇṭakārikābhallātakeṅgudīvaijayantīkadalībāṣpadvayekṣurakendravāruṇīśvetamokṣakāśokā ityevaṃ vargaṃ samūlapatraśākhamārdramāhṛtya lavaṇena saha saṃsṛjya pūrvavaddagdhvā kṣārakalpena parisrāvya vipacet, prativāpaścātra hiṅgvādibhiḥ pippalyādibhirvā/ ityetat kalyāṇakalavaṇaṃ vātarogagulmaplīhāgniṣaṅgājīrṇārśo+arocakārtānāṃ kāsādibhiḥ kṛmibhirupadrutānāṃ copadiśanti pānabhojaneṣvapīti//

Su.4.4.33 bhavati cātra viṣyandanāduṣṇabhāvāddoṣāṇāṃ ca vipācanāt/ saṃskārapācanāccedaṃ vātarogeṣu śasyate//

iti śrīsuśrutasaṃhitāyāṃ cikitsāsthāne vātavyādhicikitsitaṃ nāma caturtho+adhyāyaḥ //4//