ṣaḍviṃśatitamo+adhyāyaḥ/

Su.4.26.1 athātaḥ kṣīṇabalīyaṃ vājīkaraṇacikitsitaṃ vyākhyāsyāmaḥ//

Su.4.26.2 yathovāca bhagavān dhanvantariḥ//

Su.4.26.3 kalyasyodagravayaso vājīkaraṇasevinaḥ/ sarveṣvṛtuṣvaharaharvyavāyo na nivāritaḥ//

Su.4.26.4 sthavirāṇāṃ riraṃsūnāṃ strīṇāṃ vāllabhyamicchatām/ yoṣitprasaṅgāt kṣīṇānāṃ klībānāmalparetasām//

Su.4.26.5 vilāsināmarthavatāṃ rūpayauvanaśālinām/ nṛṇāṃ ca bahubhāryāṇāṃ yogā vājīkarā hitāḥ//

Su.4.26.6 sevamāno yadaucityādvājīvātyarhtavegavān/ nārīstarpayate tena vājīkaraṇamucyate//

Su.4.26.7 bhojanāni vicitrāṇi pānāni vividhāni ca/ vācaḥ śrotrānugāminyastvacaḥ sparśasukhāstathā//

Su.4.26.8 yāminī sendutilakā kāminī navayauvanā/ gītaṃ śrotramanohāri tāmbūlaṃ madirāḥ srajaḥ//

Su.4.26.9 gandhā manojñā rūpāṇi citrāṇyupavanāni ca/ manasaścāpratīghāto vājīkurvanti mānavam/ taistairbhāvairahṛdyaistu riraṃsormanasi kṣate//

Su.4.26.10 dveṣyastrīsaṃprayogācca klaibyaṃ tanmānasaṃ smṛtam/ kaṭukāmloṣṇalavaṇairatimātropasevitaiḥ//

Su.4.26.11 saumyadhātukṣayo dṛṣṭaḥ klaibyaṃ tadaparaṃ smṛtam/ ativyavāyaśīlo yo na ca vājīkriyārataḥ//

Su.4.26.12 dhvajabhaṅgamavāpnoti tacchukrakṣayahetukam/ mahatā meḍhrarogeṇa marmacchedena vā punaḥ//

Su.4.26.13 klaibyametaccaturthaṃ syānnṝṇāṃ puṃstvopaghātajam/ janmaprabhṛti yaḥ klībaḥ klaibyaṃ tat sahajaṃ smṛtam//

Su.4.26.14 balinaḥ kṣubdhamanaso nirodhād brahmacaryataḥ/ ṣaṣṭhaṃ klaibyaṃ mataṃ tattu kharaśukranimittajam//

Su.4.26.15 asādhyaṃ sahajaṃ klaibyaṃ marmacchedācca yadbhavet/ sādhyānāmitareṣāṃ tu kāryo hetuviparyayaḥ//

Su.4.26.16 vidhirvājīkaro yastu taṃ pravakṣyāmyataḥ param/ tilamāṣavidārīṇāṃ śālīnāṃ cūrṇameva vā//

Su.4.26.17 pauṇḍrakekṣurasairārdraṃ marditaṃ saindhavānvitam/ varāhamedasā yuktāṃ ghṛtenotkārikāṃ pacet//

Su.4.26.18 tāṃ bhakṣayitvā puruṣo gacchettu pramadāśatam/ bastāṇḍasiddhe payasi bhāvitānasakṛttilān//

Su.4.26.19 śiśumāravasāpakvāḥ śaṣkulyastistailaiḥ kṛtāḥ/ yaḥ svādet sa pumān gacchet strīṇāṃ śatamapūrvavat//

Su.4.26.20 pippalīlavaṇopete bastāṇḍe kṣīrasarpiṣi/ sādhite bhakṣayedyastu sa gacchet pramadāśatam//

Su.4.26.21 pippalīmāṣaśālīnāṃ yavagodhūmayostathā/ cūrṇabhāgaiḥ samaistaistu ghṛte pūpalikāṃ pacet//

Su.4.26.22 tāṃ bhakṣayitvā pītvā tu śarkarāmadhuraṃ payaḥ/ naraścaṭakavadgaccheddaśavārānnirantaram//

Su.4.26.23 vidāryāḥ sukṛtaṃ cūrṇaṃ svarasenaiva bhāvitam/ sarpirmadhuyutaṃ līḍhvā daśa strīradhigacchati//

Su.4.26.24 evamāmalakaṃ cūrṇaṃ svarasenaiva bhāvitam/ śarkarāmadhusarpibhiryuktaṃ līḍhvā payaḥ pibet//

Su.4.26.25 etenāśītivarṣo+api yuveva parihṛṣyati/ pippalīlavaṇopete bastāṇḍe ghṛtasādhite//

Su.4.26.26 śiśumārasya vā khādette tu vājīkare bhṛśam/ kulīrakūrmanakrāṇāmaṇḍānyevaṃ tu bhakṣayet//

Su.4.26.27 mahiṣarṣabhabastānāṃ pibecchukrāṇi vā naraḥ/ aśvatthaphalamūlatvakśuṅgāsiddhaṃ payo naraḥ//

Su.4.26.28 pītvā saśarkarākṣaudraṃ kuliṅga iva hṛṣyati/ vidārimūlakalkaṃ tu śṛtena payasā naraḥ//

Su.4.26.29 uḍumbarasamaṃ pītvā vṛddho+api taruṇāyate/ māṣāṇāṃ palamekaṃ tu saṃyuktaṃ kṣaudrasarpiṣā//

Su.4.26.30 avalihya payaḥ pītvā tena vājī bhavennaraḥ/ kṣīrapakvāṃstu godhūmānātmaguptāphalaiḥ saha//

Su.4.26.31 śītān ghṛtayutān khādettataḥ paścāt payaḥ pibet/ nakramūṣikamaṇḍūkacaṭakāṇḍakṛtaṃ ghṛtam//

Su.4.26.32 pādābhyaṅgena kurute balaṃ bhūmiṃ tu na spṛśet/ yāvat spṛśati no bhūmiṃ tāvadgacchennirantaram//

Su.4.26.33 svayṃguptekṣurakayoḥ phalacūrṇaṃ saśarkaram/ dhāroṣṇena naraḥ pītvā payasā na kṣayaṃ vrajet//

Su.4.26.34 uccaṭācūrṇaṃ peyamevaṃ balārthinā/ svayaṃguptāphalairyuktaṃ māṣasūpaṃ pibennaraḥ//

Su.4.26.35 guptāphalaṃ gokṣurakācca bījaṃ tathoccaṭāṃ gopayasā vipācya/ khajāhataṃ śarkarayā ca yuktaṃ pītvā naro hṛṣyati sarvarātram//

Su.4.26.36 māṣān vidārīmapi soccaṭāṃ ca kṣīre gavāṃ kṣaudraghṛtopapannām/ pītvā naraḥ śarkarayā suyuktāṃ kuliṅgavaddhṛṣyati sarvarātram//

Su.4.26.37 gṛṣṭīnāṃ vṛddhavatsānāṃ māṣaparṇabhṛtāṃ gavām/ yat kṣīraṃ tat praśaṃsanti balakāmeṣu jantuṣu//

Su.4.26.38 kṣīramāṃsagaṇāḥ sarve kākolyādiśca pūjitaḥ/ vājīkaraṇahetorhi tasmāttuttu prayojayet//

Su.4.26.39 ete vājīkarā yogāḥ prītyapatyabalapradāḥ/ sevyā viśuddhopacitadehaiḥ kālādyapekṣayā//

iti suśrutasaṃhitāyāṃ kṣīṇabalīyavājīkaraṇacikitsitaṃ nāma ṣaḍviṃśo+adhyāyaḥ //26//