aṣṭaviṃśatitamo+adhyāyaḥ/

Su.4.28.1 athāto medhāyuṣkāmīyaṃ rasāyanacikitsitaṃ vyākhyāsyāmaḥ//

Su.4.28.2 yathovāca bhagavān dhanvanatariḥ//

Su.4.28.3 medhāyuḥkāmaḥ śvetāvalgujaphalānyātapapariśuṣkāṇyādāya sūkṣmacūrṇāni kṛtvā guḍena sahāloḍya snehakumbhe saptarātraṃ dhānyarāśau nidadhyāt, saptarātrāduddhṛtya hṛtadoṣasya yathābalaṃ piṇḍaṃ prayacchedanudite sūrye, uṣṇodakaṃ cānupibet; bhallātakavidhānavaccāgārapraveśaḥ, jīrṇauṣadhaścāparāhṇe himābhiradbhiḥ pariṣiktagātraḥ śālīnāṃ ṣaṣṭikānāṃ ca payasā śarkarāmadhureṇaudanamaśnīyāt; evaṃ ṣaṇmāsānupayujya vigatapāpmā balavarṇopetaḥ śrutanigādī smṛtimānarogo varṣaśatāyurbhavati/ kuṣṭhinaṃ pāṇḍurogiṇamudariṇaṃ vā kṛṣṇāyā gormūtreṇāloḍyārdhapalikaṃ piṇḍaṃ vigatalauhitye savitari pāyayet, parāhṇe cālavaṇenāmalakayūṣeṇa sarpiṣmantamodanamaśnīyāt, evaṃ māsamupayujya smṛtimānarogo varṣaśatāyurbhavati/ eṣaevopayogaścitrakamūlānāṃ rajanyāśca; citrakamūle viśeṣo dvipalikaṃ piṇḍaṃ paraṃ pramāṇaṃ, śeṣaṃ pūrvavat//

Su.4.28.4 hṛtadoṣa eva pratisaṃsṛṣṭabhakto yathākramamāgāraṃ praviśya maṇḍūkaparṇīsvarasamādāya sahasrasaṃpātābhihutaṃ kṛtvā yathābalaṃ payasā++āloḍya pibet payo+anupānaṃ vā, tasyāṃ jīrṇāyāṃ yavānnaṃ payasopayuñjīta; tilairvā saha bhakṣayettrīn māsān payo+anupānaṃ, jīrṇe payaḥ sarpirodana ityāhāraḥ; evamupayuñjāno brahmavarcasī śrutanigādī bhavati varṣaśatamāyuravāpnoti/ trirātropoṣitaśca trirātramenāṃ bhakṣayet, trirātrādūrdhvaṃ payaḥ sarpiriti copayuñjīta/ bilvamātraṃ piṇḍaṃ vā payasā++āloḍya pibet, evaṃ dvādaśarātramupayujya medhāvī varṣaśatāyurbhavati//

Su.4.28.5 hṛtadoṣa evāgāraṃ praviśya pratisaṃsṛṣṭabhakto brāhmīsvarasamādāya sahasrasaṃpātābhihutaṃ kṛtvā yathābalampayuñjīta, jīrṇauṣadhaścāparāhṇe yavāgūmalavaṇaṃ pibet, kṣīrasātmyo vā payasā bhuñjīta, evaṃ saptarātramupayujya brahmavarcasī medhāvī bhavati, dvitīyaṃ saptarātramupayujya granthamīpsitamutpādayati naṣṭaṃ cāsya prādurbhavati, tṛtīyaṃ saptarātramupayujya dviruccāritaṃ śatamapyavadhārayati, evamekaviṃśatirātramupayujyālakṣmīrapakrāmati; mūrtimatī cainaṃ vāgdevyanupraviśati, sarvāścainaṃ śrutaya upatiṣṭhanti, śrutadharaḥ pañcavarṣaśatāyurbhavati//

Su.4.28.6 brāhmīsvarasaprasthadvaye ghṛtaprasthaṃ viḍaṅgataṇḍulānāṃ kuḍavaṃ dve dve pale vacāmṛtayordvādaśa harītakyāmalakabibhītakāni ślakṣṇapiṣṭānyāvāpyaikadhyaṃ sādhayitvā svanuguptaṃ nidadhyāt, tataḥ pūrvavidhānena mātrāṃ yathābalamupayuñjīta, jīrṇe payaḥ sarpirodana ityāhāraḥ, pūrvavaccātra parīhāraḥ, etenordhvamadhastiryak kṛmayo niṣkrāmanti, alakṣmīrapakrāmati, puṣkaravarṇaḥ sthiravayāḥ śrutanigādī trivarṣaśatāyurbhavati; etadeva kuṣṭhaviṣamajvarāpasmāronmādaviṣabhūtagraheṣvanyeṣu ca mahāvyādhiṣu saṃśodhanamādiśanti//

Su.4.28.7 hṛtadoṣa evāgāraṃ praviśya haimavatyā vacāyāḥ piṇḍamāmalakamātramabhihutaṃ payasā++āloḍya pibet, jīrṇe payaḥ sarpirodana ityāhāraḥ, evaṃ dvādaśarātramupayuñjīta, tato+asya śrotraṃ vivriyate, dvirabhyāsāt smṛtimān bhavati, trirabhyāsācchrutamādatte, caturdvādaśarātramupayujya sarvaṃ tarati kilbiṣaṃ, tārkṣyadarśanamutpadyate, śatāyuśca bhavati/ dve dve pale itarasyā vacāyā viṣkvāthya pibet payasā, samānaṃ bhojanaṃ, samāḥ pūrveṇāśiṣaśca//

Su.4.28.8 vacāśatapākaṃ vā sarpirdroṇamupayujya pañcavarṣaśatāyurbhavati, galagaṇḍāpacīślīpadasvaramedāṃścāpahantīti//

Su.4.28.9 ata ūrdhvaṃ pravakṣyāmi āyuṣkāmarasāyanam/ mantrauṣadhasamāyuktaṃ saṃvatsaraphalapradam//

Su.4.28.10 bilvasya cūrṇaṃ puṣye tu hutaṃ vārān sahasraśaḥ/ śrīsūktena naraḥ kalye sasuvarṇaṃ dine dine//

Su.4.28.11 sarpirmdhuyutaṃ lihyādalakṣmīnāśanaṃ param/ tvacaṃ vihāya bilvasya mūlakvāthaṃ dine dine//

Su.4.28.12 prāśnīyāt payasā sārdhaṃ snātvā hutvā samāhitaḥ/ daśasāhassramāyuṣyaṃ smṛtaṃ yuktarathaṃ bhavet//

Su.4.28.13 hutvā bisānāṃ kvāthaṃ tu madhulājaiśca saṃyutam/ amoghaṃ śatasāhasraṃ yuktaṃ yuktarathaṃ smṛtam//

Su.4.28.14 suvarṇaṃ padmabījāni madhu lājāḥ priyaṅgavaḥ/ gavyena payasā pītamalakṣmīṃ pratibedhayet//

Su.4.28.15 nīlotpaladalakvātho gavyena payasā śṛtaḥ/ sasuvarṇastilaiḥ sārdhamalakṣmīnāśanaḥ smṛtaḥ//

Su.4.28.16 gavyaṃ payaḥ suvarṇaṃ ca madhūcchiṣṭaṃ ca mākṣikam/ pītaṃ śatasahasrābhihutaṃ yuktarathaṃ smṛtam//

Su.4.28.17 vacāghṛtasuvarṇaṃ ca bilvacūrṇamiti trayam/ medhyamāyuṣyamārogyapuṣṭisaubhāgyavardhanam//

Su.4.28.18 vāsāmūlatulākvāthe tailamāvāpya sādhitam/ hutvā sahasramaśnīyānmedhyamāyuṣyamucyate//

Su.4.28.19 yāvakāṃstāvakān khādedabhibhūya yavāṃstathā/ pippalīmadhusaṃyuktān śikṣā caraṇavadbhavet//

Su.4.28.20 madhvāmalakacūrṇāni suvarṇamiti ca trayam/ prāśyāriṣṭagṛhīto+api mucyate prāṇasaṃśayāt//

Su.4.28.21 śatāvarīghṛtaṃ samyagupayuktaṃ dine dine/ sakṣaudraṃ sasuvarṇaṃ ca narendraṃ sthāpayedvaśe//

Su.4.28.22 gocandanā mohanikā madhukaṃ mākṣikaṃ madhu/ suvarṇamiti saṃyogaḥ peyaḥ saubhāgyamicchatā//

Su.4.28.23 padmanīlotpalakvāthe yaṣṭīmadhukasaṃyute/ sarpirāsāditaṃ gavyaṃ sasuvarṇaṃ sadā paibet//

Su.4.28.24 payaścānupibet siddhaṃ teṣāmeva samudbhave/ alakṣmīghnaṃ sadā++āyuṣyaṃ rājyāya subhagāya ca//

Su.4.28.25 yatra nodīrito mantro yogeṣveteṣu sādhane/ śabditā tatra sarvatra gāyatrī tripadā bhavet//

Su.4.28.26 pāpmānaṃ nāśayantyetā dadyuścauṣadhayaḥ śriyam/ kuryurnāgabalaṃ cāpi manuṣyamamaropamam//

Su.4.28.27 satatādhyayanaṃ vādaḥ paratantrāvalokanam/ tadvidyācāryasevā ca buddhimedhākaro guṇaḥ(gaṇaḥ)//

Su.4.28.28 āyuṣyaṃ bhojanaṃ jīrṇe vegānāṃ cāvidhāraṇam/ brahmacaryamahiṃsā ca sāhasānāṃ ca varjanam//

iti suśrutasaṃhitāyāṃ cikitsāsthāne medhāyuṣkāmīyaṃ rasāyanaṃ nāmāṣṭāviṃśo+adhyāyaḥ //28//