trayodaśo+adhyāyaḥ/

Su.4.13.1 athāto madhumehacikitsitaṃ vyākhyāsyāmaḥ//

Su.4.13.2 yathovāca bhagavān dhanvantariḥ//

Su.4.13.3 madhumehitvamāpannaṃ bhiṣagbhiḥ parivarjitam/ yogenānena matimān pramehiṇamupācaret//

Su.4.13.4 māse śukre śucau caiva śailāḥ sūryāṃśutāpitāḥ/ jatuprakāśaṃ svarasaṃ śilābhyaḥ prasravanti hi//

Su.4.13.5 śilājatviti vikhyātaṃ sarvavyādhivināśanam/ trapvādīnāṃ tu lohānāṃ ṣaṇṇāmanyatamānvayam//

Su.4.13.6 jñeyaṃ svagandhataścāpi ṣaḍyoni prathitaṃ kṣitau/ lohādbhavati tadyasmācchilājatu jatuprabham//

Su.4.13.7 tasya lohasya tadvīryaṃ rasaṃ cāpi bibharti tat/ trapusīsāyasādīni pradhānānyuttarottaram//

Su.4.13.8 yathā tathā prayoge+api śreṣṭhe śreṣṭhaguṇāḥ smṛtāḥ/ tatsarvaṃ tiktakaṭukaṃ kaṣāyānurasaṃ saram//

Su.4.13.9 kaṭupākyuṣṇavīryaṃ ca śoṣaṇaṃ chedanaṃ tathā/ teṣu yat kṛṣṇamalaghu snigdhaṃ niḥśarkaraṃ ca yat//

Su.4.13.10 gomūtragandhi yaccāpi tat pradhānaṃ pracakṣate/ tadbhāvitaṃ sāragaṇairhṛtadoṣo dinodaye//

Su.4.13.11 pibet sārodakenaiva ślakṣṇapiṣṭaṃ yathābalam/ jāṅgalena rasenānnaṃ tasmiñjīrṇe tu bhojayet//

Su.4.13.12 upayujya tulāmevaṃ girijādamṛtopamāt/ vapurvarṇabalopeto madhumehavivarjitaḥ//

Su.4.13.13 jīvedvarṣaśataṃ pūrṇamajaro+amarasannibhaḥ/ śataṃ śataṃ tulāyāṃ tu sahasraṃ daśataulike//

Su.4.13.14 bhallātakavidhānena parihāravidhiḥ smṛtaḥ/ mehaṃ kuṣṭhamapasmāramunmādaṃ ślīpadaṃ garam//

Su.4.13.15 śoṣaṃ śophārśasī gulmaṃ pāṇḍutāṃ viṣamajvaram/ apohatyacirātkālācchilājatu niṣevitam//

Su.4.13.16 na so+asti rogo yaṃ cāpi nihanyānna śilājatu/ śarkarāṃ cirasaṃbhūtāṃ bhinatti ca tathā+aśmarīm//

Su.4.13.17 bhāvanāloḍane cāsya kartavye bheṣajairhitaiḥ/ evaṃ ca mākṣikaṃ dhātuṃ tāpījamamṛtopamam//

Su.4.13.18 madhuraṃ kāñcanābhāsamamlaṃ vā rajataprabham/ piban hanti jarākuṣṭhamehapāṇḍvāmayakṣayān//

Su.4.13.19 tadbhāvitaḥ kapotāṃśca kulatthāṃśca vivarjayet/ pañcakarmaguṇātītaṃ śraddhāvantaṃ jijīviṣum//

Su.4.13.20 yogenānena matimān sādhayedapi kuṣṭhanam/ vṛkṣāstuvarakā ye syuḥ paścimārṇavabhūmiṣu//

Su.4.13.21 vīcītaraṅgavikṣepamārutoddhūtapallavāḥ/ teṣāṃ phalāni gṛhṇīyāt supakvānyambudāgame//

Su.4.13.22 majjāṃ tebhyo+api saṃhṛtya śoṣayitvā vicūrṇya ca/ tilavat pīḍayeddroṇyāṃ srāvayedvā kusumbhavat//

Su.4.13.23 tattailaṃ saṃhṛtaṃ bhūyaḥ pacedātoyasaṃkṣayāt/ avatārya karīṣe ca pakṣamātraṃ nidhāpayet//

Su.4.13.24 snigdhaḥ svinno hṛtamalaḥ pakṣādūrdhvaṃ prayatnavān/ caturthabhaktāntaritaḥ śuklādau divase śubhe//

Su.4.13.25 mantrapūtasya tailasya pibenmātrāṃ yathābalam/ tatra mantraṃ pravakṣyāmi yenedamabhimantryate//

Su.4.13.26 majjasāra mahāvīrya sarvān dhātūn viśodhaya/ śaṅkhacakragadāpāṇistvāmājñāpayate+acyutaḥ//

Su.4.13.27 tenāsyordhvamadhaścāpi doṣā yāntyasakṛttataḥ/ asnehalavaṇāṃ sāyaṃ yavāgūṃ śītalāṃ pibet//

Su.4.13.28 pañcāhaṃ prapibettailamanena vidhinā naraḥ/ pakṣaṃ parihareccāpi mudgayūṣaudanāśanaḥ//

Su.4.13.29 pañcabhirdivasairevaṃ sarvakuṣṭhairvimucyate/ tadeva khadirakvāthe triguṇe sādhu sādhitam//

Su.4.13.30 nihitaṃ pūrvavat pakṣāt pibenmāsamatandritaḥ/ tenābhyaktaśarīraśca kurvītāhāramīritam//

Su.4.13.31 bhinnasvaraṃ raktanetraṃ viśīrṇaṃ kṛmibhakṣitam/ anenāśu prayogeṇa sādhayet kuṣṭhinaṃ naram//

Su.4.13.32 sarpirmadhuyutaṃ pītaṃ tadeva khadirāmbunā/ pakṣimāṃsarasāhāraṃ karoti dviśatāyuṣam//

Su.4.13.33 tadeva nasye pañcāśaddivasānupayojitam/ vapuṣmantaṃ śrutidharaṃ karoti triśatāyuṣam//

Su.4.13.34 śodhayanti naraṃ pītā majjānastasya mātrayā/ mahāvīryastuvarakaḥ kuṣṭhamehāpahaḥ paraḥ//

Su.4.13.35 sāntardhūmastasya majjā tu dagdhaḥ kṣiptastaile saindhavaṃ cāñjanaṃ ca/ paillyaṃ hanyādarmanaktāndhyakācān nīlīrogaṃ taimiraṃ cāñjanena//

iti suśrutasaṃhitāyāṃ cikitsāsthāne madhumehacikitsitaṃ nāma trayodaśo+adhyāyaḥ //13//