caturviṃśatitamo+adhyāyaḥ/

Su.4.24.1 athāto+anāgatābādhāpratiṣedhaṃ vyākhyāsyāmaḥ//

Su.4.24.2 yathovāca bhagavān dhanvantariḥ//

Su.4.24.3 utthāyotthāya satataṃ svasthenārogyamicchatā/ dhīmatā yadanuṣṭheyaṃ tat sarvaṃ saṃpravakṣyate//

Su.4.24.4 tatrādau dantapavanaṃ dvādaśāṅgulamāyatam/ kaniṣṭhikāparīṇāhamṛjvagranthitamavraṇam//

Su.4.24.5 ayugmagranthi yaccāpi pratyagraṃ śastabhūmijam/ avekṣyartuṃ ca doṣaṃ ca rasaṃ vīryaṃ ca yojayet//

Su.4.24.6 kaṣāyaṃ madhuraṃ tiktaṃ kaṭukaṃ prātarutthitaḥ/ nimbaśca tiktake śreṣṭhaḥ kaṣāye khadirastathā//

Su.4.24.7 madhūko madhure śreṣṭhaḥ karañjaḥ kaṭuke tathā/ kṣaudravyoṣatrivargāktaṃ satailaṃ saindhavena ca//

Su.4.24.8 cūrṇena tejovatyāśca dantānnityaṃ viśodhayet/ ekaikaṃ ghrṣayeddantaṃ mṛdunā kūrcakena ca//

Su.4.24.9 dantaśodhanacūrṇena dantamāṃsānyabādhayan/ taddaurgandhyopadehau tu śleṣmāṇaṃ cāpakarṣati//

Su.4.24.10 vaiśadyamannābhiruciṃ saumanasyaṃ karoti ca/ na khādedgalatālvoṣṭhajihvārogasamudbhave//

Su.4.24.11 athāsyapāke śvāse ca kāsahikkāvamīṣu ca/ durbalo+ajīrṇabhaktaśca mūrcchārto madapīṣitaḥ//

Su.4.24.12 śirorujārtastṛṣitaḥ śrāntaḥ pānaklamānvitaḥ/ arditī karṇaśūlī ca dantarogī ca mānavaḥ//

Su.4.24.13 jihvānirlekhanaṃ raupyaṃ sauvarṇaṃ vārkṣameva ca/ tanmalāpaharaṃ śastaṃ mṛdu ślakṣṇaṃ daśāṅgulam//

Su.4.24.14 mukhavairasyadaurgandhyaśophajāḍyaharaṃ sukham/ dantadārḍhyakaraṃ rucyaṃ snehagaṇḍūṣadhāraṇam//

Su.4.24.15 kṣīravṛkṣakaṣāyairvā kṣīreṇa ca vimiśritaiḥ/ bhilloṭakakaṣāyeṇa tathaivāmalakasya vā//

Su.4.24.16 prakṣālayenmukhaṃ nentre svasthaḥ śītodakena vā/ nīlikāṃ mukhaśoṣaṃ ca piḍakāṃ vyaṅgameva ca//

Su.4.24.17 raktapittakṛtān rogān sadya eva vināśayet/ sukhaṃ laghu nirīkṣeta dṛḍhaṃ paśyati cakṣuṣā//

Su.4.24.18 mataṃ srotoñjanaṃ śreṣṭhaṃ viśuddhaṃ sindhusaṃbhavam/ dāhakaṇḍūmalaghnaṃ ca dṛṣṭikledarujāpaham//

Su.4.24.19 tejorūpāvahaṃ caiva sahate mārutātapau/ na netrarogā jāyante tasmādañjanamācaret//

Su.4.24.20 bhuktavāñchirasā snātaḥ śrāntaśchardanavāhanaiḥ/ rātrau jāgaritaścāpi nāñjyājjvarita eva ca//

Su.4.24.21 karpūrajātīkakkolalavaṅgakaṭukāhvayaiḥ/ sacūrṇapūgaiḥ sahitaṃ patraṃ tāmbulajaṃ śubham//

Su.4.24.22 mukhavaiśadyasaugandhyakāntisauṣṭhavakārakam/ hanudantasvaramalajihvendriyaviśodhanam//

Su.4.24.23 prasekaśamanaṃ hṛdyaṃ galāmayavināśanam/ pathyaṃ suptotthite bhukte snāte vānte ca mānave//

Su.4.24.24 raktapittakṣatakṣīṇatṛṣṇāmūrcchāparītinām/ rūkṣadurbalamartyānāṃ na hitaṃ cāsyaśoṣiṇām//

Su.4.24.25 śirogatāṃstathā rogāñchirobhaṅgo+apakarṣati/ keśānāṃ mārdavaṃ dairghyaṃ bahutvaṃ snigdhakṛṣṇatām//

Su.4.24.26 karoti śirasastṛptiṃ sutvakkamapi cānanam/ santarpaṇaṃ cendriyāṇāṃ śirasaḥ pratipūraṇam//

Su.4.24.27 madhukaṃ kṣīraśuklā ca saralaṃ devadāru ca/ kṣudrakaṃ pañcanāmānaṃ samabhāgāni saṃharet//

Su.4.24.28 teṣāṃ kalkakaṣāyābhyāṃ cakrateilaṃ vipācayet/ sadaiva śītalaṃ jantormūrdhni tailaṃ pradāpayet//

Su.4.24.29 keśaprasādhanī keśyā rajojantumalāpahā/ hanumanyāśiraḥkarṇaśūlaghnaṃ karṇapūraṇam//

Su.4.24.30 abhyaṅgo mārdavakaraḥ kaphavātanirodhanaḥ/ dhātūnāṃ puṣṭijanano mṛjāvarṇabalapradaḥ//

Su.4.24.31 sekaḥ śramaghno+anilahṛdbhagnasandhiprasādhakaḥ/ kṣatāgnidagdhābhihatavighṛṣṭānāṃ rujāpahaḥ//

Su.4.24.32 jalasiktasya vardhante yathā mūle+aṅkurāstaroḥ/ tathā dhātuvivṛddhirhi snehasiktasya jāyate//

Su.4.24.33 sirāmukhai romakūpairdhamanībhiśca tarpayam/ śarīrabalamādhatte yuktaḥ sneho+avagāhane//

Su.4.24.34 tatra prakṛtisātmyartudeśadoṣavikāravit/ tailaṃ ghṛtaṃ vā matimān yuñjyādabhyaṅgasekayoḥ//

Su.4.24.35 kevalaṃ sāmadoṣeṣu na kathañcana yojayet/ taruṇajvaryajīrṇī ca nābhyaktavyau kathañcana//

Su.4.24.36 tathā virikto vāntaśca nirūḍho yaśca mānavaḥ/ pūrvayoḥ kṛcchratā vyādherasādhyatvamathāpi vā//

Su.4.24.37 śeṣāṇāṃ tadahaḥ proktā agnimāndyādayo gadāḥ/ santarpaṇasamutthānāṃ rogāṇāṃ naiva kārayet//

Su.4.24.38 śarīrāyāsajananaṃ karma vyāyāmasaṃjñitam/ tat kṛtvā tu sukhaṃ dehaṃ vimṛdgīyāt samantataḥ//

Su.4.24.39 śarīropacayaḥ kāntirgātrāṇāṃ suvibhaktatā/ dīptāgnitvamanālasyaṃ sthiratvaṃ lāghavaṃ mṛjā//

Su.4.24.40 śramaklamapipāseṣṇaśītādīnāṃ sahiṣṇutā/ ārogyaṃ cāpi paramaṃ vyāyāmādupajāyate//

Su.4.24.41 na cāsti sadṛśaṃ tena kiñcit sthaulyāpakarṣaṇam/ na ca vyāyāminaṃ martyamardayantyarayo balāt//

Su.4.24.42 na cainaṃ sahasā++ākramya jarā samadhirohati/ sthirībhavati māṃsaṃ ca vyāyāmābhiratasya ca//

Su.4.24.43 vyāyāmasvinnagātrasya padbhyāmudvartitasya ca/ vyādhayo nopasarpanti siṃhaṃ kṣudramṛgā eva//

Su.4.24.44 vayorūpaguṇairhīnamapi kuryāt sudarśanam/ vyāyāmaṃ kurvato nityaṃ viruddhamapi bhojanam//

Su.4.24.45 vidagdhamavidagdhaṃ vā nirdoṣaṃ paripacyate/ vyāyāmo hi sadā pathyo balināṃ snigdhabhojinām//

Su.4.24.46 sa ca śīte vasante ca teṣāṃ pathyatamaḥ smṛtaḥ/ sarveṣvṛtuṣvaharahaḥ pumbhirātmahitaiṣibhiḥ//

Su.4.24.47 balasyārdhena kartavyo vyāyāmo hantyato+anyathā/ hṛdi sthānasthito vāyuryadā vaktraṃ prapadyate//

Su.4.24.48 vyāyāmaṃ kurvato jantostadbalārdhasya lakṣaṇam/ vayobalaśarīrāṇi deśakālāśanāni ca//

Su.4.24.49 samīkṣya kuryādvyāyāmamanyathā rogamāpnuyāt/ kṣayatṛṣṇārucicchardiraktapittabhramaklamāḥ//

Su.4.24.50 kāsaśoṣajvaraśvāsā ativyāyāmasaṃbhavāḥ/ raktapittī kṛśaḥ śoṣī śvāsakāsakṣatāturaḥ//

Su.4.24.51 bhuktavān strīṣu ca kṣīṇastṛḍbhramārtaśca varjayet/ udvartanaṃ vātaharaṃ kaphamedovilāpanam//

Su.4.24.52 sthirīkaraṇamaṅgānāṃ tvakprasthādakaraṃ param/ sirāmukhaviviktatvaṃ tvaksthasyāgneśca tejanam//

Su.4.24.53 udgharṣaṇotsādanābhyāṃ jāyeyātāmasaṃśayam/ utsādanādbhavet strīṇāṃ viśeṣāt kāntimadvapuḥ//

Su.4.24.54 praharṣasaubhāgyamṛjālāghavādiguṇānvitam/ udgharṣaṇaṃ tu vijñeyaṃ kaṇḍūkoṣṭhānilāpaham//

Su.4.24.55 ūrvoḥ saṃjanayatyāśu phenakaḥ sthairyalāghave/ kaṇḍūkoṭhānilastambhamalarogāpahaśca saḥ//

Su.4.24.56 tejanaṃ tvaggatasyāgneḥ sirāmukhavivecanam/ udgharṣaṇaṃ tviṣṭikayā kaṇḍūkoṭhavināśanam//

Su.4.24.57 nidrādāhaśramaharaṃ svedakaṇḍūtṛṣāpaham/ hṛdyaṃ malaharaṃ śreṣṭhaṃ sarvendriyavibodhanam//

Su.4.24.58 tandrāpāpmopaśamanaṃ tuṣṭidaṃ puṃstvavardhanam/ raktaprasādanaṃ cāpi snānamagneśca dīpanam//

Su.4.24.59 uṣṇena śirasaḥ snānamahitaṃ cakṣuṣaḥ sadā/ śītena śirasaḥ snānaṃ cakṣuṣyamiti nirdiśet//

Su.4.24.60 śleṣmamārutakope tu jñātvā vyādhibalābalam/ kāmamuṣṇaṃ śiraḥsnānaṃ bhaiṣajyārthaṃ samācaret//

Su.4.24.61 atiśītāmbu śīte ca śleṣmamārutakopanam/ atyuṣṇamuṣṇakāle ca pittaśoṇitakopanam//

Su.4.24.62 taccātisārajvaritakarṇaśūlānilārtiṣu/ ādhmānārocakājīrṇabhuktavatsu ca garhitam//

Su.4.24.63 saubhāgyadaṃ varṇakaraṃ prītyojobalavardhanam/ svedadaurgandhyavaivarṇyaśramaghnamanulepanam//

Su.4.24.64 snānaṃ yeṣāṃ niṣiddhaṃ tu teṣāmapyanulepanam/ rakṣoghnamatha caujasyaṃ saubhāgyakaramuttamam//

Su.4.24.65 sumanombararatnānāṃ dhāraṇaṃ prītivardhanam/ mukhālepāddṛḍhaṃ cakṣuḥ pīnagaṇḍaṃ tathā++ānanam//

Su.4.24.66 avyaṅgapiḍakaṃ kāntaṃ bhavatyambujasannibham/ paksmalaṃ viśadaṃ kāntamamalojjvalamaṇḍalam//

Su.4.24.67 netramañjanasaṃyogādbhaveccāmalatārakam/ yaśasyaṃ svargyamāyuṣyaṃ dhanadhānyavivardhanam//

Su.4.24.68 devatātithiviprāṇāṃ pūjanaṃ gotravardhanam/ āhāraḥ prīṇanaḥ sadyo balakṛddehadhārakaḥ//

Su.4.24.69 āyustejaḥsamutsāhasmṛtyojognivivardhanaḥ/ pādaprakṣālanaṃ pādamalarogaśramāpaham//

Su.4.24.70 cakṣuḥprasādanaṃ vṛṣyaṃ rakṣoghnaṃ prītivardhanam/ nidrākaro dehasukhaścakṣuṣyaḥ śramasuptinut//

Su.4.24.71 pādatvaṅmṛdukārī ca pādābhyaṅgaḥ sadā hitaḥ/ pādarogaharaṃ vṛṣyaṃ rakṣoghnaṃ prītivardhanam//

Su.4.24.72 sukhapracāramojasyaṃ sadā pādatradhāraṇam/ anārogyamanāyuṣyaṃ cakṣuṣorupaghātakṛt//

Su.4.24.73 pādābhyāmanupānadbhyāṃ sadā caṅkramaṇaṃ nṛṇām/ pāpmopaśamanaṃ keśanakharomāpamārjanam//

Su.4.24.74 harṣalāghavasaubhāgyakaramutsāhavardhanam/ bāṇavāraṃ mṛjāvarṇatejobalavivardhanam//

Su.4.24.75 pavitraṃ keśyamuṣṇīṣaṃ vātātaparajopaham/ varṣānilarajogharmahimādīnāṃ nivāraṇam//

Su.4.24.76 varṇyaṃ cakṣuṣyamaujasyaṃ śaṅkaraṃ chatradhāraṇam/ śunaḥ sarīsṛpavyālaviṣāṇibhyo bhayāpaham//

Su.4.24.77 śramaskhalanadoṣaghnaṃ sthavire ca praśasyate/ sattvotsāhabalasthairyadhairyavīryavivardhanam//

Su.4.24.78 avaṣṭambhakaraṃ cāpi bhayaghnaṃ daṇḍadhāraṇam/ āsyā varṇakaphasthaulyasaukumāryakarī sukhā//

Su.4.24.79 adhvā varṇakaphasthaulyasaukumāryavināśanaḥ/ atyadhvā viparīto+āsmājjarādaurbalyakṛcca saḥ//

Su.4.24.80 yattu caṅkramaṇaṃ nātidehapīḍākaraṃ bhavet/ tadāyurbalamedhāgnipradamindriyabodhanam//

Su.4.24.81 śramānilaharaṃ vṛṣyaṃ puṣṭinidrādhṛtipradam/ sukhaṃ śayyāsanaṃ duḥkhaṃ viparītaguṇaṃ matam//

Su.4.24.82 bālavyajanamaujasyaṃ makṣikādīnapohati/ śoṣadāhaśramasvedamūrcchāghno vyajanānilaḥ//

Su.4.24.83 prītinidrākaraṃ vṛṣyaṃ kaphavātaśramāpaham/ saṃvāhanaṃ māṃsaraktatvakprasādakaraṃ sukham//

Su.4.24.84 pravātaṃ raukṣyavaivarṇyastambhakṛddāhapaktinut/ svedamūrcchāpipāsāghnamapravātamato+anyathā//

Su.4.24.85 sukhaṃ vātaṃ praseveta grīṣme śaradi mānavaḥ/ nivātaṃ hyāyuṣe sevyamārogyāya ca sarvadā//

Su.4.24.86 ātapaḥ pittatṛṣṇāgnisvedamūrcchābhramāsrakṛt/ dāhavaivarṇyakārī ca chāyā caitānapohati//

Su.4.24.87 agnirvātakaphastambhaśītavepathunāśanaḥ/ āmābhiṣyandajaraśo raktapittapradūṣaṇaḥ//

Su.4.24.88 puṣṭivarṇabalotsāhamagnidīptimatandritām/ karoti dhātusāmyaṃ ca nidrā kāle niṣevitā//

Su.4.24.89 tatrādita eva nīcanakharomṇā śucinā śuklavāsasā laghūṣṇīṣacchatropānatkena daṇḍapāṇinā kāle hitamitamadhurapūrvābhibhāṣiṇā bandhubhūtena bhūtānāṃ guruvṛddhānumatena susahāyenānanyamanasā khalūpacaritavyaṃ, tadapi na rātrau, na keśāsthikaṇṭakāśmatuṣabhasmotkarakapālāṅgārāmedhyasnānabalibhūmiṣu, na viṣamendrakīlacatuṣpathaśvabhrāṇāmupariṣṭāt//

Su.4.24.90 na rājadviṣṭaparuṣapaiśunyānṛtāni vadet, na devabrāhmaṇapitṛparivādāṃśca; na narendradviṣṭonmattapatitakṣudranīcānupāsīta//

Su.4.24.91 vṛkṣaparvataprapātaviṣamavalmīkaduṣṭavājikuñjarādyadhirohaṇāni pariharet, pūrṇanadīsamudrāviditapalvalaśvabhrakūpāvataraṇāni, bhinnaśūnyāgāraśmaśānavijanāraṇyavāsāgnisaṃbhramavyālabhujaṅgakīṭasevāśca, grāmāghātakalahaśastrasannipātavyālasarīsṛpaśṛṅgisannikarṣāṃśca//

Su.4.24.92 nāgnigogurubrāhmaṇapreṅkhādampatyantareṇa yāyāt/ na śavamanuyāyāt/ devagobrāhmaṇacaityadhvajarogipatitapāpakāriṇāṃ ca chāyāṃ nākrameta/ nāstaṃ gacchantamudyantaṃ vā++ādityaṃ vīkṣeta/ gāṃ dhāpayantīṃ dhayantīṃ paraśasyaṃ vā carantīṃ na kasmaicidācakṣīta, na colkāpātotpātendradhanūṃṣi/ nāgniṃ mukhenopadhamet/ nāpo bhūmiṃ vā pāṇipādenābhihanyāt//

Su.4.24.93 na vegān dhārayed vātamūtrapurīṣādīnām/ na bahirvegān grāmanagaradevatāyatanaśmaśānacatuṣpathasalilāśayapathisannikṛṣṭāvutsṛjenna prakāśaṃ na vāyvagnisalilasomārkagogurupratimukham//

Su.4.24.94 na bhūmiṃ vilikhet, nāsaṃvṛtamukhaḥ sadasi jṛmbhodagārakāsaśvāsakṣavathūnutsṛjet, na paryaṅkikāvaṣṭambhapādaprasāraṇāni gurusannidhau kuryāt//

Su.4.24.95 na bālakarṇanāsāsrotodaśanākṣivivarāṇyabhikuṣṇīyāt, na vījayet keśamukhanakhavastragātrāṇi, na gātranakhavaktravāditraṃ kuryāt, na kāṣṭhaloṣṭatṛṇādīnabhihanyācchindyādbhindyādvā//

Su.4.24.96 na prativātātapaṃ seveta, na bhuktamātro+agnimupāsīta, notkaṭakālpakāṣṭhāsanamadhyāsīta, na grīvāṃ viṣamaṃ dhārayet, na viṣamakāyaḥ kriyāṃ bhajeta bhuñjīta vā, na pratatamīkṣeta viśeṣājjyotirbhāskarasūkṣmacalabhrāntāni, na bhāraṃ śirasā vahet, na svapnajāgaraṇaśayanāsanasthānacaṅkramaṇayānavāhanapradhāvanalaṅghanaplavanaprataraṇahāsyabhāṣyavyavāyavyāyāmādīnucitānapyatiseveta//

Su.4.24.97 ucitādapyahitāt kramaśo viramet, hitamanucitamapyaseveta kramaśaḥ, na caikāntataḥ pādahīnāt//

Su.4.24.98 nāvākśirāḥ śayīta, na bhinnapātre bhuñjīta, na vinā pātreṇa, nāñjalipuṭenāpaḥ pibet, kāle hitamitasnigdhamadhuraprāyamāhāraṃ vaidyapratyavekṣitamaśnīyāt, grāmagaṇagaṇikāpaṇikaśatrusatraśaṭhapatitabhojanāni parikaret, śeṣāṇyapi cāniṣṭarūparasagandhasparśaśabdamānasāni, anyānyevaṃguṇānyapi saṃbhramadattāni, (tānyapi) makṣikābālopahatāni, nāprakṣālitapādo bhuñjīta na mūtroccārapīḍito na sandhyayornānupāśrito nātītakālaṃ hīnamatimātraṃ (noddhṛtasnehaṃ) ceti//

Su.4.24.99 na bhuñjītoddhṛtasnehaṃ naṣṭaṃ paryuṣitaṃ payaḥ/ na naktaṃ dadhi bhuñjīta na cāpyaghṛtaśarkaram//

Su.4.24.100 nāmudgayūṣaṃ nākṣaudraṃ noṣṇaṃ nāmalakairvinā/ anyathā janayet kuṣṭhavisarpādīn gadān bahūn/ nātmānamudake paśyenna nagnaḥ praviśejjalam//

Su.4.24.101 dyūtamadyātisevāpratibhutvasākṣitvasamāhvānagoṣṭhīvāditrāṇi na seveta, srajaṃ chatropānakau kanakamatītavāsāṃsi na cānyairdhṛtāni dhārayet, brāhmaṇamagniṃ gāṃ ca nocchiṣṭaḥ spṛśet//

Su.4.24.102 bhavanti cātra yasmin yasminnṛtau ye ye doṣāḥ kupyanti dehinām/ teṣu teṣu pradātavyā rasāste te vijānatā//

Su.4.24.103 varṣāsu na pibettoyaṃ pibeccharadi mātrayā/ varṣasu caturo māsān mātrāvadudakaṃ pibet//

Su.4.24.104 uṣṇaṃ haime vasante ca kāmaṃ śrīṣme tu śītalam/ hemante ca vasante ca sīdhvariṣṭau pibennaraḥ//

Su.4.24.105 śṛtaśītaṃ payo grīṣme prāvṛṭkāle rasaṃ pibet/ yūṣaṃ varṣati, tasyānte prapicchītalaṃ jalam//

Su.4.24.106 svastha evamato+anyastu doṣāhāragatānugaḥ/ snehaṃ saindhavacūrṇena pippalībhiśca saṃyutam//

Su.4.24.107 pibedagnivivṛddhyarthaṃ na ca vegān vidhārayet/ agnidīptikaraṃ nṝṇāṃ rogāṇāṃ śamanaṃ prati//

Su.4.24.108 prāvṛṭśaradvasanteṣu samyak snehādimācaret/ kaphe pracchardanaṃ pitte vireko bastirīrane//

Su.4.24.109 śasyate triṣvapi sadā vyāyāmo doṣanāśanaḥ/ bhuktaṃ viruddhamapyannaṃ vyāyāmānna praduṣyati//

Su.4.24.110 utsargamaithunahāraśodhane syāttu tanmanāḥ/ neccheddoṣacayāt prājñaḥ pīḍāṃ vā kāyamānasīm//

Su.4.24.111 atistrīsaṃprayogācca rakṣedātmānamātmavān/ śūlakāsajvaraśvāsakārśyapāṇḍvāmayakṣayāḥ//

Su.4.24.112 ativyavājājjāyante rogāścākṣepakādayaḥ/ āyuṣmanto mandajarā vapurvarṇabalānvitāḥ//

Su.4.24.113 sthiropacitamāṃsāśca bhavanti strīṣu saṃyatāḥ/ tribhistribhirahobhirvā samīyāt pramadāṃ naraḥ//

Su.4.24.114 sarveṣvṛtuṣu, gharmeṣu pakṣāt pakṣādvrajedbudhaḥ/ rajasvalāmakāmāṃ ca malināmapriyāṃ tathā//

Su.4.24.115 varṇavṛddhāṃ vayovṛddhāṃ tathā vyādhiprapīḍitām/ hīnāṅgīṃ garbhiṇīṃ dveṣyāṃ yonidoṣasamanvitām//

Su.4.24.116 sagotrāṃ gurupatnīṃ ca tathā pravrajitāmapi/ sandhyāparvasvagamyāṃ ca nopeyāt pramadāṃ naraḥ//

Su.4.24.117 gosarge cārdharātre ca tathā madhyandineṣu ca/ lajjāsamāvahe deśe vivṛte+aśuddha eva ca//

Su.4.24.118 kṣudhito vyādhitaścaiva kṣubdhacittaśca mānavaḥ/ vātaviṇmūtravegī ca pipāsaratidurbalaḥ//

Su.4.24.119 tiryagyonāvayonau ca prāptaśukravidhāraṇam/ duṣṭayonau visargaṃ tu balavānapi varjayet//

Su.4.24.120 retasaścātimātraṃ tu mūrdhāvaraṇameva ca/ sthitāvuttānaśayane viśeṣeṇaiva garhitam//

Su.4.24.121 krīḍāyāmapi medhāvī hitārthī parivarjayet/ rajasvalāṃ prāptavato narasyāniyatātmanaḥ//

Su.4.24.122 dṛṣṭyāyustejasāṃ hāniradharmaśca tato bhavet/ liṅginīṃ gurupatnīṃ ca sagotrāmatha parvasu//

Su.4.24.123 vṛddhāṃ ca sandhyayoścāpi gacchato jīvitakṣayaḥ/ garbhiṇyā garbhapīḍā syād vyādhitāyāṃ balakṣayaḥ//

Su.4.24.124 hīnāṅgīṃ malināṃ dveṣyāṃ kāmaṃ vandhyāmasaṃvṛte/ deśe+aśuddhe ca śukrasya manasaśca kṣayo bhavet//

Su.4.24.125 kṣudhitaḥ kṣubdhacittaśca madhyāhne tṛṣito+abalaḥ/ sthitaśca hāniṃ śukrasya vāyoḥ kopaṃ ca vindati//

Su.4.24.126 atiprasaṅgādbhavati śoṣaḥ śukrakṣayāvahaḥ/ vyādhitasya rujā plīhni mṛtyurmūrcchā ca jāyate//

Su.4.24.127 prayūṣasyardharātre ca vātapitte prakupyataḥ/ tiryagyonāvayanau ca duṣṭayonau tathaiva ca//

Su.4.24.128 upadaṃśastathā vāyoḥ kopaḥ śukrasya ca kṣayaḥ/ uccārite mūtrite ca retasaśca vidhāraṇe//

Su.4.24.129 uttāne ca bhavecchīghraṃ śukrāśmaryāstu saṃbhavaḥ/ sarvaṃ pariharettasmādetallokadvaye+ahitam//

Su.4.24.130 śukraṃ copasthitaṃ mohānna sandhāryaṃ kathaṃcana/ vayorūpaguṇopetāṃ tulyaśīlāṃ kulānvitām//

Su.4.24.131 abhikāmo+abhikāmāṃ tu hṛṣṭo hṛṣṭāmalaṅkṛtām/ seveta pramadāṃ yuktyā vājīkaraṇabṛṃhitaḥ//

Su.4.24.132 bhakṣyāḥ saśarkarāḥ kṣīraṃ sasitaṃ rasa eva ca/ snānaṃ savyajanaṃ svapno vyavāyānte hitāni tu//

Su.4.24.133 mukhamātraṃ samāsena sadvṛttasyaitadīritam/ ārogyamāyurartho vā gāsadbhiḥ prāpyate nṛbhiḥ//

iti suśrutasaṃhitāyāṃ cikitsāsthāne+anāgatābādhacikitsitaṃ nāma caturviṃśo+adhyāyaḥ //24//