viṃśatitamo+adhyāyaḥ/

Su.4.20.1 athātaḥ kṣudrarogacikitsitaṃ vyākhyāsyāmaḥ//

Su.4.20.2 yathovāca bhagavān dhanvantariḥ//

Su.4.20.3 tatrājagallikāmāmāṃ jalaukobhirupācaret/ śuktiśrughnīyavakṣārakalkaiścālepayedbhiṣak//

Su.4.20.4 śyāmālāṅgalakipāṭhākalkairvā+api vicakṣaṇaḥ/ pakvāṃ vraṇavidhānena yathoktena prasādhayet//

Su.4.20.5 andhālajīṃ yavaprakhyāṃ panasīṃ kacchapīṃ tathā/ pāṣāṇagardabhaṃ caiva pūrvaṃ svedena yojayet//

Su.4.20.6 manaḥśilātālakuṣṭhadārukalkaiḥ pralepayet/ paripākagatān bhittvā vraṇavat samupācaret//

Su.4.20.7 vivṛtāmindravṛddhāṃ ca gardabhīṃ jālagardabham/ irivellīṃ gandhanāmnīṃ kakṣāṃ visphoṭakāṃstathā//

Su.4.20.8 pittajasya visarpasya kriyayā sādhayedbhiṣak/ ropayet sarpiṣā pakvān siddhena madhurauṣadhaiḥ//

Su.4.20.9 cipya(ppa)muṣṇāmbunā siktamutkṛtya srāvayedbhiṣak/ cakratailena cābhyajya sarjacūrṇena cūrṇayet//

Su.4.20.10 bandhenopacareccainamaśakyaṃ cāgninā dahet/ madhurauṣadhasiddhena tatastailena ropayet//

Su.4.20.11 kunakhe vidhirapyeṣa kāryo hi bhiṣajā bhavet/ upācaredanuśayīṃ śleṣmavidradhivadbhiṣak//

Su.4.20.12 vidārikāṃ samabhyajya svinnāṃ vimlāpya lepayet/ nagavṛttikavarṣābhūbilvamūlaiḥ supeṣitaiḥ//

Su.4.20.13 vraṇabhāvagatāyāṃ vā kṛtvā saṃśodhanakriyām/ ropaṇārthaṃ hitaṃ tailaṃ kaṣāyamadhuraiḥ śṛtam//

Su.4.20.14 pracchānairvā jalaukobhiḥ srāvyā+apakvā vidārikā/ ajakarṇaiḥ sapālāśamūlakalkaiḥ pralepayet//

Su.4.20.15 pakvāṃ vidārya śastreṇa paṭolapicumardayoḥ/ kalkena tilayuktena sarpirmiśreṇa lepayet//

Su.4.20.16 vaddhvā ca kṣīravṛkṣasya kaṣāyaiḥ khadirasya ca/ vraṇaṃ prakṣālayecchuddhāṃ tatastāṃ ropayet punaḥ//

Su.4.20.17 medo+arbudavidhānena sādhayeccharkarārbudam/ kacchūṃ vicarcikāṃ pāmāṃ kuṣṭhavat samupācaret//

Su.4.20.18 lepaśca śasyate sikthaśatāhvāgaurasarṣapaiḥ/ vacādārvīsarṣapairvā tailaṃ vā naktamālajam//

Su.4.20.19 sāratailamathābhyaṅge kurvīta kaṭukaiḥ śṛtam/ pādadāryāṃ sirāṃ viddhvā svedābhyaṅgau prayojayet//

Su.4.20.20 madhūcchiṣṭavasāmajjasarjacūrṇaghṛtaiḥ kṛtaḥ/ yavāhvagairikonmiśraiḥ pādalepaḥ praśasyate//

Su.4.20.21 pādau siktvā++āranālena lepanaṃ hyalase hitam/ kalkīkṛtairnimbatilakāsīsālaiḥ sasaindhavaiḥ//

Su.4.20.22 lākṣāraso+abhayā vā+api kāryaṃ syādraktamokṣaṇam/ siddhaṃ rase kaṇṭakāryāstailaṃ vā sārṣapaṃ hitam//

Su.4.20.23 kāsīsarocanaśilācūrṇairvā pratisāraṇam/ utkṛtya dagdhvā snehena jayet kadarasaṃjñakam//

Su.4.20.24 indralupte sirāṃ mūrdhni snigdhasvinnasya mokṣayet/ kalkaiḥ samaricairdihyācchilākāsīsatutthakaiḥ//

Su.4.20.25 kaṭannaṭadārukalkairlepanaṃ vā praśasyate/ pracchayitvā+avagāḍhaṃ vā guñjākalkairmuhurmuhuḥ//

Su.4.20.26 lepayedupaśāntyarthaṃ kuryādvā+api rasāyanam/ mālatīkaravīrāgninaktamālavipācitam//

Su.4.20.27 tailamabhyañjane śastamindraluptāpahaṃ param/ arūṃṣikāṃ hṛte rakte secayennimbavāriṇā//

Su.4.20.28 dihyāt saindhavayuktena vājiviṣṭhārasena tu/ haritālaniśānimbakalkairvā sapaṭolajaiḥ//

Su.4.20.29 yaṣṭīnīlotpalairaṇḍamārkavairvā pralepayet/ indraluptāpahaṃ tailamabhyaṅge ca praśasyate/ sirāṃ dāruṇake viddhvā snigdhasvinnasya mūrdhani//

Su.4.20.30 avapīḍaṃ śirobastimabhyaṅgaṃ ca prayojayet/ kṣālane kodravatṛṇakṣāratoyaṃ praśasyate//

Su.4.20.31 upariṣṭāt rpavakṣyāmi vidhiṃ palitanāśanam/ masūrikāyāṃ kuṣṭhaghnalepanādikriyā hitā//

Su.4.20.32 pittaśleṣmavisarpoktā kriyā vā saṃpraśasyate/ jatumaṇiṃ samutkṛtya maṣakaṃ tilakālakam//

Su.4.20.33 kṣāreṇa pradahedyuktyā vahninā vā śanaiḥ śanaiḥ/ nyacche vyaṅge sirāmokṣo nīlikāyāṃ ca śasyate//

Su.4.20.34 yathānyāyaṃ yathābhyāsaṃ lālāṭyādisirāvyadhaḥ/ ghṛṣṭvā dihyāttvacaṃ piṣṭvā kṣīriṇāṃ kṣīrasaṃyutām//

Su.4.20.35 balatibalayaṣṭyāhvarajanīrvā pralepanam/ payasyāgurukālīyalepanaṃ vā sagairikam//

Su.4.20.36 kṣaudrājyayuktayā limpeddaṃṣṭrayā śūkarasya ca/ kapittharājādanayoḥ kalkaṃ vā hitamucyate//

Su.4.20.37 yauvane piḍakāsveṣa viśeṣācchardanaṃ hitam/ lepanaṃ ca vacārodhrasaindhavaiḥ sarṣapānvitaiḥ//

Su.4.20.38 kustumburuvacālodhrakuṣṭharvā lepanaṃ hitam/ padminīkaṇṭake roge chardayennimbavāriṇā//

Su.4.20.39 tenaiva siddhaṃ sakṣaudraṃ sarpiḥpānaṃ pradāpayet/ nimbāragvadhayoḥ kalko hita utsādane bhavet//

Su.4.20.40 parivṛttiṃ ghṛtābhyaktāṃ susvinnāmupanāhayet/ tato+abhyajya śanaiścarma cānayet pīḍayenmaṇim//

Su.4.20.41 praviṣṭe ca maṇau carma svedayedupanāhanaiḥ/ trirātraṃ pañcarātraṃ vā vātaghnaiḥ sālvaṇādibhiḥ//

Su.4.20.42 dadyādvātaharān bastīn snigdhānyannāni bhojayet/ vapāṭikāṃ jayedevaṃ yathādoṣaṃ cikitsakaḥ//

Su.4.20.43 niruddhaprakaśe nāḍīṃ lauhīmubhayatomukhīm/ dāravīṃ vā jatukṛtāṃ ghṛtābhyaktāṃ praveśayet//

Su.4.20.44 pariṣeke vasāmajjaśiśumāravarāhayoḥ/ cakratailaṃ tathā yojyaṃ vātaghnadravyasaṃyutam//

Su.4.20.45 tryahāttryahāt sthūlatarāṃ samyaṅnāḍīṃ praveśayet/ sroto vivardhayedevaṃ snigdhamannaṃ ca bhojayet//

Su.4.20.46 bhittvā vā sevanīṃ muktvā sadyaḥkṣatavadācaret/ sanniruddhagudaṃ rogaṃ valmīkaṃ vahnirohiṇīm//

Su.4.20.47 pratyākhyāya yathāyogaṃ cikitsitamathācaret/ visarpoktena vidhinā sādhayedagnirohiṇīm//

Su.4.20.48 sanniruddhagude yojyā niruddhaprakaśakriyā/ śastreṇotkṛtya valmīkaṃ kṣārāgnibhyāṃ prasādhayet//

Su.4.20.49 vidhānenārbudoktena śodhayitvā ca ropayet/ valmīkaṃ tu bhavedyasya nātivṛddhamamarmajam//

Su.4.20.50 tatra saṃśodhanaṃ kṛtvā śoṇitaṃ mokṣayedbhiṣak/ kulatthikāyā mūlaiśca guḍūcyā lavaṇena ca//

Su.4.20.51 ārevatasya mūlaiśca dantīmūlaistathaiva ca/ śyāmāmūlaiḥ sapalalaiḥ śaktumiśraiḥ pralepayet//

Su.4.20.52 susnigdhaiśca sukhoṣṇaiśca bhiṣak tamupanāhayet/ pakvaṃ vā tadvijānīyādgatīḥ sarvā yathākramam//

Su.4.20.53 abhijñāya tataśchittvā pradahenmatimān bhiṣak/ saṃśodhya duṣṭamāṃsāni kṣāreṇa pratisārayet//

Su.4.20.54 vraṇaṃ viśuddhaṃ vijñāya ropayenmatimān bhiṣak/ sumanā granthayaścaiva bhallātakamanaḥśile//

Su.4.20.55 kālānusārī sūkṣmailā candanāguruṇī tathā/ etaiḥ siddhaṃ nimbatailaṃ valmīke ropaṇaṃ hitam//

Su.4.20.56 pāṇipādopariṣṭāttu chidrairbahubhirāvṛtam/ valmīkaṃ yat saśophaṃ syādvarjyaṃ tattu vijānatā//

Su.4.20.57 dhātryāḥ stanyaṃ śodhayitvā bāle sādhyā+ahipūtanā/ paṭolapatratriphalārasāñjanavipācitam//

Su.4.20.58 pītaṃ ghṛtaṃ nāśayati kṛcchrāmapyahipūtanām/ triphalākolakhadirakaṣāyaṃ vraṇaropaṇam//

Su.4.20.59 kāsīsarocanātutthaharitālarasāñjanaiḥ/ lepo+amlapiṣṭo badarītvagvā saindhavasaṃyutā//

Su.4.20.60 kapālatutthajaṃ cūrṇaṃ cūrṇakāle prayojayet/ cikitsenmuṣkakacchūṃ cāpyahipūtanapāmavat//

Su.4.20.61 gudabhraṃśe gudaṃ svinnaṃ snehābhyaktaṃ praveśayet/ kārayedgophaṇābandhaṃ madhyacchidreṇa carmaṇā//

Su.4.20.62 vinirgamārthaṃ vāyośca svedayecca muhurmuhuḥ/ kṣīre mahatpañcamūlaṃ mūṣikāṃ cāntravarjitām//

Su.4.20.63 paktvā tasmin pacetailaṃ vātaghnauṣadhasaṃyutam/ gudabhraṃśamidaṃ kṛcchraṃ pānābhyaṅgāt prasādhayet//

iti suśrutasaṃhitāyāṃ cikitsāsthāne kṣudrarogacikitsitaṃ nāma viṃśo+adhyāyaḥ //20//