saptamo+adhyāyaḥ/

Su.4.7.1 athāto+aśmarīcikitsitaṃ vyākhyāsyāmaḥ//

Su.4.7.2 yathovāca bhagavān dhanvantariḥ//

Su.4.7.3 aśmarī dāruṇo vyādhirantakapratimo mataḥ/ auṣadhaistaruṇaḥ sādhyaḥ pravṛddhaśchedamarhati//

Su.4.7.4 tasya pūrveṣu rūpeṣu snehādikrama iṣyate/ tenāsyāpacayaṃ yānti vyādhermūlānyaśeṣataḥ//

Su.4.7.5 pāṣāṇamedo vasuko vaśirāśmantakau tathā/ śatāvarī śvadaṃṣṭrā ca bṛhatī kaṇṭakārikā//

Su.4.7.6 kapotavaṅkā++ārtagalaḥ kaccakośīrakubjakāḥ// vṛkṣādanī bhallukaśca varuṇaḥ śākajaṃ phalam//

Su.4.7.7 yavāḥ kulatthāḥ kolāni katakasya phalāni ca/ ūṣakādipratīvāpameṣāṃ kvāthairghṛtaṃ kṛtam//

Su.4.7.8 bhinatti vātasaṃbhūtāmaśmarīṃ kṣiprameva tu/ kṣārān yavāgūryūṣāṃśca kaṣāyāṇi payāṃsi ca//

Su.4.7.9 bhojanāni ca kurvīta varge+asmin vātanāśane/ kuśaḥ kāśaḥ saro gundrā itkaṭo moraṭo+aśmabhit//

Su.4.7.10 varī vidārī vārāhī śālimūlatrikaṇṭakam/ bhallūkaḥ pāṭalā pāṭhā pattūro+atha kuruṣṭikā//

Su.4.7.11 punarnavā śirīṣaśca kvathitāsteṣu sādhitam/ ghṛtaṃ śilājamadhukabījairindīvarasya ca//

Su.4.7.12 trapusairvārukādīnāṃ bījaiścāvāpitaṃ śubham/ bhinatti pittasaṃbhūtāmaśmarīṃ kṣiprameva tu//

Su.4.7.13 kṣārān yavāgūryūṣāṃśca kaṣāyāṇi payāṃsi ca/ bhojanāni ca kurvīta varge+asmin pittanāśane//

Su.4.7.14 gaṇo varuṇakādistu guggulvelāhareṇavaḥ/ kuṣṭhabhadrādimaricaciktrakaiḥ sasurāhvayaiḥ//

Su.4.7.15 etaiḥ siddhamajāsarpirūṣakādigaṇena ca/ bhinatti kaphasaṃbhūtāmaśmarīṃ kṣiprameva tu//

Su.4.7.16 kṣārān yavāgūryūṣāṃśca kaṣāyāṇi payāṃsi ca/ bhojanāni ca kurvīta varge+asmin kaphanāśane//

Su.4.7.17 picukāṅkolakatakaśākendīvarajaiḥ phalaiḥ/ cūrṇitaiḥ saguḍaṃ toyaṃ śarkarāśamanaṃ pibet//

Su.4.7.18 krauñcoṣṭrarāsabhāsthīni śvadaṃṣṭrā tālamūlikā/ ajamodā kadambarasya mūlaṃ nāgarameva ca//

Su.4.7.19 pītāni śarkarāṃ bhindyuḥ surayoṣṇodakena vā/ trikaṇṭakasya bījānāṃ cūrṇaṃ mākṣikasaṃyutam//

Su.4.7.20 avikṣīreṇa saptāhamaśmarībhedanaṃ pibet/ dravyāṇāṃ tu ghṛtoktānāṃ kṣāro+avimūtragālitaḥ//

Su.4.7.21 grāmyasattvaśakṛtkṣāraiḥ saṃyuktaḥ sādhitaḥ śanaiḥ/ tatroṣakādirāvāpaḥ kāryastrikaṭukānvitaḥ//

Su.4.7.22 eṣa kṣāro+aśmarīṃ gulmaṃ śarkarāṃ ca bhinattyapi/ tilāpāmārgakadalīpalāśayavakalkajaḥ//

Su.4.7.23 kṣāraḥ peyo+avimūtreṇa śarkarānāśanaḥ paraḥ/ pāṭalākaravīrāṇāṃ kṣāramevaṃ samācaret//

Su.4.7.24 śvadaṃṣṭrāyaṣṭikābrahmīkalkaṃ vā+akṣasamaṃ pibet/ sahaiḍakākhyau peyau vā śobhāñjanakamārkavau//

Su.4.7.25 kapotavaṅkāmūlaṃ vā pibedamlaiḥ surādibhiḥ/ tatsiddhaṃ vā pibet kṣīraṃ vedanābhirupadrutaḥ//

Su.4.7.26 harītakyādisiddhaṃ vā varṣābhūsiddhameva vā/ sarvathaivopayojyaḥ syādgaṇo vīratarādikaḥ//

Su.4.7.27 ghṛtaiḥ kṣāraiḥ kaṣāyaiśca kṣīraiḥ sottarabastibhiḥ/ yadi nopaśamaṃ gacchecchedastatrottaro vidhiḥ//

Su.4.7.28 kuśalasyāpi vaidyasya yataḥ siddhirihādhruvā/ upakramo jaghanyo+ayamataḥ saṃparikīrtitaḥ//

Su.4.7.29 akriyāyāṃ dhruvo mṛtyuḥ kriyāyāṃ saṃśayo bhavet/ tasmādāpṛcchya kartavyamīśvaraṃ sādhukāriṇā//

Su.4.7.30 atha rogānvitamupasnigdhamapakṛṣṭakoṣamīṣatkarśitamabhyaktasvinnaśarīraṃ bhuktavantaṃ kṛtabalimaṅgalasvastivācanamagropaharaṇīyoktena vidhānenopakalpitasambhāramāśvāsya, tato balavantamaviklavamājānusame phalake prāgupaviṣṭānyapuruṣasyotsaṅge niṣaṇṇapūrvakāyamuttānamunnatakaṭīkaṃ vastrādhārakopaviṣṭaṃ saṅkucitajānukūrparamitareṇa sahāvabaddhaṃ sūtreṇa śāṭakairvā, tataḥ svabhyaktanābhipradeśasya vāmapārśvaṃ vimṛdya muṣṭinā+avapīḍayedadhonābheryāvadaśmaryadhaḥ prapanneti, tataḥ snehābhyakte kḷptanakhe vāmahastapradeśinīmadhyame aṅgulyau pāyau praṇidhāyānusevanīmāsādya prayatnabalābhyāṃ pāyumeḍhrāntaramānīya, nirvyalīkamanāyatamaviṣamaṃ ca bastiṃ sanniveśya, bhṛśamutpīḍayedaṅgulibhyāṃ yathā granthirivonnataṃ śalyaṃ bhavati//

Su.4.7.31 sa cedgṛhītaśalye tu vivṛtākṣo vicetanaḥ/ hatavallambaśīrṣaśca nirvikāro mṛtopamaḥ//

Su.4.7.32 na tasya nirharecchalyaṃ nirharettu mriyeta saḥ/ vinā tveteṣu rūpeṣu nirhartuṃ prayateta vai//

Su.4.7.33 tataḥ savye pārśve sevanīṃ yavamātreṇa muktvā+avacārayecchastramaśmarīpramāṇaṃ, dakṣīṃato vā kriyāsaukaryahetorityeke, yathā sā na bhidyate cūrṇyate vā tathā prayateta, cūrṇamalpamapyavasthitaṃ hi punaḥ parivṛddhimeti, tasmāt samastāmagravakreṇādadīta; strīṇāṃ tu bastipārśvagato garbhāśayaḥ sannikṛṣṭaḥ, tasmāttāsāmutsaṅgavacchastraṃ pātayet, ato+anyathā khalvāsāṃ mūtrasrāvī vraṇo bhavet, puruṣasya vā mūtraprasekakṣaṇanānmūtrakṣaraṇam; aśmarīvraṇādṛte bhinnabastirekadhā+api na bhavati, dvidhā bhinnabastirāśmariko na sidhyati, aśmarīvraṇanimittamekadhābhinnabastirjīvati, kriyābhyāsācchāstravihitacchedānniḥsyandaparivṛddhatvācca śalyasyeti/ uddhṛtaśalyaṃ tūṣṇodakadroṇyāmavagāhya svedayet, tathā hi bastirasṛjā na pūryate; pūrṇe vā kṣīravṛkṣakaṣāyaṃ puṣpanetreṇa vidadhyāt//

Su.4.7.34 bhavati cātra kṣīravṛkṣakaṣāyastu puṣpanetreṇa yojitaḥ/ nirharedaśmarīṃ tūrṇaṃ raktaṃ bastigataṃ ca yat//

Su.4.7.35 mūtramārgaviśodhanārthaṃ cāsmai guḍasauhityaṃ vitaret; uddhṛtya cainaṃ madhughṛtābhyaktavraṇaṃ mūtraviśodhanadravyasiddhāmuṣṇāṃ saghṛtāṃ yavāgūṃ pāyayetobhayakālaṃ trirātraṃ; trirātrādūrdhvaṃ guḍapragāḍhena payasā mṛdvodanamalpaṃ bhojayeddaśarātraṃ (mūtrāsṛgviśuddhyarthaṃ vraṇakledanārthaṃ ca), daśarātrādūrdhvaṃ phalāmlairjāṅgalarasairupācaret; tato daśarātraṃ cainamapramattaḥ svedayet snehena dravasvedena vā; kṣīravṛkṣakaṣāyeṇa cāsya vraṇaṃ prakṣālayet; rodhramadhukamañjiṣṭhāprapauṇḍarīkakalkairvraṇaṃ pratigrāhayet; eteṣveva haridrāyuteṣu tailaṃ ghṛtaṃ vā vipakvaṃ vraṇābhyañjanamiti; styānaśoṇitaṃ cottarabastibhirupācaret; saptarātrācca svamārgamapratipadyamāne mūtre vraṇaṃ yathoktena vidhinā dahedagninā, svamārgapratipanne cottarabastyāsthāpanānuvāsanairupācarenmadhurakaṣāyairiti; yadṛcchayā vā mūtramārgapratipannāmantarāsaktāṃ śukrāśmarīṃ śarkarāṃ vā srotasā+apaharet, evaṃ cāśakye vidārya nāḍīṃ śastreṇa baḍiśenoddharet/ rūḍhavraṇaścāṅganāśvanaganāgarathadrumān nāroheta varṣaṃ, nāpsu plaveta, bhuñjīta vā guru//

Su.4.7.36 mūtravahaśukravahamuṣkasrotomūtraprasekasevanīyonigudabastīnaṣṭau pariharet/ tatra mūtravahacchedānmaraṇaṃ mūtrapūrṇabasteḥ, śukravahacchedānmaraṇaṃ klaibyaṃ vā, muṣkasrotaupaghātād dhvajabhaṅgaḥ, mūtrprasekakṣaṇanānmūtraprakṣaraṇaṃ, sevanīyonicchedādrujaḥ prādurbhāvaḥ, bastigudaviddhalakṣaṇaṃ prāguktamiti//

Su.4.7.37 bhavati cātra marmāṇyaṣṭāvasaṃbudhya srotojāni śarīriṇām/ vyāpādayedbahūnmartyān śastrakarmāpaṭurbhiṣak//

Su.4.7.38 sevanī śukraharaṇī srotasī phalayorgudam/ mūtrasekaṃ mūtravahaṃ yonirbastistathā+aṣṭamaḥ//

iti suśrutasaṃhitāyāṃ cikitsāsthāne+aśmarīcikitsitaṃ nāma saptamo+adhyāyaḥ //7//