dvāviṃśatitamo+adhyāyaḥ/

Su.4.22.1 athāto mukharogacikitsitaṃ vyākhyāsyāmaḥ//

Su.4.22.2 yathovaca bhagavān dhanvantariḥ//

Su.4.22.3 caturvidhena snehena madhūcchiṣṭayutena ca/ vātaje+abhyañjanaṃ kuryānnāḍīsvedaṃ ca buddhimān//

Su.4.22.4 vidadhyādoṣṭhakope tu sālvaṇaṃ copanāhane/ mastiṣke caiva nasye ca tailaṃ vātaharaṃ hitam//

Su.4.22.5 śrīveṣṭakaṃ sarjarasaṃ suradāru saguggulu/ yaṣṭīmadhukacūrṇaṃ tu vidadhyāt pratisāraṇam//

Su.4.22.6 pittaraktābhighātotthaṃ jalaukobhirupācaret/ pittavidradhivaccāpi kriyāṃ kuryādaśeṣataḥ//

Su.4.22.7 śirovirecanaṃ dhūmaḥ svedaḥ kavala eva ca/ hṛte rakte prayoktavyamoṣṭhakope kaphātmake//

Su.4.22.8 tryūṣaṇaṃ svarjikākṣāro yavakṣāro viḍaṃ tathā/ kṣaudrayuktaṃ vidhātavyametacca pratisāraṇam//

Su.4.22.9 medoje svedite bhinne śodhite jvalano hitaḥ/ priyaṅgutriphalālodhraṃ sakṣaudraṃ pratisāraṇam//

Su.4.22.10 etadoṣṭhaprakopānāṃ sādhyānāṃ karma kīrtitam/ dantamūlagatānāṃ tu rogāṇāṃ karma vakṣyate//

Su.4.22.11 śītāde hṛtarakte tu toye nāgarasarṣapān/ niṣkvāthya triphalāṃ mustaṃ gaṇḍūṣaḥ sarasāñjanaḥ//

Su.4.22.12 priyaṅgavaśca mustaṃ ca triphalā ca pralepanam/ nasyaṃ ca triphalāsiddhaṃ madhukotpalapadmakaiḥ//

Su.4.22.13 dantapuppuṭake kāryaṃ taruṇe raktamokṣaṇam/ sapañcalavaṇaḥ kṣāraḥ sakṣaudraḥ pratisāraṇam//

Su.4.22.14 hitaḥ śirovirekaśca nasyaṃ snigdhaṃ ca bhojanam/ visrāvite dantaveṣṭe vraṇāṃstu pratisārayet//

Su.4.22.15 rodhrapattaṅgayaṣṭyāhvalākṣācūrṇairmadhūttaraiḥ/ gaṇḍūṣe kṣīriṇo yojyāḥ sakṣaudraghṛtaśarkarāḥ//

Su.4.22.16 kākolyādau daśakṣīrasiddhaṃ sarpiśca nasyataḥ/ śauṣire hṛtarakte tu rodhramustarasāñjanaiḥ//

Su.4.22.17 sakṣaudraiḥ śasyate lepo gaṇḍūṣe kṣīriṇo hitāḥ/ sārivotpalayaṣṭyāhvasāvarāgurucandanaiḥ//

Su.4.22.18 kṣīre daśaguṇe siddhaṃ sarpirnasye ca pūjitam/ kriyāṃ paridare kuyācchītākoktāṃ vicakṣaṇaḥ//

Su.4.22.19 saṃśodhyobhayataḥ kāryaṃ śiraścopakuśe tathā/ kākodumbarikāgojīpatrairvisrāvayedasṛk//

Su.4.22.20 kṣaudrayuktaiśca lavaṇaiḥ savyoṣaiḥ pratisārayet/ pippalīḥ sarṣapāñ śvetānnāgaraṃ naiculaṃ phalam//

Su.4.22.21 sukhodakena saṃsṛjya kavalaṃ cāpi dhārayet/ ghṛtaṃ madhurakaiḥ siddhaṃ hitaṃ kavalanasyayoḥ//

Su.4.22.22 śastreṇa dantavaidarbhe dantamūlāni śodhayet/ tataḥ ksāraṃ prayuñjīta kriyāḥ sarvāśca śītalāḥ//

Su.4.22.23 uddhṛtyādhikadantaṃ tu tato+agnimavacārayet/ kṛmidantakavaccāpi vidhiḥ kāryo vijānatā//

Su.4.22.24 chittvā+adhimāṃsaṃ sakṣaudrairebhiścūrṇairupācaret/ vacātejovatīpāṭhāsvarjikāyāvaśūkajaiḥ//

Su.4.22.25 kṣaudradvitīyāḥ pippalyaḥ kavalaścātra kīrtitaḥ/ paṭolatriphalānimbakaṣāyaścātra dhāvane/ hitaḥ śirovirekaśca dhūmo vairecanaśca yaḥ//

Su.4.22.26 sāmānyaṃ karma nāḍīnāṃ viśeṣaṃ cātra me śṛṇu/ nāḍīvraṇaharaṃ karma dantanāḍīṣu kārayet//

Su.4.22.27 yaṃ dantamabhijāyeta nāḍī taṃ dantamuddharet/ chittvā māṃsāni śastreṇa yadi noparijo bhavet//

Su.4.22.28 śodhayitvā daheccāpi kṣāreṇa jvalanena vā/ bhinattyupekṣite dante hanukāsthi gatirdhruvam//

Su.4.22.29 samūlaṃ daśanaṃ tasmāduddharedbhagnamasthiram/ uddhṛte tūttare dante samūle sthirabandhane//

Su.4.22.30 raktātiyogāt pūrvektā rogā ghorā bhavanti hi/ kāṇaḥ saṃjāyate janturarditaṃ cāsya jāyate//

Su.4.22.31 calamapyuttaraṃ dantamato nāpaharedbhiṣak/ dhāvane jātimadanasvādukaṇṭakakhādiram//

Su.4.22.32 kaṣāyaṃ jātimadanakaṭukasvādukaṇṭakaiḥ/ yaṣṭyāhvarodhramañjiṣṭhākhadiraiścāpi yat kṛtam//

Su.4.22.33 tailaṃ saṃśodhanaṃ taddhi hanyāddantagatāṃ gatim/ kīrtitā dantamūle tu kriyā danteṣu vakṣyate//

Su.4.22.34 snehānāṃ kavalāḥ koṣṇāḥ sarpiṣastraivṛtasya vā/ niryūhāścānilaghnānāṃ dantaharṣapramardanāḥ//

Su.4.22.35 snaihikaśca hito dhūmo nasyaṃ snigdhaṃ ca bhojanam/ raso rasayavāgvaśca kṣīraṃ santānikā ghṛtam//

Su.4.22.36 śirobastirhitaścāpi kramo yaścānilāpahaḥ/ ahiṃsan dantamūlāni śarkarāmuddharedbhiṣak//

Su.4.22.37 lākṣācūrṇairmadhuyutaistatastāḥ pratisārayet/ dantaharṣakriyāṃ cāpi kuryānniravaśeṣataḥ//

Su.4.22.38 kapālikā kṛcchratamā tatrāpyeṣā kriyā hitā/ jayedvisrāvaṇaiḥ svinnamacalaṃ kṛmidantakam//

Su.4.22.39 tathā+avapīḍairvātaghnaiḥ snehagaṇḍūṣadhāraṇaiḥ/ bhadradārvādivarṣābhūlepaiḥ snigdhaiśca bhojanaiḥ//

Su.4.22.40 calamuddhṛtya ca sthānaṃ vidahet suṣirasya ca/ tato vidārīyaṣṭyāhvaśṛṅgāṭakakaserukaiḥ//

Su.4.22.41 tailaṃ daśaguṇe kṣīre siddhaṃ nasye hitaṃ bhavet/ hanomokṣe samuddiṣṭāṃ kuryāccārditavat kriyām//

Su.4.22.42 phalānyamlāni śītāmbu rūkṣānnaṃ dantadhāvanam/ tathā+atikaṭhinān bhakṣyān dantarogī vivarjayet//

Su.4.22.43 sādhyānāṃ dantarogāṇāṃ cikitsitamudīritam/ jihvāgatānāṃ sādhyānāṃ karma vakṣyāmi siddhaye//

Su.4.22.44 auṣṭhaprakope+anilaje yaduktaṃ prāk cikitsitam/ kaṇṭakeṣvanilottheṣu tat kāryaṃ bhiṣajā bhavet//

Su.4.22.45 pittajeṣu vighṛṣṭeṣu niḥsṛte duṣṭaśoṇite/ pratisāraṇagaṇḍūṣaṃ nasyaṃ ca madhuraṃ hitam//

Su.4.22.46 kaṇṭakeṣu kaphottheṣu likhiteṣvasṛjaḥ kṣaye/ pippalyādirmadhuyutaḥ kāryastu pratisāraṇe//

Su.4.22.47 gṛhṇīyāt kavalāṃścāpi gaurasarṣapasaindhavaiḥ/ paṭolanimbavārtākukṣārayūṣaiśca bhojayet//

Su.4.22.48 upajihvāṃ tu saṃlikhya kṣāreṇa pratisārayet/ śirovirekagaṇḍūṣadhūmaiścainamupācaret//

Su.4.22.49 jihvāgatānāṃ karmoktaṃ tālavyānāṃ pravakṣyate/ aṅguṣṭhāṅgulisaṃdaṃśenākṛṣya galaśuṇḍikām//

Su.4.22.50 chedayenmaṇḍalāgreṇa jihvopari tu saṃsthitām/ notkṛṣṭaṃ caiva hīnaṃ ca tribhāgaṃ chedayedbhiṣak//

Su.4.22.51 atyādānāt sravedraktaṃ tannimittaṃ mriyeta ca/ hīnacchedādbhavecchopho lālā nidrā bhramastamaḥ//

Su.4.22.52 tasmādvaidyaḥ prayatnena dṛṣṭakarmā viśāradaḥ/ galaśuṇḍīṃ tu sañchidya kuryāt prāptamimaṃ kramam//

Su.4.22.53 maricātiviṣāpāṭhāvacākuṣṭhakuṭannaṭaiḥ/ kṣaudrayuktaiḥ salavaṇaistatastāṃ pratisārayet//

Su.4.22.54 vacāmativiṣāṃ pāṭhāṃ rāsnāṃ kaṭukarohiṇīm/ niṣkvāthya picumandaṃ ca kavalaṃ tatra yojayet//

Su.4.22.55 iṅgudīkiṇihīdantīsaralāsuradārubhiḥ/ pañcāṅgīṃ kārayet piṣṭairvartiṃ gandhottarāṃ śubhām//

Su.4.22.56 tato dhūmaṃ pibejjanturdvirahnaḥ kaphanāśanam/ kṣārasiddheṣu mudgeṣu yūṣaścāpyaśane hitaḥ//

Su.4.22.57 tuṇḍikeryadhruṣe kūrme saṅghāte tālupuppuṭe/ eṣa eva vidhiḥ kāryo viśeṣaḥ śastrakarmaṇi //

Su.4.22.58 tālupāke tu kartavyaṃ vidhānaṃ pittanāśanam/ snehasvedau tāluśoṣe vidhiścānilanāśanaḥ//

Su.4.22.59 kīrtitaṃ tālujānāṃ tu kaṇṭhyānāṃ karma vakṣyate/ sādhyānāṃ rohiṇīnāṃ tu hitaṃ śoṇitamokṣaṇam//

Su.4.22.60 chardanaṃ dhūmapānaṃ ca gaṇḍūṣo nasyakarma ca/ vātikīṃ tu hṛte rakte lavaṇaiḥ pratisārayet//

Su.4.22.61 sukhoṣṇān snehagaṇḍūṣān dhārayeccāpyabhīkṣṇaśaḥ/ pataṅgaśarkarākṣaudraiḥ paittikīṃ pratisārayet//

Su.4.22.62 drākṣāparūṣakakvātho hitaśca kavalagrahe/ agāradhūmakaṭukaiḥ ślaiṣmikīṃ pratisārayet//

Su.4.22.63 śvetāviḍaṅgadantīṣu tailaṃ siddhaṃ sasaindhavam/ nasyakarmaṇi yoktavyaṃ tathā kavaladhāraṇe//

Su.4.22.64 pittavat sādhayedvaidyo rohiṇīṃ raktasaṃbhavām/ visrāvya kaṇṭhaśālūkaṃ sādhayettuṇḍikerivat//

Su.4.22.65 ekakālaṃ yavānnaṃ ca bhuñjīta snigdhamalpaśaḥ/ upajihvikavaccāpi sādhayedadhijihvikām//

Su.4.22.66 ekavṛndaṃ tu visrāvya vidhiṃ śodhanamācaret/ gilāyuścāpi yo vyādhistaṃ ca śastreṇa sādhayet//

Su.4.22.67 amarmasthaṃ supakvaṃ ca bhedayedgalavidradhim/ vātāt sarvasaraṃ cūrṇairlavaṇaiḥ pratisārayet//

Su.4.22.68 tailaṃ vātaharaiḥ siddhaṃ hitaṃ kavalanasyayoḥ/ tato+asmai snaihikaṃ dhūmamimaṃ dadyādvicakṣaṇaḥ//

Su.4.22.69 śālarājādanairaṇḍasāraiṅgudamadhūkajāḥ/ majjāno gugguludhyāmamāṃsīkālānusārivāḥ/ śrīsarjarasaśaileyamadhūcchiṣṭāni cāharet//

Su.4.22.70 tatsarvaṃ sukṛtaṃ cūrṇaṃ snehenāloḍya yuktitaḥ/ ṭiṇḍūkavṛntaṃ sakṣaudraṃ matimāṃstena lepayet//

Su.4.22.71 eṣa sarvasare dhūmaḥ praśastaḥ snaihiko mataḥ/ kaphaghno mārutaghnaśca mukharogavināśanaḥ//

Su.4.22.72 pittātmake sarvasare śuddhakāyasya dehinaḥ/ sarvaḥ pittaharaḥ kāryo vidhirmadhuraśītalaḥ//

Su.4.22.73 pratisāraṇagaṇḍūṣau dhūmaḥ saṃśodhanāni ca/ kaphātmake sarvasare vidhiṃ kuryāt kaphāpaham//

Su.4.22.74 pibedativiṣāṃ pāṭhāṃ mustaṃ ca suradāru ca/ rohiṇīṃ kaṭukākhyāṃ ca kuṭajasya phalāni ca//

Su.4.22.75 gavāṃ mūtreṇa manujo bhāgairdharaṇasaṃmitaiḥ/ eṣa sarvān kaphakṛtān rogān yogo+apakarṣati//

Su.4.22.76 kṣīrekṣurasagomūtradadhimastvamlakāñjikaiḥ/ vidadhyāt kavalān vīkṣya doṣaṃ tailaghṛtairapi//

Su.4.22.77 rogāṇāṃ mukhajātānāṃ sādhyānāṃ karma kīrtitam/ asādhyā api vakṣyante rogā ye tatra kīrtitāḥ//

Su.4.22.78 auṣṭhaprakope varjyāḥ syurmāṃsaraktatridoṣajāḥ/ dantamūleṣu varjyau tu triliṅgagatisauṣirau//

Su.4.22.79 danteṣu ca na sidhyanti śyāvadālanabhañjanāḥ/ jihvāgateṣvalāsastu tālavyeṣvarbudaṃ tathā//

Su.4.22.80 svaraghno valayo vṛndo vidāryalasa eva ca/ galauṣṭho māṃsatānaśca śataghnī rohiṇī ca yā//

Su.4.22.81 asādhyāḥ kīrtitā hyete rogā nava daśaiva ca/ teṣāṃ cāpi kriyāṃ vaidyaḥ pratyākhyāya samācaret//

iti suśrutasaṃhitāyāṃ cikitsāsthāne mukharogacikitsitaṃ nāma dvāviṃśo+adhyāyaḥ //22//