ekonaviṃśo+adhyāyaḥ/

Su.4.19.1 athāto vṛddhyupadaṃśaślīpadacikitsitaṃ vyākhyāsyāmaḥ//

Su.4.19.2 yathovāca bhagavān dhanvantariḥ//

Su.4.19.3 antravṛddhyā vinā ṣaḍyā vṛddhayastāsu varjayet/ aśvādiyānaṃ vyāyāmaṃ maithunaṃ veganigraham//

Su.4.19.4 atyāsanaṃ caṅkramaṇamupavāsaṃ gurūṇi ca/ tatrādito vātavṛddhau traivṛtasnigdhamāturam//

Su.4.19.5 svinnaṃ cainaṃ yathānyāyaṃ pāyayeta virecanam/ kośāmratilvakairaṇḍaphalatailāni vā naram//

Su.4.19.6 sakṣīraṃ vā pibenmāsaṃ tailameraṇḍasaṃbhavam/ tataḥ kāle+anilaghnānāṃ kvāthaiḥ kalkaiśca buddhimān//

Su.4.19.7 nirūhayennirūḍhaṃ ca bhuktavantaṃ rasaudanam/ yaṣṭīmadhukasiddhena tatastailena yojayet//

Su.4.19.8 snehopanāhau kuryācca pradehāṃścānilāpahān/ vidagdhāṃ pācayitvā vā sevanīṃ parivarjayet//

Su.4.19.9 bhindyāttataḥ prabhinnāyāṃ yathoktaṃ kramamācaret/ pittajāyāmapakvāyāṃ pittagranthikramo hitaḥ//

Su.4.19.10 pakvāṃ vā bhedayedbhinnāṃ śodhayet kṣaudrasarpiṣā/ śuddhāyāṃ ca bhiṣagdadyāttailaṃ kalkaṃ ca ropaṇam//

Su.4.19.11 raktajāyāṃ jalaukobhiḥ śoṇitaṃ nirharedbhiṣak/ pibedvirecanaṃ vā+api śarkarākṣaudrasaṃyutam//

Su.4.19.12 pittagranthikramaṃ kuryādāme pakve ca sarvadā/ vṛddhiṃ kaphātmikāmuṣṇairmūtrapiṣṭaiḥ pralepayet//

Su.4.19.13 pītadārukaṣāyaṃ ca pibenmūtreṇa saṃyutam/ vimlāpanādṛte vā+api śleṣmagranthikramo hitaḥ//

Su.4.19.14 pakvāyāṃ ca vibhinnāyāṃ tailaṃ śodhanamiṣyate/ sumanāruṣkarāṅkoṭhasaptaparṇeṣu sādhitam//

Su.4.19.15 medaḥsamutthāṃ saṃsvedya lepayet surasādinā/ śirovirekadravyairvā sukhoṣṇairmūtrasaṃyutaiḥ//

Su.4.19.16 svinnāṃ cāveṣṭya paṭṭena samāśvāsya tu mānavam/ rakṣan phale sevanīṃ ca vṛddhipatreṇa dārayet//

Su.4.19.17 medastataḥ samuddhṛtya dadyāt kāsīsasaindhave/ badhnīyācca yathoddiṣṭaṃ śuddhe tailaṃ ca dāpayet//

Su.4.19.18 manaḥśilālalavaṇaiḥ siddhamāruṣkareṣu ca/ mūtrajāṃ svedayitvā tu vastrapaṭṭena veṣṭayet//

Su.4.19.19 sevanyāḥ pārśvato+adhastādvidhyed vrīhimukhena tu/ athātra dvimukhāṃ nāḍīṃ dattvā visrāvayedbhiṣak//

Su.4.19.20 mūtraṃ nāḍīmathoddhṛtya sthagikābandhamācaret/ śuddhāyāṃ ropaṇaṃ dadyādvarjayedantrahaitukīm//

Su.4.19.21 aprāptaphalakoṣāyāṃ vātavṛddhikramo hitaḥ/ tatra yā vaṅkhaṇasthā tāṃ dahedardhenduvattrayā//

Su.4.19.22 samyaṅmārgāvarodhārthaṃ kośaprāptāṃ tu varjayet/ tvacaṃ bhittvā+aṅguṣṭhamadhye daheccāṅgaviparyayāt//

Su.4.19.23 anenaiva vidhānena vṛddhī vātakaphātmike/ pradahet prayataḥ kiṃtu snāyucchedo+adhikastayoḥ//

Su.4.19.24 śaṅkhopari ca karṇānte tyaktvā yatnena sevanīm/ vyatyāsādvā sirāṃ vidhyedantravṛddhinivṛttaye//

Su.4.19.25 upadaṃśeṣu sādhyeṣu snigdhasvinnasya dehinaḥ/ sirāṃ vidhyenmeḍhramadhye pātayedvā jalaukasaḥ//

Su.4.19.26 haredubhayataścāpi doṣānatyarthamucchritān/ sadyo+apahṛtadoṣasya rukśophāvupaśāmyataḥ//

Su.4.19.27 yadi vā durbalo janturna vā prāptaṃ virecanam/ nirūheṇa harettasya doṣānatyarthamucchritān//

Su.4.19.28 prapauṇḍarīkayaṣṭyāhvavarṣābhūkuṣṭhadārubhiḥ/ saralāgururāsnābhirvātajaṃ saṃpralepayet//

Su.4.19.29 niculairaṇḍabījāni yavagodhūmasaktavaḥ/ etaiśca vātajaṃ snigdhaiḥ sukhoṣṇaiḥ saṃpralepayet//

Su.4.19.30 prapauṇḍarīkapūrvaiśca dravyaiḥ sekaḥ praśasyate/ gaurikāñjanayaṣṭyāhvārivośīrapadmakaiḥ//

Su.4.19.31 sacandanotpalaiḥ snigdhaiḥ paittikaṃ saṃpralepayet/ padmotpalamṛṇālaiśca sasarjārjunavetasaiḥ//

Su.4.19.32 sarpiḥsnigdhaiḥ samadhukaiḥ paittikaṃ saṃpralepayet/ secayecca ghṛtakṣīraśarkarekṣuadhūdakaiḥ//

Su.4.19.33 athavā+api suśītena kaṣāyeṇa vaṭādinā/ sālāśvakarṇājakarṇadhavatvagbhiḥ kaphotthitam//

Su.4.19.34 surāpiṣṭābhiruṣṇābhiḥ satailābhiḥ pralepayet/ rajanyativiṣāmustāsurāsuradārubhiḥ//

Su.4.19.35 saptrapāṭhāpattūrairathavā saṃpralepayet/ surasāragvadhādyośca kvāthābhyāṃ paribecayet//

Su.4.19.36 evaṃ saṃśodhanālepasekaśoṇitamokṣaṇaiḥ/ pratikuryāt kriyāyogaiḥ prāksthānoktairhitairapi//

Su.4.19.37 na yāti ca yathā pākaṃ prayateta tathā bhiṣak/ vidagdhaistu sirāsnāyutvaṅmāṃsaiḥ kṣīyate dhvajaḥ//

Su.4.19.38 śastreṇopacareccāpi pākamāgatamāśu vai/ tadā+apohya tilaiḥ sarpiḥkṣaudrayuktaiḥ pralepayet//

Su.4.19.39 karavīrasya patrāṇi jātyāragvadhayostathā/ prakṣālane prayojyāni vaijayantyarkayorapi//

Su.4.19.40 saurāṣṭrīṃ gairikaṃ tutthaṃ puṣpakāsīsasaindhavam/ rodhraṃ rasāñjanaṃ dārvīṃ haritālaṃ manaḥśilām//

Su.4.19.41 hareṇukaile ca tathā sūkṣmacūrṇāni kārayet/ taccūrṇaṃ kṣaudrasaṃyuktamupadaṃśeṣu pūjitam//

Su.4.19.42 jambvāmrasumanānimbaśvetakāmbojipallavāḥ/ śallakībadarībilvapalāśatiniśatvacaḥ//

Su.4.19.43 kṣīriṇāṃ ca tvaco yojyāḥ kvāthe triphalayā saha/ tena kvāthena niyataṃ vraṇaṃ prākṣālayedbhiṣak//

Su.4.19.44 asminneva kaṣāye tu tailaṃ dhīro vipācayet/ gojīviḍaṅgayaṣṭībhiḥ sarvagandhaiśca saṃyutam//

Su.4.19.45 etat sarvopadaṃśeṣu śreṣṭhaṃ ropaṇamiṣyate/ svarjikātutthakāsīsaṃ śaileyaṃ ca rasāñjanam//

Su.4.19.46 manaḥśilāsamaiścūrṇaṃ vraṇavīsśarpanāśanam/ gundrāṃ dagdhvā kṛtaṃ bhasma haritālaṃ manaḥśilā//

Su.4.19.47 upadaṃśabisarpāṇāmetacchantikaraṃ param/ mārkavastriphalā dantī tāmracūrṇamayorajaḥ//

Su.4.19.48 upadaṃśaṃ nihantyeṣa vṛkṣamindrāśaniryathā/ upadaṃśadvaye+apyetāṃ pratyākhyāyācaret kriyām//

Su.4.19.49 tayoreva ca yā yogyā vīkṣya doṣabalābalam/ upadaṃśe viśeṣeṇa śṛṇu bhūyastridoṣaje//

Su.4.19.50 duṣṭavraṇavidhiṃ kuryāt kuthitaṃ mehanaṃ tyajet/ jambvoṣṭhenāgnivarṇena paścāccheṣaṃ dahedbhiṣak//

Su.4.19.51 samyagdagdhaṃ ca vijñāya madhusarpiḥ prayojayet/ śuddhe ca ropaṇaṃ dadyāt kalkaṃ tailaṃ hitaṃ ca yat//

Su.4.19.52 snehasvedopapanne tu ślīpade+anilane bhiṣak/ kṛtvā gulphopari sirāṃ vidhyettu caturaṅgule//

Su.4.19.53 samāpyāyitadehaṃ ca bastibhiḥ samupācaret/ māsameraṇḍajaṃ tailaṃ pibenmūtreṇa saṃyutam//

Su.4.19.54 payasaudanamaśnīyānnāgarakvathitena ca/ taivṛtaṃ copayuñjīta śasto dāhastathā+agninā//

Su.4.19.55 gulphasyādhaḥ sirāṃ vidhyecchlīpade pittasaṃbhave/ pītaghnīṃ ca kriyāṃ kuryāt pittārbudavisarpavat//

Su.4.19.56 sirāṃ suviditāṃ vidhyedaṅguṣṭhe ślaiṣmike bhiṣak/ madhuyuktāni cābhīkṣṇaṃ kaṣāyāṇi pibennaraḥ//

Su.4.19.57 pibedvā+apyabhayākalkaṃ mūtreṇānyatamena ca/ kaṭukāmamṛtāṃ śuṇṭhīṃ viḍaṅgaṃ dāru citrakam//

Su.4.19.58 hitaṃ vā lepane nityaṃ bhadradāru sacitrakam/ viḍaṅgamaricārkeṣu nāgare citrake+athavā//

Su.4.19.59 bhadradārvelukākhye ca sarveṣu lavaṇeṣu ca/ tailaṃ pakvaṃ pibedvā+api yavānnaṃ ca hitaṃ sadā//

Su.4.19.60 pibet sarṣapatailaṃ vā ślīpadānāṃ nivṛttaye/ pūtīkarañjapatrāṇāṃ rasaṃ vā+api yathābalam//

Su.4.19.61 anenaiva vidhānena putrañjīvakajaṃ rasam/ prayuñjīta bhiṣak prājñaḥ kālasātmyavibhāgavit//

Su.4.19.62 kevukākandaniryāsaṃ lavaṇaṃ tvatha pākimam/ rasaṃ dattvā+atha pūrvoktaṃ peyametadbhiṣagjitam//

Su.4.19.63 kākādanīṃ kākajaṅghāṃ bṛhatīṃ kaṇṭakārikām/ kadambapuṣpīṃ mandārīṃ lambāṃ śukanasāṃ tathā//

Su.4.19.64 dagdhvā mūtreṇa tadbhasma srāvayet kṣārakalpavat/ tatra dadyāt pratīvāpaṃ kākodumbarikārasam//

Su.4.19.65 madanācca phalāt kvāthaṃ śukākhyasvarasaṃ tathā/ eṣa kṣārastu pānīyaḥ ślīpadaṃ hanti sevitaḥ//

Su.4.19.66 apacīṃ galagaṇḍaṃ ca grahaṇīdoṣameva ca/ bhaktasyānaśanaṃ caiva hanyāt sarvaviṣāṇi ca//

Su.4.19.67 eṣveva tailaṃ saṃsiddhaṃ nasyābhyaṅgeṣu pūjitam/ etānevāmayān hanti ye ca duṣṭavraṇā nṛṇām//

Su.4.19.68 dravantīṃ trivṛtāṃ dantīṃ nīlīṃ śyāmāṃ tathaiva ca/ saptalāṃ śaṅkhinīṃ caiva dagdhvā mūtreṇa gālayet//

Su.4.19.69 dadyācca triphalākvāthameṣa kṣārastu sādhitaḥ/ adho gacchati pītastu pūrvaiścāpyāśiṣaḥ samāḥ//

iti suśrutasaṃhitāyāṃ cikitsitasthāne vṛddhyupadaṃśaślīpaḥ cikitsitaṃ nāmaikonaviṃśo+adhyāyaḥ //19//