ekādaśo+adhyāyaḥ/

Su.4.11.1 athātaḥ pramehacikitsitaṃ vyākhyāsyāmaḥ//

Su.4.11.2 yathovāca bhagavān dhanvantariḥ//

Su.4.11.3 dvau pramehau bhavataḥ sahajo+apathyanimittaśca/ tatra sahajo mātṛpitṛbījadoṣakṛtaḥ, ahitāhārajo+apathyanimittaḥ/ tayoḥ pūrveṇopadrutaḥ kṛśo rūkṣo+alpāśī pipāsurbhṛśaṃ parisaraṇaśīlaśca bhavati; uttareṇa sthūlo bahvāī snigdhaḥ śayyāsanasvapnaśīlaḥ prāyeṇeti//

Su.4.11.4 tatra kṛśamannapānapratisaṃskṛtābhiḥ kriyābhiścikitseta, sthūlamapatarpaṇayuktābhiḥ//

Su.4.11.5 sarva eva ca parihareyuḥ sauvīrakatuṣodakaśuktamaireyasurāsavatoyapayastailaghṛtekṣuvikāradadhipiṣṭānnāmlayavāgūṇānakāni grāmyānūpaudakamāṃsāni ceti//

Su.4.11.6 tataḥ śāliṣaṣṭikayavagodhūmakodravoddālakānanavān bhuñjīta caṇakāḍhakīkulatthamudgavikalpena, tiktakaṣāyābhyāṃ ca śākagaṇābhyāṃ nikumbheṅgudīsarṣapātasītailasiddhābhyāṃ, baddhamūtrairvā jāṅgalairmāṃsairapahṛtamedobhiranamlairaghṛtaiśceti//

Su.4.11.7 tatrādita eva pramehiṇaṃ snigdhamanyatamena tailena priyaṅgvādisiddhena vā ghṛtena vāmayet pragāḍhaṃ virecayecca, virecanādanantaraṃ surasādikaṣāyeṇāsthāpayenmahauṣadhabhadradārumustāvāpena madhusaindhavayuktena, dahyamānaṃ ca nyagrodhādikaṣāyeṇa nistailena//

Su.4.11.8 tataḥ śuddhadehamāmalakarasena haridrāṃ madhusaṃyuktāṃ pāyayet, triphalāviśālādevadārumustakaṣāyaṃ vā, śālakampillakamuṣkakakalkamakṣamātraṃ vā madhumadhuramāmalakarasena haridrāyutaṃ, kuṭajakapittharohītakabibhītakasaptaparṇapuṣpakalkaṃ vā nimbāragvadhasaptaparṇamūrvākuṭajasomavṛkṣapalāśānāṃ vā tvakpatramūlaphalapuṣpakaṣāyāṇi, ete pañca yogāḥ sarvamehānāmapahantāro vyākhyātāḥ//

Su.4.11.9 viśeṣaścāta ūrdhvaṃ tatrodakamehinaṃ pārijātakaṣāyaṃ pāyayet, ikṣumehinaṃ citrakakaṣāyaṃ, śanairmehinaṃ khadirakaṣāyaṃ, lavaṇamehinaṃ pāṭhā+aguruharidrākaṣāyaṃ, piṣṭamehinaṃ haridrādāruharidrākaṣāyaṃ, sāndramehinaṃ saptaparṇakaṣāyaṃ, śukramehinaṃ dūrvāśaivalaplavahaṭhakarañjakaserukakaṣāyaṃ kakubhacandanakaṣāyaṃ vā, phenamehinaṃ triphalāragvaghamṛdvīkākaṣāyaṃ, madhumadhuramiti; paittikeṣu nīlamehinaṃ śālasārādikaṣāyamaśvatthakaṣāyaṃ vā pāyayet, haridrāmehinaṃ rājavṛkṣakaṣāyaṃ, amlamehinaṃ nyagrodhādikaṣāyaṃ, kṣāramehinaṃ triphalākaṣāyaṃ, mañjiṣṭhāmehinaṃ mañjiṣṭhācandanakaṣāyaṃ, śoṇitamehinaṃ guḍūcītindukāsthikāśmaryakharjūrakaṣāyaṃ madhumiśraṃ; ata ūrdhvamasādhyeṣvapi yogān yāpanārthaṃ vakṣyāmaḥ, tadyathā sarpirmehinaṃ kuṣṭhakuṭajapāṭhāhiṅgukaṭurohiṇīkalkaṃ guḍūcīcitrakakaṣāyeṇa pāyayet, vasāmehinamagnimanthakaṣāyaṃ śiṃśapākaṣāyaṃ vā, kṣaudramehinaṃ kadarakramukakaṣāyaṃ, hastimehinaṃ tindukakapitthaśirīṣapalāśapāṭhāmūrvāduḥsthikṣāraṃ ceti; dahyamānamaudakakandakvāthasiddhāṃ yavāgūṃ kṣīrekṣurasamadhurāṃ pāyayet//

Su.4.11.10 tataḥ priyaṅgvanantāyūthikāpadmātrāyantikālohitikāmbaṣṭhādāḍimatvakśālaparṇīpadmatuṅgakeśaradhātakīvakulaśālmalīśrīveṣṭakamocaraseṣvariṣṭānayaskṛtīrlehānāsavāṃśca kurvīta; śṛṅgāṭakagiloḍyavisamṛṇālakāśakaserukamadhukāmrajambvasanatiniśakakubhakaṭvaṅgarodhrabhallātakapalāśacarmavṛkṣagirikarṇikāśītaśivaniculadāḍimājakarṇaharivṛkṣarājādanagopaghoṇṭāvikaṅgateṣu vā; yavānnavikārāṃśca seveta; yathoktakaṣāyasiddhāṃ yavāgūṃ cāsmai prayacchet, kaṣāyāṇi vā pātum//

Su.4.11.11 mahādhanamahitāhāramauṣadhadveṣiṇamīśvaraṃ vā pāṭhābhayācitrakapragāḍhamanalpamākṣikamanyatamamāsavaṃ pāyayet, aṅgāaraśūlyopadaṃśaṃ vā mādhvīkamabhīkṣṇaṃ, kṣaudrakapitthamaricānuviddhāni cāsmai pānabhojanānyupaharet, uṣṭrāśvatarakharapurīṣacūrṇāni cāsmai dadyādaśaneṣu; hiṅgusaindhavayuktairyūṣaiḥ sārṣapaiśca rāgairbhojayet; aviruddhāni cāsmai pānabhojanānyupaharedrasagandhavanti ca; pravṛddhamehāstu vyāyāmaniyuddhakrīḍāgajaturagarathapadāticaryāparikramaṇānyastropāstre vā severan//

Su.4.11.12 adhanastvabāndhavo vā pādatrāṇātapatravirahito bhaikṣyāśī grāmaikarātravāsī muniriva saṃyatātmā yojanaśatamadhikaṃ vā gacchet, mahādhano vā śyāmākanīvāravṛttirāmalakakapitthatindukāśmantakaphalāhāro mṛgaiḥ saha vaset, tanmūtraśakṛdbhakṣaḥ satatamanuvrajedgāḥ, brahmaṇo vā śiloñchavṛttirbhūtvā brahmarathamuddharet, kṛṣet satatamitaraḥ khanedvā kūpaṃ, kṛśaṃ tu satataṃ rakṣet//

Su.4.11.13 bhavati cātra adhano vaidyasandeśādevaṃ kurvannatandritaḥ/ saṃvatsarādantarādvā pramehāt pratimucyate//

iti suśrutasaṃhitāyāṃ cikitsāsthāne pramehacikitsitaṃ nāmaikadaśo+adhyāyaḥ//11//