trayoviṃśatitamo+adhyāyaḥ/

Su.4.23.1 athātaḥ śophānāṃ cikitsitaṃ vyākhyāsyāmaḥ//

Su.4.23.2 yathovāca bhagavān dhanvantariḥ//

Su.4.23.3 ṣaḍvidho+avayavasamutthaḥ śopho+abhihito lakṣaṇataḥ pratīkārataśca; sarvasarastu pañcavidhaḥ, tadyathā vātapittaśleṣmasannipātaviṣanimittaḥ//

Su.4.23.4 tatrāpatarpitasyādhvagamanādatimātramabhyavaharato vā piṣṭānnaharitakaśākalavaṇāni kṣīṇasya vā+atimātramamlamupasevamānasya mṛtpakvaloṣṭakaṭaśarkarānūpaudakamāṃsasevanādajīrṇino vā grāmyadharmasevanādviruddhāhārasevanāt vā hastyaśvoṣṭrarathapadātisaṅkṣobhaṇādayo sitasya doṣā dhātūn pradūṣya śvayathumāpādayantyakhile śarīre//

Su.4.23.5 tatra vātaśvayathuraruṇaḥ kṛṣṇo vā mṛduranavasthitāstodādayaścātra vedanāviśeṣāḥ; pittaśvayathuḥ pītaḥ sarakto vā mṛduḥ śīghrānusāryūṣādayaścātra vedanāviśeṣāḥ; śleṣmaśvayathuḥ pāṇḍuḥ śuklo vā snigdhaḥ kaṭhinaḥ śīto mandānusārī, kaṇḍvādayaścātra vedanāviśeṣāḥ; sannipātaśvayathuḥ sarvavarṇavedanaḥ; viṣanimittastu garopayogādduṣṭatoyasevanāt prakuthitodakāvagāhanāt saviṣasattvadigdhacūrṇāvacūrṇanādvā saviṣamūtrapurīṣaśukraspṛṣṭānāṃ vā tṛṇakāṣṭhādīnāṃ saṃsparśanāt, sa tu mṛduḥ ksiprotthāno+avalambī calo+acalo vā dāhapākarāgaprāyaśca bhavati//

Su.4.23.6 bhavanti cātra doṣāḥ śvayathumūrdhvaṃ hi kurvantyāmāśayasthitāḥ/ pakvāśayasthā madhye ca varcaḥsthānagatāstvadhaḥ//

Su.4.23.7 kṛtsnaṃ dehamanuprāptāḥ kuryuḥ sarvasaraṃ tathā/ śvayathurmadhyadeśe yaḥ sa kaṣṭaḥ sarvagaśca yaḥ//

Su.4.23.8 ardhāṅge+ariṣṭabhūtaśca yaścordhvaṃ parisarpati/ śvāsaḥ pipāsā daurbalyaṃ jvaraścchardirarocakaḥ//

Su.4.23.9 hikkātīsārakāsāśca śūnaṃ saṅkṣapayanti hi/ sāmānyato viśeṣācca teṣāṃ vakṣyāmi bheṣajam//

Su.4.23.10 śophinaḥ sarva eva parihareyuramlalavaṇadadhiguḍavasāpayastailaghṛtapiṣṭamayagurūṇi//

Su.4.23.11 tatra vātaśvayathau traivṛtameraṇḍatailaṃ vā māsamardhamāsaṃ vā pāyayet, nyagrodhādikakaṣāyasiddhaṃ sarpiḥ pittaśvayathau, āragvadhādisiddhaṃ sarpiḥ śleṣmaśvayathau, sannipātaśvayathau snuhīkṣīrapātraṃ dvādaśabhiramlapātraiḥ pratisaṃsṛjya dantīdravantīpratīvāpaṃ sarpiḥ pācayitvā pāyayet, viṣanimitteṣu kalpeṣu pratīkāraḥ//

Su.4.23.12 ata ūrdhvaṃ sāmānyacikitsitamupadekṣyāmaḥ tilvakaghṛtacaturthāni yānyuktānyudareṣu tato+anyatamanupayujyamānaṃ śvayathumapahanti, mūtravartikriyāṃ vā seveta, navāyasaṃ vā+aharaharmadhunā, viḍaṅgātiviṣākuṭajaphalabhadradārunāgaramaricacūrṇaṃ vā dharaṇamuṣṇāmbunā, trikaṭukṣārāyaścūrṇāni vā triphalākaṣāyeṇa, mūtraṃ vā tulyakṣīraṃ, harītakīṃ vā tulyaguḍāmupayuñjīta, devadāruśuṇṭhīṃ vā, gugguluṃ vā mūtreṇa varṣabhūkaṣāyānupānaṃ vā, tulyaguḍaṃ vā mūtreṇa varṣabhūkaṣāyānupānaṃ vā, tulyaguḍaṃ śṛṅgaveraṃ vā, varṣābhūkaṣāyaṃ mūlakalkaṃ vā saśṛṅgaveraṃ payo+anupānamaharaharmāsaṃ, vyoṣavarṣābhūkaṣāyasiddhena vā sarpiṣā mudgolumbān bhakṣayet, pippalīpippalīmūlacavyacitrakamayūrakavarṣābhūsiddhaṃ vā kṣīraṃ pibet, sahauṣadhamuraṅgīmūlasiddhaṃ vā, trikaṭukairaṇḍaśyāmāmūlasiddhaṃ vā, varṣābhūśṛṅgaverasahādevadārusiddhaṃ vā, tathā+alābubibhītakaphalakalkaṃ vā taṇḍulāmbunā; kṣīrapippalīmaricaśṛṅgaverānusiddhena ca mudgayūṣeṇālavaṇenālpasnehena bhojayedyavānnaṃ godhūmānnaṃ vā; vṛkṣakārkanaktamālanimbavarṣābhūkvāthaiśca pariṣekaḥ; sarṣapasuvarcalāsaindhavaśārṅgeṣṭābhiśca pradehaḥ kāryaḥ; yathādoṣaṃ ca vamanavirecanāsthāpanāni tīkṣṇānyajasramupaseveta, snehasvedopanāhāṃśca; sirābhiścābhīkṣṇaṃ śoṇitamavasecayedanyatropadravaśophāditi//

Su.4.23.13 bhavati cātra piṣṭānnamamlaṃ lavaṇāni madyaṃ mṛdaṃ divāsvapnamajāṅgalaṃ ca/ striyo ghṛtaṃ tailapayogurūṇi śophaṃ jighāṃsuḥ parivarjayettu//

iti suśrutasaṃhitāyāṃ cikitsāsthāne sothacikitsitaṃ nāma trayoviṃśo+adhyāyaḥ //23//