ṣaṣṭho+adhyāyaḥ/

Su.4.6.1 athāto+arśasāṃ cikitsitaṃ vyākhyāsyāmaḥ//

Su.4.6.2 yathovāca bhagavān dhanvantariḥ//

Su.4.6.3 caturvidho+arśasāṃ sādhanopāyaḥ/ tadyathā bheṣajaṃ kṣāro+agniḥ śastramiti/ tatra acirakālajātānyalpadoṣaliṅgopadravāṇi bheṣajasādhyāni, mṛduprasṛtāvagāḍhānyucchritāni kṣāreṇa, karkaśasthirapṛthukaṭhinānyagninā, tanumūlanyucchritāni kledavanti ca śastreṇa/ tatra bheṣajasādhyānāmarśasāmadṛśyānāṃ ca bheṣajaṃ bhavati, kṣārāgniśastrasādhyānāṃ tu vidhānamucyamānamupadhāraya//

Su.4.6.4 tatra balavantamāturamarśobhirupadrutamupasnigdhaṃ parisvinnamanilavedanābhivṛddhipraśamārthaṃ snigdhamuṣṇamalpamannaṃ dravaprāyaṃ bhuktavantamupaveśya saṃvṛ(bhṛ)te śucau deśe sādhāraṇe vyabhre kāle same phalake śayyāyāṃ vā pratyādityagudamanyasyotsaṅge niṣaṇṇapūrvakāyamuttānaṃ kiñcidunnatakaṭikaṃ vastrakambalakopaviṣṭaṃ yantraṇaśāṭakena parikṣiptagrīvāsakthiṃ parikarmibhiḥ suparigṛhītamaspandanaśarīraṃ kṛtvā tato+asmai ghṛtābhyaktagudāya ghṛtābhyaktaṃ yantramṛjvanumukhaṃ pāyau śanaiḥ śanaiḥ pravāhamāṇasya praṇidhāya, praviṣṭe cārśo vīkṣya, śalākayotpīḍya, picuvastrayoranyatareṇa pramṛjya, kṣāraṃ pātayet; pātayitvā ca pāṇinā yantradvāraṃ pidhāya vākcchatamātramupekṣeta, tataḥ parmṛjya kṣārabalaṃ vyādhibalaṃ cāvekṣya punarālepayet, athārśaḥ pakvajāmbavapratīkāśamavasannamīṣannatamabhisamīkṣyopāvartayet, kṣāraṃ prakṣālayeddhānyāmlena dadhimastuśuktaphalāmlairvā, tato yaṣṭīmadhukamiśreṇa sarpiṣā nirvāpya yantramapanīyotthāpyāturamuṣṇodakopaviṣṭaṃ śītābhiradbhiḥ pariṣiñcet, aśītābhirityeke, tato nirvātamāgāraṃ praveśyācārikamādiśet; sāvaśeṣaṃ punardahet; evaṃ saptarātrāt saptarātrādekaikamupakrameta; tatra bahuṣu pūrvṃa dakṣiṇaṃ sādhayet, dakṣiṇādvāmaṃ, vāmāt pṛṣṭhajaṃ, tato+agrajamiti//

Su.4.6.5 tatra vātaśleṣmanimittānyagnikṣārābhyāṃ sādhayet, kṣāreṇaiva mṛdunā pittaraktanimittāni//

Su.4.6.6 tatra vātānulomyamannaruciragnidīptirlāghavaṃ balavarṇotpattirmanastuṣṭiriti samyagdagdhaliṅgāni, atidagdhe tu gudāvadaraṇaṃ dāho mūrcchā jvaraḥ pipāsā śoṇitātipravṛttistannimittāścopadravā bhavanti, dhyāmālpavraṇatā kaṇḍūranilavaiguṇyamindiryāṇāmaprasādo vikārasya cāśāntirhīnadagdhe//

Su.4.6.7 mahānti ca prāṇavatacchittvā dahet, nirgatāni cātyarthaṃ doṣapūrṇāni yantrādvinā svedābhyaṅgasnehāvagāhopanāhavisrāvaṇālepakṣārāgniśastrairupācaret; pravṛttaraktāni ca raktapittavidhānena, bhinnapurīṣāṇi cātīsāravidhānena, baddhavarcāṃsi snehapānavidhānenodāvartavidhānena vā; eṣa sarvasthānagatānāmarśasāṃ dahanakalpaḥ//

Su.4.6.8 āsādya ca darvīkūrcakaśalākānāmanyatamena kṣāraṃ pātayet/ bhraṣṭagudasya tu vinā yantreṇa kṣārādikarma prayuñjīta/ sarveṣu ca śāliṣaṣṭikayavagodhūmānnaṃ sarpiḥsnigdhamupaseveta payasā nimbayūṣeṇa paṭolayūṣeṇa vā, yathādoṣaṃ śākairvāstūkataṇḍulīyakajīvantyupodikāśvabalābalamūlakapālaṅkyasanacillīcuccūkalāyavallībhiranyairvā/ yaccānyadapi snigdhamagnidīpanamarśoghnaṃ sṛṣṭamūtrapurīṣaṃ ca tadupaseveta//

Su.4.6.9 dagdheṣu cārśaḥsvabhyakto+analasandhukṣaṇārthamanilaprakopasaṃrakṣaṇārthaṃ ca snehādīnāṃ sāmānyataḥ kriyāpathamupaseveta/ viśeṣatastu vātārśaḥsu sarpīṣi ca vātaharadīpanīyasiddhāni hiṅgvādibhiścūrṇaiḥ pratisaṃsṛjya pibet, pittārśaḥsu pṛthakparṇyādīnāṃ kaṣāyeṇa dīpanīyapratīvāpaṃ sarpiḥ, śoṇitārśaḥsumañjiṣṭhāmuruṅgyādīnāṃ kaṣāye pācayet, śleṣmārśaḥsu surasādīnāṃ kaṣāye/ upadravāṃśca yathāsvamupācaret//

Su.4.6.10 paraṃ ca yatnamāsthāya gude kṣārāgniśastrāṇyavacārayet, tadvibhramāddhi ṣāṇḍhyaśophadāhamadamūrchāṭopānāhātīsārapravāhaṇāni bhavanti maraṇaṃ vā//

Su.4.6.11 ata ūrdhvaṃ yantrapramāṇamupadekṣyāmaḥ tatra yantraṃ lauhaṃ dāntaṃ śārṅgaṃ vārkṣaṃ vā gostanākāraṃ caturaṅgulāyataṃ pañcāṅgulapariṇāhaṃ puṃsāṃ, ṣaḍaṅgulapariṇāhaṃ nārīṇāṃ talāyataṃ; tad dvicchidraṃ darśanārthaṃ, ekacchidraṃ tu karmaṇi; ekadvāre hi śastrakṣārāgnīnāmatikramo na bhavati; chidrapramāṇaṃ tu tryaṅgulāyatamaṅguṣṭhodarapariṇāhaṃ, yadaṅgulamavaśiṣṭaṃ tasyārdhāṅgulādadhastādardhāṅgulocchritoparivṛttakarṇikam; eṣa yantrākṛtisamāsaḥ//

Su.4.6.12 ata ūrdhvamarśasāmālepān vakṣyāmaḥ snuhīkṣīrayuktaṃ haridrācūrṇamālepaḥ prathamaḥ, kukkuṭapurīṣaguñjāharidrāpippalīcūrṇamiti gomūtrapittapiṣṭo dvitīyaḥ, dantīcitrakasuvarcikālāṅgalīkalko vā gopittapiṣṭastṛtīyaḥ, pippalīsaindhavakuṣṭhaśirīṣaphalakalkaḥ snuhīkṣīrapiṣṭo+arkakṣīrapiṣṭo vā caturthaḥ, kāsīsaharitālasaindhavāśvamārakaviḍaṅgapūtīkakṛtavedhanajambvarkottamāraṇīdantīcitrakālarkasnuhīpayaḥsu tailaṃ vipakvamabhyañjanenārśaḥ śātayati//

Su.4.6.13 ata ūrdhvaṃ bheṣajasādhyeṣvadṛśyeṣvarśaḥsu yogān yāpanārthaṃ vakṣyāmaḥ prātaḥ pratarguḍaharītakīmāseveta, brahmacārī gomūtradroṇasiddhaṃ vā harītakīśataṃ prātaḥ prātaryathābalaṃ kṣaudreṇa, apāmārgamūlaṃ vā taṇḍulodakena sakṣaudramaharahaḥ, śatāvarīmūlakalkaṃ vā kṣīreṇa, citrakacūrṇayuktaṃ vā sīdhuṃ parārdhyaṃ bhallātacūrṇayuktaṃ vā saktumanthamalavaṇaṃ takreṇa, kalaśe vā+antaścitrakamūlakalkāvalipte niṣiktaṃ takramamlamanamlaṃ vā pānabhojaneṣūpayuñjīta, eṣa eva bhārgyāsphotāyavānyāmalakaguḍūcīṣu takrakalpaḥ, pippalīpippalīmūlacavyacitrakaviḍaṅgaśuṇṭhīharītakīṣu ca pūrvavadeva niranno vā takramaharaharmāsamupaseveta, śṛṅgaverapunarnavācitrakakaṣāyasiddhaṃ vā payaḥ, kṛṭajamūlatvakphāṇitaṃ vā pippalyādipratīvāpaṃ kṣaudreṇa, mahāvātavyādhyuktaṃ hiṅgvādicūrṇamupaseveta takrāhāraḥ kṣīrāhāro vā, kṣāralavaṇāṃścitrakamūlakṣārodakasiddhaṃ vā payaḥ palāśatarukṣārasiddhaṃ vā, palāśatarukṣārasiddhān vā kulmāṣān, pāṭalāpāmārgabṛṃhatīpalāśakṣāraṃ vā parisrutamaharaharghṛtasaṃsṛṣṭaṃ, kuṭajabandākamūlakalkaṃ vā takreṇa, citrakapūtīkanāgarakalkaṃ vā pūtīkakṣāreṇa, kṣārodakasiddhaṃ vā sarpiḥ pippalyādipratīvāpaṃ, kṛṣṇatilaprasṛtaṃ prakuñcaṃ vā prātaḥ prātarupaseveta śītodakānupānam; ebhirabhivardhate+agnirarśāṃsi copaśāmyanti//

Su.4.6.14 dvipañcamūlīdantīcitrakapathyānāṃ tulāmāhṛtya jalacaturdroṇe vipācayet, tataḥ pādāvaśiṣṭaṃ kaṣāyamādāya suśītaṃ guḍatulayā sahonmiśrya ghṛtabhājane niḥkṣipya māsamupekṣeta yavapalle, tataḥ prātaḥ prātarmātrāṃ pāyayeta, tenārśograhaṇīdoṣapāṇḍurogodāvartārocakā na bhavanti dīptaścāgnirbhavati//

Su.4.6.15 pippalīmaricaviḍaṅgailavālukalodhrāṇāṃ dve dve pale, indravāruṇyāḥ pañca palāni, kapitthamadhyasya daśa, pathyāphalānāmardhaprasthaḥ, prastho dhātrīphalānāṃ, etadaikadhyaṃ jalacaturdroṇe vipācya, pādāvaśeṣaṃ parisrāvya, suśītaṃ guḍatulādvayenonmiśrya, ghṛtabhājane niḥkṣipya, pakṣamupekṣeta yavapalle; tataḥ prātaḥ prātaryathābalamupayuñjīta/ eṣa khalvariṣṭaḥ plīhāgniṣaṅgārśograhaṇīhṛtpāṇḍurogaśophakuṣṭhagulmodarakṛmiharo balavarṇakaraśceti//

Su.4.6.16 tatra vātaprāyeṣu snehasvedavamanavirecanāsthāpanānuvāsanamapratisiddhaṃ, pittajeṣu virecanam, evaṃ raktajeṣu saṃśamanaṃ, kaphajeṣu śṛṅgaverakulatthopayogaḥ, sarvadoṣaharaṃ yathoktaṃ sarvajeṣu, yathāsvauṣadhisiddhaṃ ca payaḥ sarveṣviti//

Su.4.6.17 ata ūrdhvaṃ bhallātakavidhānamupadekṣyāmaḥ bhallātakāni paripakvānyanupahatānyāhṛtya tata ekamādāya dvidhā tridhā caturdhā vā chedayitvā kaṣāyakalpena vipācya tasya kaṣāyasya śuktimanuṣṇāṃ ghṛtābhyaktatālujihvauṣṭhaḥ prātaḥ prātarupaseveta, tato+aparāhṇe kṣīraṃ sarpirodana ityāhāraḥ; evamekaikaṃ vardhayedyāvat pañcati, tataḥ pañca pañcābhivardhayedyāvat saptatiriti, prāpya ca saptatimapakarṣayedbhūyaḥ pañca pañca yāvat pañceti, pañcabhyastvekaikaṃ yāvadekamiti/ evaṃ bhallātakasahasrāmupayujya sarvakuṣṭhārśobhirvimukto balavānarogaḥ śatāyurbhavati//

Su.4.6.18 dvivraṇīyoktena vidhānena bhallātakaniścyutitaṃ snehamādāya prātaḥ prātaḥ śuktimātramupayuñjīta, jīrṇe pūrvavadāhāraḥ phalaprakarṣaśca/ bhallātakamajjabhyo vā snehamādāyāpakṛṣṭadoṣaḥ pratisaṃsṛṣṭabhakto nivātamāgāraṃ praviśya yathābalaṃ prasṛtiṃ prakuñcaṃ vopayuñjīta, tasmiñjīrṇe kṣīraṃ sarpirodana ityāhāraḥ, evaṃ māsamupayujya māsatrayamādiṣṭāhāro rakṣedātmānaṃ; tataḥ sarvopatāpānapahṛtya varṇavān balavāñ śravaṇagrahaṇadhāraṇaśaktisaṃpanno varṣaśatāyurbhavati, māse māse ca prayoge varṣaśataṃ varṣaśatamāyuṣo+abhivṛddhirbhavati, evaṃ daśamāsānupayujya varṣasahasrāyurbhavati//

Su.4.6.19 bhavanti cātra yathā sarvāṇi kuṣṭhāni hataḥ svadirabījakau/ tathaivārśāṃsi sarvāṇi vṛkṣakāruṣkarau hataḥ//

Su.4.6.20 haridrāyāḥ prayogeṇa pramehā iva ṣoḍaśa/ kṣārāgnī nātivartante tathā dṛśyā gudodbhavāḥ//

Su.4.6.21 ghṛtāni dīpanīyāni lehāyaskṛtayaḥ surāḥ/ āsavāśca prayoktavyā vīkṣya doṣasamucchritam//

Su.4.6.22 vegāvarodhastrīpṛṣṭhayānānyutkuṭukāsanam/ yathāsvaṃ doṣalaṃ cānnamarśaḥsu parivarjayet//

iti suśrutasaṃhitāyāṃ cikitsāsthāne+arśaścikitsitaṃ nāma ṣaṣṭho+adhyāyaḥ //6//