saptadaśo+adhyāyaḥ/

Su.4.17.1 athāto visarpanāḍīstanarogacikitsitaṃ vyākhyāsyāmaḥ//

Su.4.17.2 yathovāca bhagavān dhanvantariḥ//

Su.4.17.3 sādhyā visarpāstraya ādito ye na sannipātakṣatajau hi sādhyau/ sādhyeṣu tatpathyagaṇairvidadhyādghṛtāni sekāṃśca tathopadehān//

Su.4.17.4 mustāśatāhvāsuradārukuṣṭhavārāhikustumburukṛṣṇagandhāḥ/ vātātmako coṣṇagaṇāḥ prayojyāḥ sekeṣu lepeṣu tathā śṛteṣu//

Su.4.17.5 yat pañcamūlaṃ khalu kaṇṭakākhyamalpaṃ mahaccāpyatha vallijaṃ ca/ taccopayojyaṃ bhiṣajā pardehe seke ghṛte cāpi tathaiva taile//

Su.4.17.6 kaseruśṛṅgāṭakapadmagundrāḥ saśaivalāḥ sotpalakardamāśca/ vastrāntarāḥ pittakṛte visarpe lepā vidheyāḥ saghṛtāḥ suśītāḥ//

Su.4.17.7 hrīveralāmajjakacandanāni srotojamuktāmaṇigairikāśca/ kṣīreṇa piṣṭāḥ saghṛtāḥ suśītā lepāḥ prayojyāstanavaḥ sukhāya//

Su.4.17.8 prapauṇḍarīkaṃ madhukaṃ payasyā mañjiṣṭhikā padmakacandane ca/ sugandhikā ceti sukhāya lepaḥ paitte visarpe bhiṣajā prayojyaḥ//

Su.4.17.9 nyagrodhavargaiḥ pariṣecanaṃ ca ghṛtaṃ ca kuryāt svarasena tasya/ śītaiḥ payobhiśca madhūdakaiśca saśarkarairikṣurasaiśca sekān//

Su.4.17.10 ghṛtasya gaurīmadhukāravindarodhrāmburājādanagairikeṣu/ tatharṣabhe padmakasārivāsu kākolimedākumudotpaleṣu//

Su.4.17.11 sacandanāyāṃ madhuśarkarāyāṃ drākṣāsthirāpṛśniśatāhvayāsu/ kalkīkṛtāsūdakamatra dattvā nyagrodhavargasya tathā sthirādeḥ//

Su.4.17.12 gaṇasya bilvādikapañcamūlyāścaturguṇaṃ kṣīramathāpi tadvat/ prasthaṃ vipakvaṃ pariṣecanena paittīrnihanyāttu visarpanāḍīḥ//

Su.4.17.13 visphoṭaduṣṭavraṇaśīrṣarogān pākaṃ tathā++āsyasya nihanti pānāt/ grahārdite śoṣiṇi cāpi bāle ghṛtaṃ hi gauryādikametadiṣṭam//

Su.4.17.14 ajā+aśvagandhā saralā sakālā saikaiṣikā cāpyathavā+ajaśṛṅgī/ gomūtrapiṣṭo vihitaḥ pradeho hanyādvisarpaṃ kaphajaṃ sa śīghram//

Su.4.17.15 kālānusāryāgurucocaguñjārāsnāvacāśītaśivedraparṇyaḥ/ pālindimuñjātamahīkadambā hitā visarpeṣu kaphātmakeṣu//

Su.4.17.16 gaṇastu yojyo varuṇapravṛttaḥ kriyāsu sarvāsu vicakṣaṇena/ saṃśodhanaṃ śoṇitamokṣaṇaṃ ca śreṣṭhaṃ visarpeṣu cikitsitaṃ hi//

Su.4.17.17 sarvāṃśca pakvān pariśodhya dhīmān vraṇakrameṇopacaredyathoktam/ nāḍī tridoṣaprabhavā na sidhyeccheṣāścatasraḥ khalu yatnasādhyāḥ//

Su.4.17.18 tatrānilotthāmupanāhya pūrvamaśeṣataḥ pūyagatiṃ vidārya/ tilairapāmārgaphalaiśca piṣṭvā sasaindhavairbandhanamatra kuryāt//

Su.4.17.19 prakṣālane cāpi sadā varaṇasya yojyaṃ mahadyat khalu pañcamūlam/ hiṃsrāṃ haridrāṃ kaṭukāṃ balāṃ ca gojihvikāṃ cāpi sabilvamūlām//

Su.4.17.20 saṃhṛtya tailaṃ vipacedvraṇasya saṃśodhanaṃ pūraṇaropaṇaṃ ca/ pittātmikāṃ prāgupanāhya dhīmānutkārikābhiḥ sapayoghṛtābhiḥ//

Su.4.17.21 nipātya śastraṃ tilanāgadantīyaṣṭyāhvakalkaiḥ paripūrayettām/ prakṣālane cāpi sasomanimbā niśā prayojyā kuśalena nityam//

Su.4.17.22 śyāmātribhaṇḍītriphalāsu siddhaṃ haridrayo rodhrakavṛkṣayośca/ ghṛtaṃ sadugdhaṃ vraṇatarpaṇena hanyādgatiṃ koṣṭhagatā+api yā syāt//

Su.4.17.23 nāḍīṃ kaphotthāmupanāhya samyak kulatthasiddhārthakaśaktukiṇvaiḥ/ mṛdūkṛtāmeṣya gatiṃ viditvā nipātayecchastramaśeṣakārī//

Su.4.17.24 dadyādvraṇe nimbatilān sadantīn surāṣṭrajāsaindhavasaṃprayuktān/ prakṣālane cāpi karañjanimbajātyakṣapīlusvarasāḥ prayojyāḥ//

Su.4.17.25 suvarcikāsaindhavacitrakeṣu nikumbhatālītalarūpikāsu/ phaleṣvapāmārgabhaveṣu caiva kuryāt samūtreṣu hitāya tailam//

Su.4.17.26 nāḍīṃ tu śalyaprabhavāṃ vidārya nirhṛtya śalyaṃ praviśodhya mārgam/ saṃśodhayet kṣaudraghṛtapragāḍhaistilaistato ropaṇamāśu kuryāt//

Su.4.17.27 kumbhīkakharjūrakapitthabilvavanaspatīnāṃ ca śalāṭuvargaiḥ/ kṛtvā kaṣāyaṃ vipacettu tailamāvāpya mustāsaralāpriyaṅgūḥ//

Su.4.17.28 sugandhikāmocarasāhipuṣoaṃ rodhraṃ vidadhyādapi dhātakīṃ ca/ etena śalyaprabhavā tu nāḍī rohedvraṇo vā sukhabhāśu caiva//

Su.4.17.29 kṛśadurbalabhīrūṇāṃ nāḍī marmāśritā ca yā/ kṣārasūtreṇa tāṃ cchindyānna tu śastreṇa buddhimān//

Su.4.17.30 eṣaṇyā gatimanviṣya ārasūtrānusāriṇīm/ sūcīṃ nidadhyādgatyante tahonnamyāśu nirharet//

Su.4.17.31 sūtrasyāntaṃ samānīya gāḍhaṃ bandhaṃ samācaret/ tataḥ kṣārabalaṃ vīkṣya sūtramanyat praveśayet//

Su.4.17.32 kṣārāktaṃ matimān vaidyo yāvanna chidyate gatiḥ/ bhagandare+apyeṣa vidhiḥ kāryo vaidyena jānatā//

Su.4.17.33 sūcībhiryavavaktrābhirācitān vā samantataḥ/ mūle sūtreṇa badhnīyācchinne copavaredvraṇam//

Su.4.17.34 yā dvivraṇīye+abhihitāstu vartyastāḥ sarvanāḍīṣu bhiṣagvidadhyāt/ ghoṇṭāphalatvaglavaṇāni lākṣāpūgīphalaṃ cālavaṇaṃ ca patram//

Su.4.17.35 sruhyarkadugdhena tu kalka eṣa vartīkṛto hantyacireṇa nāḍīḥ/ bibhītakāmrāsthivaṭapravālā hareṇukāśaṅkhinibījamasyaḥ//

Su.4.17.36 vārāhikandaśca tathā pradeyo nāḍīṣu tailena ca miśrayitvā//

Su.4.17.37 dhattūrajaṃ madanakodravajaṃ ca bījaṃ kośātakī śukanasā mṛgabhojinī ca/ aṅkoṭabījakusumaṃ gatiṣu prayojyaṃ lākṣodakāhṛtamalāsu vikṛtya cūrṇam//

Su.4.17.38 tathā ca gomāṃsamasīṃ hitāya koṣṭhāśritasyādarato diśanti/ varīkṛtaṃ mākṣikasaṃprayuktaṃ nāḍīghnamuktaṃ lavaṇottamaṃ vā//

Su.4.17.39 duṣṭavraṇe yadvihitaṃ ca tailaṃ tat sarvanāḍīṣu bhiṣagvidadhyāt/ cūrṇīkṛtairatha vimiśritamebhireva tailaṃ prayuktamacireṇa gatiṃ nihanti//

Su.4.17.40 eṣveva mūtrasahiteṣu vidhāya tailaṃ tat sādhitaṃ gatimapohati saptarātrāt/ piṇḍītakasya tu varāhavibhāvitasya mūleṣu kandaśakaleṣu ca sauvaheṣu//

Su.4.17.41 tailaṃ kṛtaṃ gatimapohati śīghrametat kandeṣu cāmaravarāyudhasāhvayeṣu/ bhallātakārkamaricairlavaṇottamena siddhaṃ viḍaṅgarajanīdvayacitrakaiśca//

Su.4.17.42 syānmārkavasya ca rasena nihanti tailaṃ nāḍīṃ kaphānilakṛtāmapacīṃ vraṇāṃśca/ stanye gate vikṛtimāśu bhiṣak tu dhātrīṃ pītāṃ ghṛtaṃ pariṇate+ahani vāmayettu//

Su.4.17.43 nimbodakena madhumāgadhikāyutena vāntāgate+ahani ca mudgarasāśanā syāt/ evaṃ tryahaṃ caturahaṃ ṣaḍahaṃ vamedvā sarpiḥ pibettriphalayā saha saṃyutaṃ vā//

Su.4.17.44 bhārgīṃ pibettu payasaḥ pariśodhanārthamāragvadhādiṣu varaṃ madhunā kaṣāyam//

Su.4.17.45 sāmānyametadupadiṣṭamato viśeṣāddoṣān payonipatitān śamayedyathāsvam/ rogaṃ stanotthitamavekṣya bhiṣagvidadhyādyadvidradhāvabhihitaṃ bahuśo vidhānam//

Su.4.17.46 saṃpacyamānamapi taṃ tu vinopanāhaiḥ saṃbhojanena khalu pācayituṃ yateta/ śīghraṃ stano hi mṛdumāṃsatayopanaddhaḥ sarvaṃ prakothamupayātyavadīryate ca//

Su.4.17.47 pakve tu dugdhahariṇīḥ parihṛtya nāḍīḥ kṛṣṇaṃ ca cūcukayugaṃ vidadhīta śastram/ āme vidāhini tathaiva gate ca pākaṃ dhātryāḥ stanau satatameva ca nirduhīta//

iti suśrutasaṃhitāyāṃ cikitsāsthāne visarpanāḍīstanarogacikitsitaṃ nāma saptadaśo+adhyāyaḥ//17//