aṣṭamo+adhyāyaḥ/

Su.4.8.1 athāto bhagandarāṇāṃ cikitsitaṃ vyākhyāsyāmaḥ//

Su.4.8.2 yathovāca bhagavān dhanvantariḥ//

Su.4.8.3 pañca bhagandarā vyākhyātāḥ, teṣvasādhyaḥ śambūkāvartaḥ śalyanimittaśca; śeṣāḥ kṛcchrasādhyāḥ//

Su.4.8.4 tatra bhagandarapiḍakopadrutamāturamapatarpaṇādivirecanāntenaikādaśavidhenopakrameṇopakrametāpakvapiḍakaṃ, pakveṣu copasnigdhamavagāhasvinnaṃ śayyāyāṃ sanniveśyārśasamiva yantrayitvā, bhagandaraṃ samīkṣya parācīnamavācīnaṃ vā, tataḥ praṇidhāyaiṣaṇīmunnamya sāśayamuddharecchastreṇa; antarmukhe caivaṃ samyagyantraṃ praṇidhāya pravāhamāṇasya bhagandaramukhamāsādyaiṣaṇīṃ dattvā śastraṃ pātayet; āsādya vā+agniṃ kṣāraṃ ceti; etat sāmānyaṃ sarveṣu//

Su.4.8.5 viśeṣatastu nāḍyantare vraṇān kuryādbhiṣak tu śataponake/ tatasteṣūparūḍheṣu śeṣā nāḍīrupācaret//

Su.4.8.6 gatayo+anyonyasaṃbaddhā bāhyāśchedyāstvanekadhā/ nāḍīranabhisaṃbaddhā yaśchinattyekadhā bhiṣak//

Su.4.8.7 sa kuryādvivṛtaṃ jantorvraṇaṃ gudavidāraṇam/ tasya tadvivṛtaṃ mārgaṃ viṇmūtramanugacchati//

Su.4.8.8 āṭopaṃ gudaśūlaṃ ca karoti pavano bhṛśam/ tatrādhigatatantro+api bhiṣaṅguhyedasaṃśayam//

Su.4.8.9 tasmānna vivṛtaḥ kāryo vraṇastu śataponake/ vyādhau tatra bahucchidre bhiṣajā vai vijānatā//

Su.4.8.10 ardhalāṅgalakaśchedaḥ kāryo lāṅgalako+api vā/ sarvatobhadrako vā+api kāryo gotīrthako+api vā//

Su.4.8.11 sarvataḥ snāvamārgāstu dahedvaidyastathā+agninā/ sukumārasya bhīrorhi duṣkaraḥ śataponakaḥ//

Su.4.8.12 rujāsnāvāpahaṃ tatra svedamāśu prayojayet/ svedadravyairyathoddiṣṭaiḥ kṛśarāpāyasādibhiḥ//

Su.4.8.13 grāmyānūpaudakairmāṃsairlāvādyairvā+api viṣkiraiḥ/ vṛkṣādanīmathairaṇḍaṃ bilvādiṃ ca gaṇaṃ tathā//

Su.4.8.14 kaṣāyaṃ sukṛtaṃ kṛtvā snehakumbhe niṣecayet/ nāḍīsvedena tenāsya taṃ vraṇaṃ svedayedbhiṣak//

Su.4.8.15 tilairaṇḍātasīmāṣayavagodhūmasarṣapān/ lavaṇānyamlavargaṃ ca sthālyāmevopasādhayet//

Su.4.8.16 āturaṃ svedayettena tathā sidhyati kurvataḥ/ svinnaṃ ca pāyayedenaṃ kuṣṭhaṃ ca lavaṇāni ca//

Su.4.8.17 vacāhiṅgvajamodaṃ ca samabhāgāni sarpiṣā/ mārdvīkenāthavā+amlena surāsauvīrakeṇa vā//

Su.4.8.18 tato madhukatailena tasya siñcedbhiṣagbraṇam/ pariṣiñcedgudaṃ cāsya tailairvātarujāpahaiḥ//

Su.4.8.19 vidhinā+anena viṇmūtraṃ svamārgamadhigacchati/ anye copadravāstīvrāḥ sidhyantyatra na saṃśayaḥ//

Su.4.8.20 śataponaka ākhyāta uṣṭragrīve kriyāṃ śṛṇu/ athoṣṭragrīvameṣitvā chittvā kṣāraṃ nipātayet//

Su.4.8.21 pṛtimāṃsavyapohārthamagniratra na pūjitaḥ/ athainaṃ ghṛtasaṃsṛṣṭaistilaiḥ piṣṭaiḥ prapepayet//

Su.4.8.22 bandhaṃ tato+anukurvīta pariṣekaṃ tu sarpiṣā/ tṛtīye divase muktvā yathāsvaṃ śodhayedbhiṣak//

Su.4.8.23 tataḥ śuddhaṃ viditvā ca ropayettu yathākramam/ utkṛtyāsrāvamārgaṃstu parisrāviṇi buddhimān//

Su.4.8.24 kṣāreṇa vā srāvagatiṃ daheddhutavahena vā/ sukhoṣṇenāṇutailena secayedgudamaṇḍalam//

Su.4.8.25 upanāhāḥ pradehāśca mūtrakṣārasamanvitāḥ/ vāmanīyauṣadhaiḥ kāryāḥ pariṣekāśca mātrayā//

Su.4.8.26 mṛdubhūtaṃ viditvainamalpasrāvaruganvitam/ gatimanviṣya śastreṇa chindyāt kharujūrapatrakam//

Su.4.8.27 candrārdhaṃ candracakraṃ ca sūcīmusvamavāṅmukham/ chittvā+agninā dahet samyagevaṃ kṣāreṇa vā punaḥ//

Su.4.8.28 tataḥ saṃśodhanaireva mṛdupūrvairviśodhayet/ bahirantarmukhaścāpi śiśoryasya bhagandaraḥ//

Su.4.8.29 tasyāhitaṃ virekāgniśastrakṣārāvacāraṇam/ yadyanmṛdu ca tīkṣṇaṃ ca tattattasyāvacārayet//

Su.4.8.30 āragvadhaniśākālācūrṇaṃ madhughṛtāplutam/ agravartipraṇihitaṃ vraṇānāṃ śodhanaṃ hitam//

Su.4.8.31 yogo+ayaṃ nāśayatyāśu gatiṃ meghamivānilaḥ/ āgantuje bhiṣaṅnāḍīṃ śastreṇotkṛtya yatnataḥ//

Su.4.8.32 jambvoṣṭenāgnivarṇena taptayā vā śalākayā/ dahedyathoktaṃ matimāṃstaṃ vraṇaṃ susamāhitaḥ//

Su.4.8.33 kṛmighnaṃ ca vidhiṃ kuryācchalyānayanameva ca/ pratyākhyāyaiṣa cārabhyo varjyaścāpi tridoṣajaḥ//

Su.4.8.34 etat karma samākhyātaṃ sarveṣāmanupūrvaśaḥ/ eṣāṃ tu śastrapatanādvedanā yatra jāyate//

Su.4.8.35 tatrāṇutailenoṣṇena pariṣekaḥ praśasyate/ vātaghnauṣadhasaṃpūrṇāṃ sthālīṃ chidraśarāvikām//

Su.4.8.36 snehābhyaktagudastaptāmadhyāsīta sabāṣpikām/ nāḍyā vā+asyāharet svedaṃ śayānasya rujāpaham/ uṣṇodake+avagāhyo vā tathā śāmyati vedanā//

Su.4.8.37 kadalīmṛgalopākapriyakājinasaṃbhṛtān/ kārayedupanāhāṃśca sālvaṇādīna vicakṣaṇaḥ//

Su.4.8.38 kaṭutrikaṃ vacāhiṅgulavaṇānyatha dīpyakam/ pāyayeccāmlakaulatthasurāsauvīrakādibhiḥ//

Su.4.8.39 jyotiṣmatīlāṅgalakīśyāmādantītrivṛttilāḥ/ kuṣṭhaṃ śatāhvā golomī tilvako girikarṇikā//

Su.4.8.40 kāsīsaṃ kāñcanaksīryau vargaḥ śodhana iṣyate/ trivṛttilā nāgadantī mañjiṣṭhā payāa saha//

Su.4.8.41 utsādanaṃ bhavedetat saindhavakṣaudrasaṃyutam/ rasāñjanaṃ haridre dve mañjiṣṭhānimbapallavāḥ//

Su.4.8.42 trivṛttejovatīdantīkalko nāḍīvraṇāpahaḥ/ kuṣṭhaṃ trivṛttilā dantī māgadhyaḥ saindhavaṃ madhu//

Su.4.8.43 rajanī triphalā tutthaṃ hitaṃ syādvraṇaśodhanam/ māgadhyo madhukaṃ rodhraṃ kuṣṭhamelā hareṇavaḥ//

Su.4.8.44 samaṅgā dhātakī caiva sārivā rajanīdvayam/ priyaṅgavaḥ sarjarasaḥ padmakaṃ padmakesaram//

Su.4.8.45 sudhā vacā lāṅgalakī madhūcchiṣṭaṃ sasaindhavam/ etat saṃbhṛtya saṃbhāraṃ tailaṃ dhīro vipācayet//

Su.4.8.46 etadvai gaṇḍamālāsu maṇḍaleṣvatha mehiṣu/ ropaṇārthaṃ hitaṃ tailaṃ bhagandaravināśanam//

Su.4.8.47 nyagrodhādigaṇaścaiva hitaḥ śodhanaropaṇe/ tailaṃ ghṛtaṃ vā tatpakvaṃ bhagandaravināśanam//

Su.4.8.48 trivṛddantīharidrārkamūlaṃ lohāśvamārakau/ viḍaṅgasāraṃ triphalā snuhyarkapayasī madhu//

Su.4.8.49 madhūcchiṣṭasamāyuktaistailametairvipācayet/ bhagandaravināśārthametadyojyaṃ viśeṣataḥ//

Su.4.8.50 citrakārkau trivṛtpāṭhe malapūṃ hayamārakam/ sudhāṃ vacāṃ lāṅgalakīṃ saptaparṇaṃ suvarcikām//

Su.4.8.51 jyotiṣmatīṃ ca sambhṛtya tailaṃ dhīro vipācayet/ etaddhi syandanaṃ tailaṃ bhṛśaṃ dadyādbhagandare//

Su.4.8.52 śodhanaṃ ropaṇaṃ caiva sarvaṇakaraṇaṃ tathā/ dvivraṇīyamavekṣeta vraṇāvasthāsu buddhimān//

Su.4.8.53 chidrādūrdhvaṃ haredoṣṭhamarśoyantrasya yantravit/ tato bhagandare dadyādetadardhendusannibham//

Su.4.8.54 vyāyāmaṃ maithunaṃ kopaṃ pṛṣṭhayānaṃ gurūṇi ca/ saṃvatsaraṃ parihareduparūḍhavraṇo naraḥ//

iti suśrutasaṃhitāyāṃ cikitsāsthāne bhagandaracikitsitaṃ nāmāṣṭamo+adhyāyaḥ //8//