pañcamo+adhyāyaḥ/

Su.4.5.1 athāto mahāvātavyādhicikitsitaṃ vyākhyāsyāmaḥ//

Su.4.5.2 yathovāca bhagavān dhanvantariḥ//

Su.4.5.3 dvividhaṃ vātaśoṇitamuttānamavagāḍhaṃ cetyeke bhāṣante; tattu na samyak, taddhi kuṣṭhavaduttānaṃ bhūtvā kālāntareṇāvagāḍhībhavati, tasmānna dvividham//

Su.4.5.4 tatra balavadvigrahādibhiḥ prakupitasya vāyorgurūṣṇādhyaśanaśīlasya praduṣṭaṃ śoṇitaṃ mārgamāvṛtya vātena sahaikībhūtaṃ yugapadvātaraktanimittāṃ vedanāṃ janayatīti vātaraktam/ tattu pūrvaṃ hastapādayoravasthānaṃ kṛtvā paścāddehaṃ vyāpnoti/ tasya pūrvarūpāṇitodadāhakaṇḍūśophastambhatvakpāruṣyasirāsnāyudhamanīspandanasakthidaurbalyāni śyāvāruṇamaṇḍalotpattiścākasmāt pāṇipādatalāṅguligulphamaṇibandhaprabhṛtiṣu, tatrāpratikāriṇo+apacāriṇaśca rogo vyaktataraḥ, tasya lakṣaṇamuktaṃ; tatrāpratikāriṇo vaikalyaṃ bhavati//

Su.4.5.5 bhavati cātra prayaśaḥ sukumārāṇāṃ mithyāhāravihāriṇām/ sthūlānāṃ sukhināṃ cāpi vātaraktaṃ prakupyati//

Su.4.5.6 tatra prāṇamāṃsakṣayapipāsājvaramūrcchāśvāsakāsastambhārocakāvipākavisaraṇasaṃkocanairanupadrutaṃ balavantamātmavantamupakaraṇavantaṃ copakramet//

Su.4.5.7 tatra ādāveva bahuvātarūkṣamlānāṅgādṛte mārgāvaraṇādduṣṭaśoṇitamasakṛdalpālpamavasiñcedvātakopabhayāt/ tato vamanādibhirupakramairupapādya pratisaṃsṛṣṭabhaktaṃ vātaprabale purāṇaghṛtaṃ pāyayet/ ajākṣīraṃ vā+ardhatailaṃ madhukākṣayayuktaṃ, śṛgālavinnāsiddhaṃ vā śarkarāmadhumadhuraṃ, śuṇṭhīśṛṅgāṭakakaśerukasiddhaṃ vā, śyāmārāsnāsuṣavīśṛgālavinnāpīluśatāvarīśvadaṃṣṭrādvipañcamūlīsiddhaṃ vā/ dvipañcamūlīkvāthāṣṭaguṇasiddhena payasā madhukameṣaśṛṅgīśvadaṃṣṭrāsaralabhadradāruvacāsurabhikalkapratīvāpaṃ tailaṃ pācayitvā pānādiṣūpayuñjīta, śatāvarīmayūrakakiṇihyajamodāmadhukakṣīravidārībalātibalātṛṇapañcamūlīkvāthasiddhaṃ vā kākolyādiprativāpaṃ, balātailaṃ śatapākaṃ veti/ vātaharamūlasiddhena ca payasā pariṣecanamamlairvā kurvīta/ yavamadhukairaṇḍatilavarṣābhūbhirvā pradehaḥ kāryaḥ/ tatra cūrṇiteṣu yavagodhūmatilamudgamāṣeṣu pratyekaśaḥ kākolīkṣīrakākolījīvakarṣabhakabalātibalābisamṛṇālaśṛgālavinnāmeṣaśṛṅgīpriyālaśarkarākaśerukasurabhivacākalkamiśreṣūpanāhārthaṃ sarpistailavasāmajjadugdhasiddhāḥ pañca pāyasā vyākhyātāḥ, snaihikaphalasārotkārikā vā, cūrṇiteṣu yavagodhūmatilamudgamāṣeṣu matsyapiśitaveśavāro vā, balvapeśikātagaradevadārusaralārāsnāhareṇukuṣṭhaśatapuṣpailāsurādadhimastuyukta upanāhaḥ, mātuluṅgāmlasaindhavaghṛtamiśraṃ madhuśigrumūlamālepastilakalko veti vātaprabale//

Su.4.5.8 pittaprabale drākṣārevatakaṭphalapayasyāmadhukacandanakāśmaryakaṣāyaṃ śarkarāmadhumadhuraṃ pāyayet, śatāvarīmadhukapaṭolatriphalākaṭurohiṇīkaṣāyaṃ, guḍūcīkaṣāyaṃ vā, pittajvaraharaṃ vā candanādikaṣāyaṃ śarkarāmadhumadhuraṃ, madhuratiktakaṣāyasiddhaṃ vā sarpiḥ; bisamṛṇālabhadraśriyapadmakakaṣāyeṇārdhakṣīreṇa pariṣekaḥ, kṣīrekṣurasairmadhukaśarkarātaṇḍulodakairvā drākṣekṣukaṣāyamiśrairvā mastumadyadhānyāmlaiḥ; jīvanīyasiddhena vā sarpiṣā+abhyaṅgaḥ, śatadhautaghṛtena vā, kākolyādikalkakaṣāyavipakvena vā sarpiṣā; śāliṣaṣṭikanalavañjulatālīsaśṛṅgāṭakagaloḍyagaurīgairikaśaivalapadmakapadmapatraprabhṛtibhirdhānyāmlapiṣṭaiḥ pradeho ghṛtamiśraḥ, vātaprabale+apyeṣa sukhoṣṇaḥ pradehaḥ kāryaḥ//

Su.4.5.9 raktaprabale+apyevaṃ, bahuśaśca śoṇitamavasecayet, śītatamāśca pradehāḥ kāryā iti//

Su.4.5.10 śleṣmaprabale tvāmalakaharidrākaṣāyaṃ madhumadhuraṃ pāyayet, triphalākaṣāyaṃ vā; madhukaśṛṅgaveraharītakītiktarohiṇīkalkaṃ vā sakṣaudraṃ, mūtratoyayoranyatareṇa guḍaharītakīṃ vā bhakṣayet; tailamūtrakṣārodakasurāśuktakaphaghnauṣadhaniḥkvāthaiśca pariṣekaḥ, āragvadhādikaṣāyairvoṣṇaiḥ; mastumūtrasurāśuktamadhukasārivāpadmakasiddhaṃ vā ghṛtamabhyaṅgaḥ; tilasarṣapātasīyavacūrṇāni śleṣmātakakapitthamudhuśigrumiśrāṇi kṣāramūtrapiṣṭāni pradehaḥ; śvetasarṣapakalkaḥ, tilāśvagandhākalkaḥ, priyālaselukapitthakalkaḥ, madhuśigrupunarnavākalkaḥ, vyoṣatiktāpṛthakparṇībṛhatīkalka ityeteṣāṃ pañca pradehāḥ sukhoṣṇāḥ kṣārodakapiṣṭāḥ, śāliparṇī pṛśniparṇī bṛhatyau vā kṣīrapiṣṭāstarpaṇamiśrāḥ//

Su.4.5.11 saṃsarge sannipāte ca kriyāpathamuktaṃ miśraṃ kuryāt//

Su.4.5.12 sarveṣu ca guḍaharītakīmāseveta; pippalīrvā kṣīrapiṣṭā vāripiṣṭā vā pañcābhivṛddhyā daśābhivṛddhyā vā pibet kṣīraudanāhāro daśarātraṃ, bhūyaścāpakarṣayet, evaṃ yāvat pañca daśa veti; tadetat pippalīvardhamānakaṃ vātaśoṇitaviṣamajvarārocakapāṇḍurogaplīhodarārśaḥkāsaśvāsaśophaśoṣāgnisādahṛdrogodarāṇyapahanti; jīvanīyapratīvāpaṃ sarpiḥ payasā pācayitvā+abhyajyāt; sahāsahadevācandanamūrvāmustāpriyālaśatāvarīkaśerupadmakamadhukaśatapuṣpāvidārīkuṣṭhāni kṣīrapiṣṭaḥ pradeho ghṛtamaṇḍayuktaḥ, saireyakāṭarūṣakabalātibalājīvantīsuṣavīkalko vā cchāgakṣīrapiṣṭaḥ, gokṣīrapiṣṭaḥ kāśmaryamadhukatarpaṇakalko vā; madhūcchiṣṭamañjiṣṭhāsarjarasasārivākṣīrasiddhaṃ piṇḍatailamabhyaṅgaḥ; sarveṣu ca purāṇaghṛtamāmalakarasavipakvaṃ vā pānārthe; jīvanīyasiddhaṃ pariṣekārthe, kākolyādikvāthakalkasiddhaṃ vā; suṣavīkvāthakalkasiddhaṃ vā, kāravellakakvathamātrasiddhaṃ vā; balātailaṃ vā pariṣekāvagāhabastibhojaneṣu; śāliṣaṣṭikayavagodhūmānnamanavaṃ bhuñjīta payasā jāṅgalarasena vā mudgayūṣeṇa vā+anamlena; śoṇitamokṣaṃ cābhīkṣṇaṃ kurvīta; ucchitadoṣe ca vamanavirecanāsthāpanānuvāsanakarma kartavyam//

Su.4.5.13 (/ paṭolatriphalābhīruguḍūcīkaṭukākṛtam/ kvāthaṃ pītvā jayatyāśu vātaśoṇitajāṃ rujam//)

Su.4.5.14 bhavanti cātra evamādyaiḥ kriyāyogairacirotpatitaṃ sukham/ vātāsṛk sādhyate vaidyairyāpyate tu cirotthitam//

Su.4.5.15 upanāhaparīṣekapradehābhyañjanāni ca/ śaraṇānyapravātāni manojñāni mahānti ca//

Su.4.5.16 mṛdugaṇḍopadhānāni śayanāni sukhāni ca/ vātarakte praśasyante mṛdusaṃvāhanāni ca//

Su.4.5.17 vyāyāmaṃ maithunaṃ kopamuṣṇāmlalavaṇāśanam/ divāsvapnamabhiṣyandi guru cānnaṃ vivarjayet//

Su.4.5.18 apatānakinamasrastākṣamavakrabhruvamastabdhameḍhramasvedanamavepanamapralāpinamakhaṭvāpātinamabahirāyāminaṃ copakramet/ tatra prāgeva snehābhyaktaṃ svinnaśarīramavapīḍanena tīkṣṇenopakrameta śiraḥśuddhyarthaṃ; anantaraṃ vidārigandhādikvāthamāṃsarasakṣīradadhipakvaṃ sarpiracchaṃ pāyayet, tathā hi nātimātraṃ vāyuḥ prasarati; tato bhadradārvādivātaghnagaṇamāhṛtya sayavakolakulatthaṃ sānūpaudakamāṃsaṃ pañcavargamekataḥ prakvāthya tamādāya kaṣāyamamlakṣīraiḥ sahonmiśraca sarpistailavasāmajjabhiḥ saha vipacenmadhurakapratīvāpaṃ, tadetattraivṛtamapatānakināṃ pariṣekāvagāhābhyaṅgapānabhojanānuvāsananasyeṣu vidadhyāt; yathoktaiśca svedavidhānaiḥ svedayet, balīyasi vāte sukhoṣṇatuṣabusakarīṣapūrṇe kūpe nidadhyādāmukhāt, taptāyāṃ vā rathakāracullyāṃ taptāyāṃ vā śilāyāṃ surāpariṣiktāyāṃ palāśadalacchannāyāṃ śāyayet, kṛśarāveśavārapāyasairvā svedayet/ mūlakorubūsphūrjārjakārkasaptalāśaṅkhinīsvarasasiddhaṃ tailamapatānakināṃ pariṣekādiṣūpayojyam/ abhuktavatā pītamamlaṃ dadhi maricavacāyuktamapatānakaṃ hanti; tailasarpirvasākṣaudrāṇi vā/ etacchuddhāvātāpatānakavidhānamuktaṃ, saṃsṛṣṭe saṃsṛṣṭaṃ kartavyam/ vegāntareṣu cāvapīḍaṃ dadyāt; tāmracūḍakarkaṭakṛṣṇamatsyaśiśumāravarāhavasāścāseveta, kṣīrāṇi vā vātaharasiddhāni, yavakolakulatthamūlakadadhighṛtatailasiddhā vā yavāgūḥ; snehavirecanāsthāpanānuvāsanaiścainaṃ daśarātrāhṛtavegamupakrameta; vātavyādhicikitsitaṃ cāvekṣeta; rakṣākarma ca kuryāditi//

Su.4.5.19 pakṣāghātopadrutamamlānagātraṃ sarujamātmavantamupakaraṇavantaṃ copakramet/ tatra prāgeva snehasvedopapannaṃ mṛdunā śodhanena saṃśodhyānuvāsyāsthāpya ca yathākālamākṣepakavidhānenopacaret; vaiśeṣikaścātra mastiṣkyaḥ śirobastiḥ, aṇutailamabhyaṅgārthe, sālvaṇamupanāhārthe, balātialamanuvāsanārthe; evamatandritastrīṃścaturo vā māsān kriyāpathamupaseveta//

Su.4.5.20 manyāstambhe+apyetadeva vidhānaṃ, viśeṣato vātaśleṣmaharairnasyai rūkṣasvedaiścopacaret//

Su.4.5.21 apatantrakāturaṃ nāpatarpayet, vamanānuvāsanāsthāpanāni na niṣeveta, vātaśleṣmoparuddhocchvāsaṃ tīkṣṇaiḥ pradhmāpanairmokṣayet, tumburupuṣkarāhvahiṅgvamlavetasapathyālavaṇatrayaṃ yavakvāthena pātuṃ prayacchet, pathyāśatārdhe sauvarcaladvipale caturguṇe payasi sarpiḥprasthaṃ siddhaṃ; vātaśleṣmāpanucca karma kuryāt//

Su.4.5.22 arditāturaṃ balavantamātmavantamupakaraṇavantaṃ ca vātavyādhividhānenopacaret, vaiśeṣikaiśca mastiṣkyaśirobastinasyadhūmopanāhasnehanāḍīsvedādibhiḥ; tataḥ satṛṇaṃ mahāpañcamūlaṃ kākolyādiṃ vidārigandhādimaudakānūpamāṃsaṃ tathaivaudakakandāṃścāhṛtya dviguṇodake kṣīradroṇe niḥkvāthya kṣīrāvaśiṣṭamavatārya parisrāvya tailaprasthenonmiśrya punaragnāvadhiśraget, tatastailaṃ kṣīrānugatamavatārya śītībhūtamabhimathnīyāt, tatra yaḥ sneha uttiṣṭhettamādāya madhurauṣadhasahākṣīrayuktaṃ vipacet, etat kṣīratailamarditāturāṇāṃ pānābhyaṅgādiṣūpayojyaṃ; tailahīnaṃ vā kṣīrasarpirakṣitarpaṇamiti//

Su.4.5.23 ghṛdhrasīviśvācīkroṣṭukaśiraḥkhañjapaṅgulavātakaṇṭākapādadāhapādaharṣavabāhukabādhiryadhamanīgatavātarogeṣu yathoktaṃ yathoddeśaṃ ca sirāvyadhaṃ kuryāt, anyatrāvabāhukāt; vātavyādhicikitsitaṃ cāvekṣeta//

Su.4.5.24 karṇaśūle tu śṛṅgaverarasaṃ tailamdhusaṃsṛṣṭaṃ saidhavopahitaṃ sukhoṣṇaṃ karṇe dadyāt, ajāmūtramadhutailāni vā, mātuluṅgadāḍimatintiḍīkasvarasamūtrasiddhaṃ tailaṃ, śuktasurātakramūtralavaṇasiddhaṃ vā; nāḍīsvedaiśdca svedayet, vātavyādhicikitsāṃ cāvekṣeta; bhūyaścottare vakṣyāmaḥ//

Su.4.5.25 tūnīpratūnyoḥ snehalavaṇamuṣṇodakena pāyayet, pippalyādicūrṇaṃ vā, hiṅguyavakṣārapragāḍhaṃ vā sarpiḥ, bastibhiścainamupakramet//

Su.4.5.26 ādhmāne tvaparpaṇapāṇitāpa(dīpanacūrṇa)phalavartikriyāpācanīyadīpanīyabastibhirupācaret; laṅghanānantaraṃ cānnakāle dhānyakajīrakādidīpanasiddhānyannāni/ pratyādhmāne chardanāpatarpaṇadīpanāni kuryāt//

Su.4.5.27 aṣṭhīlāpratyaṣṭhīlayorgulmābhyantaravidradhivat kriyāvibhāga iti//

Su.4.5.28 hiṅgutrikaṭuvacājamodādhānyājagandhādāḍimatintiḍīkapāṭhācitrakayavakṣārasaindhavaviḍasaurvacalasvarjikāpippalīmūlāmlavetasaśaṭīpuṣkaramūlahapuṣācavyājājīpathyāścūrṇayitvā mātuluṅgālena bahuśaḥ paribhāvyākṣamātrā guṭikāḥ kārayet; tataḥ prātarekaikāṃ vātavikārī bhakṣayet, eṣa yogaḥ kāsaśvāsagulmodarārocakahṛdrogādhmānapārśvodarabastiśūlānāhamūtrakṛcchraplīhārśastūnīpratūnīrapahanti//

Su.4.5.29 bhavanti cātra kevalo doṣayukto vā dhātubhirvā++āvṛto+anilaḥ/ vijñeyo lakṣaṇohābhyāṃ cikitsyaścāvirodhataḥ//

Su.4.5.30 rujāvantaṃ ghanaṃ śītaṃ śophaṃ medoyuto+anilaḥ/ karoti yasya taṃ vaidyaḥ śothavat samupācaret//

Su.4.5.31 kaphamedovṛto vāyuryadorū pratipadyate/ tadā+aṅgamardastaimityaromaharṣarujājvaraiḥ//

Su.4.5.32 nidrayā cārditau stabdhau śītalāvapracetanau/ gurukāvasthirāvūrū na svāviva ca manyate//

Su.4.5.33 tamūrustambhamityāhurāḍhyavātamathāpare/ snehavarjaṃ pibettatra cūrṇaṃ ṣaḍdharaṇaṃ naraḥ//

Su.4.5.34 hitamuṣṇāmbunā tadvat pippalyādigaṇaiḥ kṛtam/ lihyādvā traiphalaṃ cūrṇaṃ kṣaudreṇa kaṭukānvitam//

Su.4.5.35 mūtrairvā guggulaṃ śreṣṭhaṃ pibedvā+api śilājatu/ tato hanti kaphākrāntaṃ samedaskaṃ prabhañjanam//

Su.4.5.36 hṛdrogamaruciṃ gulmaṃ tathā+abhyantaravidradhim/ sakṣāramūtrasvedāṃśca rūkṣāṇyutsādanāni ca//

Su.4.5.37 kuryāddihyācca mūtrāḍhyaiḥ karañjaphalasarṣapaiḥ/ bhojyāḥ purāṇaśyāmākakodravohālaśālayaḥ//

Su.4.5.38 śuṣkamūlakayūṣeṇa paṭolasya rasena vā/ jāṅgalairaghṛtairmāṃsaiḥ śākaiścālavaṇairhitaiḥ//

Su.4.5.39 yadā syātāṃ parikṣīṇe bhūyiṣṭhe kaphamedasī/ tadā snehādikaṃ karma punaratrāvacārayet//

Su.4.5.40 sugandhiḥ sulaghuḥ sūkṣmastīkṣṇoṣṇaḥ kaṭuko rase/ kaṭupākaḥ saro hṛdyo gugguluḥ snigdhapicchilaḥ//

Su.4.5.41 sa navo bṛṃhaṇo vṛṣyaḥ purāṇastvapakarṣaṇaḥ/ taikṣṇyauṣṇyātkaphavātaghnaḥ saratvānmalapittanut//

Su.4.5.42 saugandhyāt pūtikoṣṭhaghnaḥ saukṣmyāccānaladīpanaḥ/ taṃ prātastriphalādārvīpaṭolakuśavāribhiḥ//

Su.4.5.43 pibedāvāpya vā mūtraiḥ kṣārairuṣṇodakena vā/ jīrṇe yūṣarasaiḥ kṣīrairbhuñjāno hanti māsataḥ//

Su.4.5.44 gulmaṃ mehamudāvartamudaraṃ sabhagandaram/ kṛmikṇḍvaruciśvitrāṇyarbudaṃ granthimeva ca//

Su.4.5.45 nāḍyāḍhyavātaśvayathūn kuṣṭhaduṣṭavraṇāṃśca saḥ/ koṣṭhasandhyasthigaṃ vāyuṃ vṛkṣamindrāśaniryathā//

iti śrīsuśrutasaṃhitāyāṃ cikitsāsthāne mahāvātavyādhicikitsitaṃ nāma pañcamo+adhyāyaḥ //5//