navamo+adhyāyaḥ/

Su.4.9.1 athātaḥ kuṣṭhacikitsitaṃ vyākhyāsyāmaḥ//

Su.4.9.2 yathovāca bhagavān dhanvantariḥ//

Su.4.9.3 viruddhādhyaśanāsātmyavegavighātaiḥ snehādīnaṃ cāyathārambhaiḥ pāpakriyayā purākṛtakarmayogācca tvagdoṣā bhavanti//

Su.4.9.4 tatra tvagdoṣī māṃsavasādugdhadadhitailakulatthamāṣaniṣpāvekṣupiṣṭavikārāmlaviruddhādhyaśanājīrṇavidāhyabhiṣyandīni divāsvapnaṃ vyavāyaṃ ca pariharet//

Su.4.9.5 tataḥ śāliṣaṣṭikayavagodhūmakoradūṣaśyāmākoddālakādīnanavān bhuñjīta mudgāḍhakyoranyatarasya yūṣeṇa sūpena vā nimbapatrāruṣkaravyāmiśreṇa, maṇḍūkaparṇyavalgujāṭarūpikāpuṣpaiḥ sarpiḥsiddhaiḥ sarṣapatailasiddhairvā, tiktavargeṇa vā+abhihitena; māṃsasātmyāya vā jāṅgalamāṃsamamedaskaṃ vitaret; tailaṃ vajrakamabhyaṅgārthe; āragvadhādikaṣāyamutsādanārthe; pānapariṣekāvagāhādiṣu ca khadirakaṣāyam; ityeṣa āhārācāravibhāgaḥ//

Su.4.9.6 tatra pūrvarūpeṣūbhayataḥ saṃśodhanamāseveta/ tatra tvaksaṃprāpte śodhanālepanāni, śoṇitaprāpte saṃśodhanālepanakaṣāyapānaśoṇitāvasecanāni, māṃsaprāpte śodhanālepanakaṣāyapānaśoṇitāvasecanāriṣṭamanthaprāśāḥ, caturthakarmaguṇaprāptaṃ yāpyamātmavataḥ saṃvidhānavataśca, tatra saṃśodhanācchoṇitāvasecanāccordhvaṃ bhallātaśilājatudhātumākṣīkaguggulvagurutuvarakakhadirāsanāyaskṛtividhānamāseveta; pañcamaṃ naivopakramet//

Su.4.9.7 tatra prathamameva kuṣṭhinaṃ snehapānavidhānenopapādayet/ meṣaśṛṅgīśvadaṃṣṭrāśārṅgeṣṭāgudūcīdvipañcamūlīsiddhaṃ tailaṃ ghṛtaṃ vā vātakuṣṭināṃ pānābhyaṅgayorvidadhyāt, dhavāśvakarṇakakubhapalāśapicumardaparpaṭakamadhukarodhrasamaṅgāsiddhaṃ sarpiḥ pittakuṣṭhināṃ, priyālaśālāragvadhanimbasaptaparṇacitrakamaricavacākuṣṭhasiddhaṃ śleṣmakuṣṭhināṃ bhallātakābhayāviḍaṅgasiddhaṃ vā, sarveṣāṃ tuvarakatailaṃ bhallātakatailaṃ veti//

Su.4.9.8 saptaparṇāragvadhātiviṣekṣurapāṭhākaṭurohiṇyamṛtātriphalāpaṭolapicumardaparpaṭakadurālabhātrāyamāṇāmustācandanapadmakaharidropakulyāviśālāmūrvāśatāvarīsārivendrayavāṭarūṣakaṣaṭgranthāmadhukabhūnimbagṛṣṭikā iti samabhāgāḥ kalkaḥ syāt, kalkāccaturguṇaṃ sarpiḥ prakṣipya taddviguṇo dhātrīphalarasastaccaturguṇā āpāstadaikadhyaṃ samāloḍya vipacet, etanmahātiktakaṃ nāma sarpiḥ kuṣṭhaviṣamajvararaktapittahṛdrogonmādāpasmāragulmapiḍākāsṛgdaragalagaṇḍagaṇḍamālāślīpadapāṇḍurogavisarpārśaḥṣāṇḍhyakaṇḍūpāmādīñchamayediti//

Su.4.9.9 triphalāpaṭolapicumandāṭarūṣakakaṭurohiṇīdurālabhātrāyamāṇāḥ parpaṭakaścaiteṣāṃ dvipalikān bhāgāñjaladroṇe prakṣipya pādāvaśeṣaṃ kaṣāyamādāya kalkapeṣyāṇīmāni bheṣajānyardhapalikāni trāyamāṇāmustendrayavacandanakirātatiktāni pippalyaścaitāni ghṛtaprasthe samāvāpya vipacet, etattiktakaṃ nāma sarpiḥ kuṣṭhaviṣamajvaragulmārśograhaṇīdoṣaśophapāṇḍurogavisarpaṣāṇḍhyaśamanamūrdhvajatrugatarogaghnaṃ ceti//

Su.4.9.10 ato+anyatamena ghṛtena snigdhasvinnasyaikāṃ dve tisraścatasraḥ pañca vā sirā vidhyet; maṇḍalāni cotsannānyavalikhedabhīṣṇaṃ, pracchayedvā, samudraphenaśākagojīkākodumbarikāpatrairvā+avaghṛṣyālepayellākṣāsarjarasarasāñjanaprapunnāḍāvalgujatejovatyaśvamārakārkakuṭajārevatamūlakalkairmūtrapiṣṭaiḥ pittapiṣṭairvā, svarjikātutthakāsīsaviḍaṅgāgāradhūmacitrakakaṭukasudhāharidrāsaindhavakalkairvā, etānyevāvāpya kṣārakalpena niḥsrute pālāśe kṣāre tato vipācya phāṇītamiva saṃjātamavatārya lepayet, jyotiṣkaphalalākṣāmaricappilīsumanaḥpatrairvā, haritālamanaḥśilārkakṣīratilaśigrumaricakalkairvā, svarjikākuṣṭhatutthakuṭajacitrakaviḍaṅgamaricarodhramanaḥśilākalairvā, harītakīkarañjikāviḍaṅgasiddhārthakalavaṇarocanāvalgujaharidrākalkairvā//

Su.4.9.11 sarve kuṣṭhāpahāḥ siddhā lepāḥ sapta prakīrtitāḥ/ vaiśeṣikānatastūrdhvaṃ dadrūśvitreṣu me śṛṇu//

Su.4.9.12 lākṣā kuṣṭhaṃ sarṣapāḥ śrīniketaṃ rātrirvyeṣaṃ cakramardasya bījam/ kṛtvaikasthaṃ takrapiṣṭaḥ pralepo dadrūṣūkto mūlakādbījayuktaḥ//

Su.4.9.13 sindhūdbhūtaṃ cakramardasya bījamikṣūdbhūtaṃ keśaraṃ tārkṣyaśailam/ piṣṭo lepo+ayaṃ kapitthādrasena dadrūstūrṇaṃ nāśayatyeṣa yogaḥ//

Su.4.9.14 hemakṣīrī vyādhighātaḥ śirīṣo nimbaḥ sarjo vatsakaḥ sājakarṇaḥ/ śīghraṃ tīvrā nāśayantīha dadrūḥ snānālepodgharṣaṇeṣūpayuktāḥ//

Su.4.9.15 bhadrāsaṃjñodumbarīmūlatulyaṃ dattvā mūlaṃ kṣodayitvā malapvāḥ/ siddhaṃ toyaṃ pītamuṣṇe sukhoṣṇaṃ sphoṭāñchvitre puṇḍarīke ca kuryāt//

Su.4.9.16 dvaipaṃ dagdhaṃ carma mātaṅgajaṃ vā bhinne sphoṭe tailayuktaṃ pralepaḥ/ pūtiḥ kīṭo rājavṛkṣodbhavena kṣāreṇāktaḥ śvitrameko nihanti//

Su.4.9.17 kṛṣṇasya sarpasya masī sudagdhā baibhītakaṃ tailamatha dvitīyam/ etat samastaṃ mṛditaṃ pralepācchvitrāṇi sarvāṇyapahanti śīghram//

Su.4.9.18 adhyardhatoye sumatisrutasya kṣārasya kalpena tu saptakṛtvaḥ/ tailaṃ śṛtaṃ tena caturguṇena śvitrāpahaṃ mrakṣaṇametadagryam//

Su.4.9.19 ghṛtena yuktaṃ prapunāḍabījaṃ kuṣṭhaṃ ca yaṣṭīmadhukaṃ ca piṣṭvā/ śvetāya dadyādgṛhakukkuṭāya caturthabhaktāya bubhukṣitāya//

Su.4.9.20 tasyopasaṃgṛhya ca tat purīṣamutpācitaṃ sarvata eva lompet/ abhyantaraṃ māsamimaṃ prayogaṃ prayojayecchvitramatho nihanti//

Su.4.9.21 kṣāre sudagdhe jalagaṇḍaje tu gajasya mūtreṇa bahusrute ca/ droṇapramāṇe daśabhāgayuktaṃ dattvā pacedbījamavalgujasya//

Su.4.9.22 etadyadā cikkaṇatāmupaiti tadā samastaṃ guṭikā vidadhyāt/ śvitraṃ pralimpedatha saṃpraghṛṣya tayā vrajedāśu savarṇabhāvam//

Su.4.9.23 kaṣāyakalpena subhāvitāṃ tu jalaṃ tvacā cūtaharītakīnām/ tāṃ tāmradīpe praṇidhāya dhīmān vartiṃ vaṭakṣīrasubhāvitāṃ tu//

Su.4.9.24 ādīpya tajjātamasīṃ gṛhītvā tāṃ cāpi pathyāmbhasi bhagvayitvā/ saṃpracchitaṃ tadbahuśaḥ kilāsaṃ tailena siktaṃ kaṭunā prayāti//

Su.4.9.25 āvalgujaṃ bījamagryaṃ nadījaṃ kākāhvānodumbarī yā ca lākṣā/ lauhaṃ cūrṇaṃ māgadhī tārkṣyaśailaṃ tulyāḥ kāryāḥ kṛṣṇavarṇāstilāśca//

Su.4.9.26 vartiṃ kṛtvā tāṃ gavāṃ pittapiṣṭāṃ lepaḥ kāryaḥ śvitriṇāṃ śvitrahārī/ lepāt pittaṃ śaikhinaṃ śvitrahāri hrīberaṃ vā dagdhametena yuktam//

Su.4.9.27 tutthālakaṭukāvyoṣasiṃhārkahayamārakāḥ/ kuṣṭhāvalgujabhallātakṣīriṇīsarṣapāḥ sruhī//

Su.4.9.28 tilvakāriṣṭapīlūnāṃ patrāṇyāragvadhasya ca/ bījaṃ viḍaṅgāśvahantrorharidre bṛhatīdvayam//

Su.4.9.29 ābhyāṃ śvitrāṇi yogābhyāṃ lepānnaśyantyaśeṣataḥ/ vāyasīphalgutiktānāṃ śataṃ dattvā pṛthak pṛthak//

Su.4.9.30 dve loharajasaḥ prasthe triphalātryāḍhakaṃ tathā/ tridroṇe+apāṃ pacedyāvadbhāgau dvāvasanādapi//

Su.4.9.31 śiṣṭau ca vipacedbhūya etaiḥ ślakṣṇaprapeṣitaiḥ/ kalkairindrayavabyoṣatvagdārucaturaṅgulaiḥ//

Su.4.9.32 pārāvatapadīdamtībākucīkeśarāhvayaiḥ/ kaṇṭakāryā ca tatpkvaṃ ghṛtaṃ kuṣṭhiṣu yojayet//

Su.4.9.33 doṣadhātvāśritaṃ pānādabhyaṅgāttvaggataṃ tathā/ apyasādhyaṃ nṛṇāṃ kuṣṭhaṃ nāmnā nīlaṃ niyacchati//

Su.4.9.34 triphalātvak trikaṭukaṃ surasā madayantikā/ vāyasyāragvadhaścaiṣāṃ tulāṃ kuryāt pṛthak pṛthak//

Su.4.9.35 kākamācyarkavaruṇadantīkuṭajacitrakāt/ dārvīnidigdhikābhyāṃ tu pṛthagdaśapalaṃ tathā//

Su.4.9.36 tridroṇe+apāṃ pacedyāvat ṣaṭprasthaṃ pariśeṣitam/ śakṛdrasadadhikṣīramūtrāṇāṃ pṛthagāḍhakam//

Su.4.9.37 tadvadghṛtasya tatsādhyaṃ bhūnimbavyoṣacitrakaiḥ/ karañjaphalanīlikāśyāmāvalgujapīlubhiḥ//

Su.4.9.38 nīlinīnimbakusumaiḥ siddhaṃ kuṣṭhāpahaṃ ghṛtam/ mrakṣaṇādaṅgasāvarṇyaṃ śvitriṇāṃ janayennṛṇām/ bhagandaraṃ kṛmīnarśo mahānīlaṃ niyacchati//

Su.4.9.39 mūtraṃ gavyaṃ citrakavyoṣayuktaṃ sarpiḥkumbhe kṣaudrayuktaṃ sthitaṃ hi/ pakṣādūrdhvaṃ śvitribhiḥ peyametat kuryāccāsmin kuṣṭhadiṣṭaṃ vidhānam//

Su.4.9.40 pūtīkārkasruṅnarendradrumāṇāṃ mūtraiḥ piṣṭāḥ pallavāḥ saumanāśca/ lepaḥ śvitraṃ hanti dadrūrvraṇāṃśca duṣṭānyarśāṃsyeṣa nāḍīvraṇāṃśca//

Su.4.9.41 asmādūrdhvaṃ niḥsrute duṣṭarakte jātaprāṇaṃ sarpiṣā snehayitvā/ tīkṣṇairyogaiśchardayitvā prāgāḍhaṃ paścāddoṣaṃ nirhareccāpramattaḥ//

Su.4.9.42 durvānto vā durvirikto+api vā syāt kuṣṭhī doṣairuddhatairvyāptadehaḥ/ niḥsandigdhaṃ yātyasādhyatvamāśu tasmāt kṛtsnānnirharettasya doṣān//

Su.4.9.43 pakṣāt pakṣācchardanānyabhyupeyānmāsānmāsāt sraṃsanaṃ cāpi deyam/ srāvyaṃ raktaṃ vatsare hi dviralpaṃ nasyaṃ dadyācca trirātrāttrirātrāt//

Su.4.9.44 pathyā vyoṣaṃ sekṣujātaṃ satailaṃ līḍhvā śīghraṃ mucyate kuṣṭharogāt/ dhātrīpathyākṣopakulyāviḍaṅgān kṣaudrājyābhyāmekato vā+avalihyāt//

Su.4.9.45 pītvā māsaṃ vā palāṃśāṃ haridrāṃ mūtreṇāntaṃ pāparogasya gacchet/ evaṃ peyaścitrakaḥ ślakṣṇapiṣṭaḥ pippalyo vā pūrvavanmūtrayuktāḥ//

Su.4.9.46 tadvattārkṣyaṃ māsamātraṃ ca peyaṃ tenājasraṃ dehamālepayecca/ āriṣṭītvak sāptaparṇī ca tulyā lākṣā mustaṃ pañcamūlyau haridre//

Su.4.9.47 mañjiṣṭhākṣau vāsako devadāru pathyāvahnī vyoṣadhātrīviḍaṅgāḥ/ sāmānyāṃśaṃ yojayitvā viḍaṅgaiścūrṇaṃ kṛtvā tatpalonmānamaśnan//

Su.4.9.48 kuṣṭhājjanturmucyate traiphalaṃ vā sarpirdroṇaṃ vyoṣayuktaṃ ca yuñjan/ gomūtrāmbudroṇasiddhe+akṣapīḍe siddhaṃ sarpirnāśayeccāpi kuṣṭham//

Su.4.9.49 āragvadhe saptaparṇe paṭole savṛkṣake naktamāle sanimbe jīrṇaṃ pakvaṃ taddharidrādvayena hanyāt kuṣṭhaṃ muṣkake cāpi sarpiḥ//

Su.4.9.50 rodhrāriṣṭaṃ padmakaṃ raktasāraḥ saptāhvākṣau vṛkṣako bījakaśca/ yojyāḥ snāne dahyamānasya jantoḥ peyā vā syāt kṣaudrayuktā tribhaṇḍī//

Su.4.9.51 khādet kuṣṭhī māṃsaśā(pā)te purāṇān mudgān siddhānnimbatoye satailān/ nimbakvāthaṃ jātasattvaḥ pibedvā kvāthaṃ vā+arkālarkasaptacchadānām//

Su.4.9.52 jagdheṣvaṅgeṣvaśvamārasya mūlaṃ lepo yuktaḥ syādviḍaṅgaiḥ samūtraiḥ/ mūtraiścainaṃ secayedbhojayecca sarvāhārān saṃprayuktān viḍaṅgaiḥ//

Su.4.9.53 kārañjaṃ vā sārṣapaṃ vā kṣateṣu kṣepyaṃ tailaṃ śigrukośāmrayorvā/ pakvaṃ sarvairvā kaṭūṣṇaiḥ satikaiḥ śeṣaṃ ca syādduṣṭavat saṃvidhānam//

Su.4.9.54 saptaparṇakarañjārkamālatīkaravīrajam/ snuhīśirīṣayormūlaṃ citrakāsphotayorapi//

Su.4.9.55 viṣalāṅgalavajrākhyakāsīsālamanaḥśilāḥ/ karañjabījaṃ trikaṭu triphalāṃ rajanīdvayam//

Su.4.9.56 siddhārthakān viḍaṅgāni prapunnāḍaṃ ca saṃharet/ mūtrapiṣṭaiḥ pacedetaistailaṃ kuṣṭhavināśanam//

Su.4.9.57 etadvajrakamabhyaṅgānnāḍīduṣṭavraṇāpaham/ siddhārthakaḥ karañjau dvau dve haridre rasāñjanam//

Su.4.9.58 kuṭajaśca prapunnāḍasaptaparṇau mṛgādanī/ lākṣā sarjaraso+arkaśca sāsphotāragvadhau snuhī//

Su.4.9.59 śirīṣastuvarākhyastu kuṭajāruṣkarau vacā/ kuṣṭhaṃ kṛmighnaṃ mañjiṣṭhā lāṅgalī citrakaṃ tathā//

Su.4.9.60 mālatī kaṭutumbī ca gandhāhvā mūlakaṃ tathā/ saindhavaṃ karavīraśca gṛhadhūmaṃ viṣaṃ tathā//

Su.4.9.61 kampillakaṃ sasindūraṃ tejohvātutthakāhvaye/ samabhāgāni sarvāṇi kalkapeṣyāṇi kārayet//

Su.4.9.62 gomūtraṃ dviguṇaṃ dadyāttilatailāccaturguṇam/ kārañjaṃ yā mahāvīryaṃ sārṣapaṃ vā mahāguṇam//

Su.4.9.63 abhyaṅgāt sarvakuṣṭhāni gaṇḍamālābhagandarān/ nāḍīduṣṭavraṇān ghorān nāśayennātra saṃśayaḥ//

Su.4.9.64 mahāvajrakamityetannāmnā tailaṃ mahāguṇam/ pittāvāpairmūtrapiṣṭastailaṃ lākṣādikaiḥ kṛtam//

Su.4.9.65 saptāhaṃ kaṭukālābvāṃ nidadhīta cikitsakaḥ/ pītavantaṃ tato mātrāṃ tenābhyaktaṃ ca mānavam//

Su.4.9.66 śāyayedātape tasya doṣā gacchanti sarvaśaḥ/ srutadoṣaṃ samutthāpya snātaṃ khadiravāriṇā//

Su.4.9.67 yavāgūṃ pāyayedenaṃ sādhitāṃ khadirāmbunā/ evaṃ saṃśodhane varge kuṣṭhaghneṣvauṣadheṣu ca//

Su.4.9.68 kuryāttailāni sarpīṣi pradehodgharṣaṇāni ca/ prātaḥ prātaśca seveta yogān vairecanāñ śubhān/ pañca ṣaṭ sapta cāṣṭau vā yairutthānaṃ na gacchati//

Su.4.9.69 kārabhaṃ vā pibenmūtraṃ jīrṇe tatkṣīrabhojanam/ jātasattvāni kuṣṭhāni māsaiḥ ṣaḍbhirapohati//

Su.4.9.70 didṛkṣurantaṃ kuṣṭhasya khadiraṃ kuṣṭhapīḍitaḥ/ sarvathaiva prayuñjīta snānapānāśanādiṣu//

Su.4.9.71 yathā hanti pravṛddhatvāt kuṣṭhamāturamojasā/ tathā hantyupayuktastu khadiraḥ kuṣṭhamojasā//

Su.4.9.72 nīcaromanakhaḥ śrānto hitāśyauṣadhatatparaḥ/ yoṣinmāṃsasurāvarjī kuṣṭhī kuṣṭhamapohati//

iti suśrutasaṃhitāyāṃ cikitsāsthāne kuṣṭhacikitsitaṃ nāma navamo+adhyāyaḥ //9//