pañcaviṃśatitamo+adhyāyaḥ/

Su.4.25.1 athāto miśrakacikitsitaṃ vyākhyāsyāmaḥ//

Su.4.25.2 yathovāca bhagavān dhanvantariḥ//

Su.4.25.3 pālyāmayāstu visrāvyā ityuktaṃ prāṅgibodha tān/ paripoṭastathotpāta unmantho duḥkhavardhanaḥ//

Su.4.25.4 pañcamaḥ parilehī ca karṇapālyāṃ gadāḥ smṛtāḥ/ saukumāryāccirotsṛṣṭe sahasā+abhipravardhite//

Su.4.25.5 karṇaśopho bhavet pālyāṃ sarujaḥ paripoṭavān/ kṛṣṇāruṇanibhaḥ stabdhaḥ sa vātāt paripoṭakaḥ//

Su.4.25.6 gurvābharaṇasaṃyogāttāḍanādgharṣaṇādapi/ śophaḥ pālyāṃ bhavecchyāvo dāhapākaruganvitaḥ//

Su.4.25.7 rakto vā raktapittābhyāmutpātaḥ sa gado mataḥ/ balādvardhayataḥ karṇaṃ pālyāṃ vāyuḥ prakupyati//

Su.4.25.8 gṛhītvā sakaphaṃ kuryācchophaṃ tadvarṇavedanam/ unmanthakaḥ sakaṇḍūko vikāraḥ kaphavātajaḥ//

Su.4.25.9 vardhamāne yadā karṇe kaṇḍūdāharuganvitaḥ/ śopho bhavati pākaśca tvakstho+asau duḥkhavardhanaḥ//

Su.4.25.10 kaphāsṛkkṛmayaḥ kuryuḥ sarṣapābhā vikāriṇīḥ/ srāviṇīḥ piḍakāḥ pālyāṃ kaṇḍūdāharuganvitāḥ//

Su.4.25.11 kaphāsṛkkṛmisaṃbhūtaḥ sa visarpannitastataḥ/ lihyāt saśaṣkulīṃ pālīṃ parilehīti sa smṛtaḥ//

Su.4.25.12 pālyāmayā hyamī ghorā narasyāpratikāriṇaḥ/ mithyāhāravihārasya pāliṃ hiṃsyurupekṣitāḥ//

Su.4.25.13 tasmādāśu bhiṣak teṣu snehādikramamācaret/ tathā+abhyaṅgaparīṣekapradehāsṛgvimokṣaṇam//

Su.4.25.14 sāmānyato viśeṣācca vakṣyāmyabhyañjanaṃ prati/ kharamañjariyaṣṭyāhvasaindhavāmaradārubhiḥ//

Su.4.25.15 supiṣṭaiḥ sāśvagandhaiśca mūlakāvalgujaiḥ phalaiḥ/ sarpistailavasāmajjamadhūcchiṣṭāni pācayet//

Su.4.25.16 sakṣīrāṇyatha taiḥ pāliṃ pradihyāt paripoṭake/ mañjiṣṭhātilayaṣṭyāhvasārivotpalapadmakaiḥ//

Su.4.25.17 sarodhraiḥ sakadambaiśca balājambvāmrapallavaiḥ/ siddhaṃ dhānyāmlasaṃyuktaṃ tailamutpātanāśanam//

Su.4.25.18 tālapatryaśvagandhārkabākucīphalasaindhavaiḥ/ tailaṃ kulīragodhābhyāṃ vasayā saha pācitam//

Su.4.25.19 saralālāṅgalībhyāṃ ca hitamunmanthanāśanam/ tathā+aśmantakajambvāmrapatrakvāthena secanam//

Su.4.25.20 prapauṇḍarīkamadhukamañjiṣṭhārajanīdvayaiḥ/ cūrṇairudvartanaiḥ pālīṃ tailāktāmavacūṇayet//

Su.4.25.21 lākṣāviḍaṅgakalkena tailaṃ paktvā+avacārayet/ svinnāṃ gomayapiṇḍena pradihyāt parilehike//

Su.4.25.22 piṣṭairviḍaṅgairathavā trivṛcchyāmārkasaṃyutaiḥ/ karañjeṅgudibījairvā kuṭajāragvadhāyutaiḥ//

Su.4.25.23 sarvairvā sārṣapaṃ tailaṃ siddhaṃ maricasaṃyutam/ sanimbapatrairabhyaṅge madhūcchiṣṭānvitaṃ hitam//

Su.4.25.24 pālīṣu vyādhiyuktāsu tanvīṣu kaṭhināsu ca/ puṣṭyārthaṃ mārdavārthaṃ ca kuryādabhyañjanaṃ tvidam//

Su.4.25.25 lopākānūpamajjānaṃ vasāṃ tailaṃ navaṃ ghṛtam/ paceddaśaguṇaṃ kṣīramāvāpya madhuraṃ gaṇam//

Su.4.25.26 apāmārgāśvagandhe ca tathā lākṣārasaṃ śubham/ tatsiddhaṃ paripūtaṃ ca svanuguptaṃ nidhāpayet//

Su.4.25.27 tenābhyañjyāt sadā pālīṃ susvinnāmtimarditām/ etena pālyo vardhante nirujo nirupadravāḥ//

Su.4.25.28 mṛdvyaḥ puṣṭāḥ samāḥ snigdhā jāyante bhūṣaṇakṣamāḥ/ nīlīdalaṃ bhṛṅgarajo+arjunatvak piṇḍītakaṃ kṛṣṇamayorajaśca/ bījodbhavaṃ sāhacaraṃ ca puṣpaṃ pathyākṣadhātrīsahitaṃ vicūrṇya//

Su.4.25.29 ekīkṛtaṃ sarvamidaṃ pramāya paṅkena tulyaṃ nalinībhavena/ saṃyojya pakṣaṃ kalaśe nidhāya lauhe ghaṭe sadmani sāpidhāne//

Su.4.25.30 anena tailaṃ vipacedvimiśraṃ rasena bhṛṅgatriphalābhavena/ āsannapāke ca parīkṣaṇārthaṃ patraṃ balākābhavamākṣipecca//

Su.4.25.31 bhavedyadā tadbhramarāṅganīlaṃ tadā vipakvaṃ vinidhāya pātre/ kṛṣṇāyase māsamavasthitaṃ tadabhyaṅgayogāt palitāni hanyāt//

Su.4.25.32 sairīyajambvarjunakāśmarījaṃ puṣpaṃ tilānmārkavacūtabīje/ punarnave kardamakaṇṭakāryau kāsīsapiṇḍītakabījasāram//

Su.4.25.33 phalatrayaṃ loharajo+añjanaṃ ca yaṣṭyāhvayaṃ nīrajasārive ca/ piṣṭvā+atha sarvaṃ saha modayantyā sārāmbhasā bījakasaṃbhavena//

Su.4.25.34 sārāmbhasaḥ saptabhireva paścāt prasthaiḥ samāloḍya daśāhaguptam/ lauhe supātre vinidhāya tailamakṣodbhavaṃ tacca pacet prayatnāt//

Su.4.25.35 pakvaṃ ca lauhe+abhinave nidhāya nasyaṃ vidadhyāt pariśuddhakāyaḥ/ abhyaṅgayogaiśca niyujyamānaṃ bhuñjīta māṣān kṛśarāmatho vā//

Su.4.25.36 māsopariṣṭādghanakuñjitāgrāḥ keśā bhavanti bhramarāñjanābhāḥ/ keśāstathā+anye khalatau bhaveyurjarā na cainaṃ sahasā+abhyupaiti//

Su.4.25.37 balaṃ paraṃ saṃbhavatīndiryāṇāṃ bhavecca vaktraṃ valibhirvimuktam/ nākāmine+anārthini nākṛtāya naivāraye tailamidaṃ pradeyam//

Su.4.25.38 lākṣā rodhraṃ dve haridre śilāle kuṣṭhaṃ nāgaṃ gairikā varṇakāśca/ mañjiṣṭhogrā syāt surāṣṭrodbhavā ca pattaṅgaṃ vai rocanā cāñjanaṃ ca//

Su.4.25.39 hemāṅgatvak pāṇḍupatraṃ vaṭasya kālīyaṃ syāt padmakaṃ padmamadhyam/ raktaṃ śvetaṃ candanaṃ pāradaṃ ca kākolyādiḥ kṣīrapiṣṭaśca vargaḥ//

Su.4.25.40 medo majjā sikthakaṃ goghṛtaṃ ca dugdhaṃ kvāthaḥ kṣīriṇāṃ ca drumāṇām/ etat sarvaṃ pakvamaikadhyatastu vaktrābhyaṅge sarpiruktaṃ pradhānam//

Su.4.25.41 hanyād vyaṅgaṃ nīlikāṃ cātivṛddhāṃ vaktre jātāḥ sphoṭikāścāpi kāścit/ padmākāraṃ nirvalīkaṃ ca vaktraṃ kuryādetat pīnagaṇḍaṃ manojñam//

Su.4.25.42 rājñāmetadyoṣitāṃ cāpi nityaṃ kuryādvaidyastatsamānāṃ nṛṇāṃ ca/ kuṣṭhaghnaṃ vai sarpiretat pradhānaṃ yeṣāṃ pāde santi vaipādikāśca//

Su.4.25.43 harīkakīcūrṇamariṣṭapatraṃ cūtatvacaṃ dāḍimapuṣpavṛntam/ patraṃ ca dadyānmadayantikāyā lepo+aṅgarāgo naradevayogyaḥ//

iti suśrutasaṃhitāyāṃ cikitsāsthāne miśrakacikitsitaṃ nāma pañcaviṃśo+adhyāyaḥ //25//