ekonatriṃśattamo+adhyāyaḥ/

Su.4.29.1 athātaḥ svabhāvavyādhipratiṣedhanīyaṃ rasāyanaṃ vyākhyāsyāmaḥ//

Su.4.29.2 yathovāca bhagavān dhanvantariḥ//

Su.4.29.3 brahmādayo+asṛjan pūrvamamṛtaṃ somasaṃjñitam/ jarāmṛtyuvināśāya vidhānaṃ tasya vakṣyate//

Su.4.29.4 eka eva khalu bhagavān somaḥ sthānanāmākṛtivīryaviśeṣaiścaturviṃśatidhā bhidyate//

Su.4.29.5 aṃśumān muñjavāṃścaiva candramā rajataprabhaḥ/ dūrvāsomaḥ kanīyāṃśca śvetākṣaḥ kanakaprabhaḥ//

Su.4.29.6 pratānavāṃstālavṛntaḥ karavīro+aṃśavānapi/ svayaṃprabho mahāsomo yaścāpi garuḍāhṛtaḥ//

Su.4.29.7 gāyatrastraiṣṭubhaḥ pāṅkto jāgataḥ śākvarastathā/ agniṣṭomo raivataśca yathokta iti saṃjñitaḥ//

Su.4.29.8 gāyatryā tripadā yukto yaścoḍupatirucyate/ ete somāḥ samākhyātā vedoktairnāmabhiḥ śubhaiḥ//

Su.4.29.9 sarveṣāmeva caiteṣāmeko vidhirupāsane/ sarve tulyaguṇāścaiva vidhānaṃ teṣu vakṣyate//

Su.4.29.10 ato+anyatamaṃ somamupayuyukṣuḥ sarvopakaraṇaparicārakopetaḥ praśaste deśe trivṛtamāgāraṃ kārayitvā hṛtadoṣaḥ pratisaṃsṛṣṭabhaktaḥ praśasteṣu tithikaraṇamuhūrtanakṣatreṣu aṃśumantamādāyādhvarakalpenāhṛtamabhiṣutamabhihutaṃ cāntarāgāre kṛtamaṅgalasvastivācanaḥ somakandaṃ suvarṇasūcyā vidārya payo gṛhṇīyāt sauvarṇe (rājate vā) pātre+añjalimātraṃ, tataḥ sakṛdevopayuñjīta nāsvādayan, tata upaspṛśya śeṣamapsvavasādya yamaniyamābhyāmātmānaṃ saṃyojya vāgyato+abhyantarataḥ suhṛdbhirupāsyamāno viharet//

Su.4.29.11 rasāyanaṃ pītavāṃstu nivāte tanmanāḥ śuciḥ/ āsīta tiṣṭhet krāmecca na kathaṃcana saṃviśet//

Su.4.29.12 sāyaṃ vā bhuktavānupaśrutaśāntiḥ kuśaśayyāyāṃ kṛṣṇājinottarāyāṃ suhṛdbhirupāsyamānaḥ śayīta, tṛṣito vā śītodakamātrāṃ pibet (aśanāyito vā kṣīraṃ); tataḥ prātarutthāyopaśrutaśāntiḥ kṛtamaṅgalo gāṃ spṛṣṭvā tatahaivāsīta, tasya jīrṇe some chardirutpadyate, tataḥ śoṇitāktaṃ kṛmivyāmiśraṃ charditavate sāyaṃ śṛtaśītaṃ kṣīraṃ vitaret; tatastṛtīye+ahani kṛmivyāmiśramatisāryate, sa tenāniṣṭapratigrahabhuktaprabhṛtibhirviśeṣairvinirmuktaḥ śuddhatanurbhavati, tataḥ sāyaṃ snātāya pūrvavadeva kṣīraṃ vitaret, kṣaumavastrāstṛtāyāṃ cainaṃ śayyāyāṃ śāyayet; tataścaturthe+ahani tasya śvayathurutpadyate, tataḥ sarvāṅgebhyaḥ kṛmayo niṣkrāmanti, tadahaśca śayyāyāṃ pāṃśubhiravakīryamāṇaḥ śayīta, tataḥ sāyaṃ pūrvavadeva kṣīraṃ vitaret; evaṃ pañcamaṣaṣṭhayordivasayorvarteta, kevalamubhayakālamasmai kṣīraṃ vitaret; tataḥ saptame+ahani nirmāṃsastvagasthibhūtaḥ kevalaṃ somaparigrahādevocchvasiti, tadahaśca kṣīreṇa sukhoṣṇena pariṣicya tilamadhukacandanānuliptadehaṃ payaḥ pāyayet; tato+aṣṭame+ahani prātareva kṣīrapariṣiktaṃ candanapradigdhāgātraṃ payaḥ pāyayitvā pāṃśuśayyāṃ samutsṛjya kṣaumavastrāstṛtāyāṃ śayyāyāṃ śāyayet, tato+asya māṃsamāpyāyyate, tvak cāvadalati, dantanakharomāṇi cāsya patanti; tasya navamadivasāt prabhṛtyaṇutailābhyaṅgaḥ somavalkakaṣāyapariṣekaḥ; tato daśame+ahanyetadeva vitaret, tato+asya tvak sthiratāmupaiti; evamekādaśadvādaśayorvarteta; tatastrayodaśāt prabhṛti somavalkakaṣāyapariṣekaḥ, evamāṣoḍaśādvarteta; tataḥ saptadaśāṣṭādaśayordivasayordaśanā jāyante śikhariṇaḥ snigdhavajravaidūryasphaṭikaprakāśāḥ samāḥ sthirāḥ sahiṣṇavaḥ, tadā prabhṛti cānavaiḥ śālitaṇḍulaiḥ kṣīrayavāgūmupaseveta yāvat pañcaviṃśatiriti; tato+asmai dadyācchālyodanaṃ mṛdūbhayakālaṃ payasā, tato+asya nakhā jāyante vidrumendragopakataruṇādityaprakāśāḥ, sthirāḥ snigdhā lakṣaṇasaṃpannāḥ keśāśca sūkṣmā jāyante, tvak ca nīlotpalātasīpuṣpavaidūryaprakāśā; ūrdhvaṃ ca māsāt keśān vāpayet, vāpayitvā cośīracandanakṛṣṇatilakalkaiḥ śiraḥ pradihyāt payasā vā snāpayet; tato+asyānantaraṃ saptarātrāt keśā jāyante bhramarāñjananibhāḥ kuñcitāḥ sthirāḥ snigdhāḥ; tatastrirātrāt prathamāvasathaparisarānniṣkramya muhūrtaṃ sthitvā punarevāntaḥ praviśet, tato+asya balātailamabhyaṅgārthe+avacāryaṃ, yavapiṣṭamudvartanārthe, sukhoṣṇaṃ ca payaḥ pariṣekārthe, ajakarṇakaṣāyamutsādanārthe, sośīraṃ kūpodakaṃ snānārthe, candanamanulepārthe, āmalakarasavimiśrāścāsya yūṣasūpavikalpāḥ, kṣīramadhukasiddhaṃ ca kṛṣṇatilamavacāraṇārthe, evaṃ daśarātraṃ; tato+anyaddaśarātraṃ dvitīye parisare varteta; tatastṛtīye parisare sthirīkurvannātmānamanyaddaśarātramāsīta, kiñcidātapapavanān vā seveta, punaścāntaḥ praviśet, na cātmānamādarśe+apsu vā nirīkṣeta rūpaśālitvāt; tato+anyaddaśarātraṃ krodhādīn pariharet, evaṃ sarveṣāmupayogavikalpaḥ/ viśeṣatastu vallīpratānakṣupakādayaḥ somā brāhmaṇakṣatriyavaiśyairbhakṣayitavyāḥ/ teṣāṃ tu pramāṇamardhacatuṣkamuṣṭayaḥ//

Su.4.29.13 aṃśumantaṃ sauvarṇe pātre+abhiṣuṇuyāt, candramasaṃ rājate; tāvupayujyāṣṭaguṇamaiśvaryamavāpyeśānaṃ devamanupraviśati, śeṣāṃstu tāmramaye mṛnmaye vā rohite vā carmaṇi vitate; śūdravarjaṃ tribhirvarṇaiḥ somā upayoktavyāḥ/ tataścaturthe māse paurṇamāsyāṃ śucau deśe brāhmaṇānarcayitvā kṛtamaṅgalo niṣkramya yathoktaṃ vrajediti//

Su.4.29.14 oṣadhīnāṃ patiṃ somamupayujya vicakṣaṇaḥ/ daśavarṣasahasrāṇi navāṃ dhārayate tanum//

Su.4.29.15 nāgnirna toyaṃ na viṣaṃ na śastraṃ nāstrameva ca/ tasyālamāyuḥkṣapaṇe samarthāni bhavanti//

Su.4.29.16 bhadrāṇāṃ ṣaṣṭivarṣāṇāṃ prasrutānāmanekadhā/ kuñjarāṇāṃ sahasrasya balaṃ samadhigacchati//

Su.4.29.17 kṣīrodaṃ śakrasadanamuttarāṃśca kurūnapi/ yatrecchati sa gantuṃ vā tatrāpratihatā gatiḥ//

Su.4.29.18 kandarpa iva rūpeṇa kāntyā candra ivāparaḥ/ prahlādayati bhūtānāṃ manāṃsi sa mahādyutiḥ//

Su.4.29.19 sāṅgopāṅgāṃśca nikhilān vedān vindati tattvataḥ/ caratyamoghasaṅkalpo devavaccākhilaṃ jagat//

Su.4.29.20 sarveṣāmeva somānāṃ patrāṇi daśa pañca ca/ tāni śukle ca kṛṣṇe ca jāyante nipatanti ca//

Su.4.29.21 ekaikaṃ jāyate patraṃ somasyāharahastadā/ śuklasya paurṇamāsyāṃ tu bhavet pañcadaśacchadaḥ//

Su.4.29.22 śīryate patramekaikaṃ divase divase punaḥ/ kṛṣṇapakṣakṣaye cāpi latā bhavati kevalā//

Su.4.29.23 aṃśumānājyagandhastu kandavān rajataprabhaḥ/ kadalyākārakandastu muñjavāṃllaśunacchadaḥ//

Su.4.29.24 candramāḥ kanakābhāso jale carati sarvadā/ garuḍāhṛtanāmā ca śvetākṣaścāpi pāṇḍurau//

Su.4.29.25 sarpanirmokasadṛśau tau vṛkṣāgrāvalambinau/ tathā+anye maṇḍalaiścitraiścitritā iva bhānti te//

Su.4.29.26 sarva eva tu vijñeyāḥ somāḥ pañcadaśacchadāḥ/ kṣīrakandalatāvantaḥ patrairnānāvidhaiḥ smṛtāḥ//

Su.4.29.27 himavatyarbude sahye mahendre malaye tathā/ śrīparvate devagirau girau devasahe tathā//

Su.4.29.28 pāriyātre ca vindhye ca devasunde hrade tathā/ uttareṇa vitastāyāḥ pravṛddhā ye mahīdharāḥ//

Su.4.29.29 haṣṭhavat plavate tatra candramāḥ somasattamaḥ/ tasyoddeśeṣu cāpyanti muñjavānaṃśumānapi//

Su.4.29.30 tasyoddeśeṣu cāpyasti muñjavānaṃśumānapi/ kāśmīreṣu saro divyaṃ nāmnā kṣudrakamānasam//

Su.4.29.31 gāyatrastraiṣṭubhaḥ pāṅkto jāgataḥ śākvarastathā/ atra santyapare cāpi somāḥ somasamaprabhāḥ//

Su.4.29.32 yaiścātra mandabhāgyaiste bhiṣajaścāpamānitāḥ/ na tān paśyantyadharmiṣṭhāḥ kṛtaghnāścāpi mānavāḥ/ bheṣajadveṣiṇaścāpi brāhmaṇadveṣiṇastathā//

iti suśrutasaṃhitāyāṃ cikitsāsthāne svabhāvavyādhipratiṣedhanīyaṃ rasāyanacikitsitaṃ nāmaikonatriṃśo+adhyāyaḥ //29//