triṃśattamo+adhyāyaḥ/
Su.4.30.1 athāto nivṛttasantāpīyaṃ †rasāyanaṃ vyākhyāsyāmaḥ//
Su.4.30.2 yathovāca bhagavān dhanvantariḥ//
Su.4.30.3 yathā nivṛttasantāpā modante divi devatāḥ/ tathauṣadhīrimāḥ prāpya modante bhuvi mānavāḥ//
Su.4.30.4 atha khalu sapta puruṣā rasāyanaṃ nopayuñjīran; tadyathā anātmavānalaso daridraḥ pramādī vyasanīpāpakṛd bheṣajāpamānī ceti/ saptabhireva kāraṇairna saṃpadyate; tadyathā ajñānādanārambhādasthiracittatvāddāridvyādanāyattatvādadharmādauṣadhālābhācceti†//
Su.4.30.5 athauṣadhīvyākhyāsyāmaḥ tatrājagarī, śvetakāpotī, kṛṣṇakāpotī, gonasī, vārāhī, kanyā, chatrā, aticchatrā, kareṇuḥ, ajā, cakrakā, ādityaparṇī, brahmasuvarcalā, śrāvaṇī, mahāśrāvaṇī, golomī, ajalomī, mahāvegavatī, cetyaṣṭādaśa somasamavīryā mahauṣadhayo vyākhyātāḥ/ tāsāṃ somavat kriyāśīḥstutayaḥ śāstre+abhihitāḥ/ tāsāmāgāre+abhihutānāṃ yāḥ kṣīravatyastāsāṃ kṣīrakuḍavaṃ †sakṛdevopayuñjīta, yāstvakṣīrā mūlavatyastāsāṃ pradeśinīpramāṇāni trīṇi kāṇḍāni pramāṇamupayoge, śvetakāpotī samūlapatr↠bhakṣayitavyā, gonasyajagarīkṛṣṇakāpotīnāṃ sanakhamuṣṭiṃ khaṇḍaśaḥ kalpayitvā kṣīreṇa vipācya parisrāvyābhighāritamabhihutaṃ ca sakṛdevopayuñjīta, cakrakāyāḥ payaḥ sakṛdeva, brahmasuvarcalā saptarātramupayoktavyā bhakṣyakalpena, śeṣāṇāṃ pañca pañca palāni kṣīrāḍhakakvathitāni prasthe+avaśiṣṭe+avatārya parisrāvya sakṛdevopayuñjīta/ somavadāhāravihārau vyākhyātau, kevalaṃ navanītamabhyaṅgārthe, śeṣaṃ somavadānirgamāditi//
Su.4.30.6 bhavanti cātra yuvānaṃ siṃhavikrāntaṃ kāntaṃ śrutanigādinam/ kuryuretāḥ krameṇaiva dvisahasrāyuṣaṃ naram//
Su.4.30.7 aṅgadī kuṇḍalī maulī divyasrakcandanāmbaraḥ/ caratyamoghasaṅkalpo nabhasyambudadurgame//
Su.4.30.8 vrajanti pakṣiṇo yena jalalambāśca toyadāḥ/ gatiḥ sauṣadhisiddhasya somasiddhe †gatiḥ parā//
Su.4.30.9 atha vakṣyāmi vijñānamauṣadhīnāṃ pṛthak pṛthak/ maṇḍalaiḥ kapilaiścitraiḥ sarpābhā pañcaparṇinī//
Su.4.30.10 pañcāratnipramāṇā ca vijñeyā+ajagarī budhaiḥ/ niṣpatrā kanakābhāsā mūle dvyaṅgulasaṃmitā//
Su.4.30.11 sarpākārā lohitāntā śvetakāpotirucyate/ dviparṇinīṃ mūlabhavāmaruṇāṃ kṛṣṇamaṇḍalām//
Su.4.30.12 dvyaratnimātrāṃ jānīyādgonasīṃ gonasākṛtim/ sakṣīrāṃ romaśāṃ mṛdvīṃ rasenekṣurasopamām//
Su.4.30.13 evaṃrūparasāṃ cāpi kṛṣṇakāpotimādiśet/ kṛṣṇasarpasvarūpeṇa vārāhī kandasaṃbhavā//
Su.4.30.14 ekapatrā mahāvīryā bhinnāñjanasamaprabhā/ chatrāticchatrake vidyādrakṣoghne kandasaṃbhave//
Su.4.30.15 jarāmṛtyunivāriṇyau śvetakāpotisaṃsthite/ kāntairdvādaśabhiḥ patrairmayūrāṅgaruhopamaiḥ//
Su.4.30.16 kandajā kāñcanakṣīrī kanyā nāma mahauṣadhī/ kareṇuḥ subahukṣīrā kandena gajarūpiṇī//
Su.4.30.17 hastikarṇapalāśasya tulyaparṇā dviparṇinī/ ajāstanābhakandā tu sakṣīrā śruparūpiṇī//
Su.4.30.18 ajā mahauṣadhī jñeyā śaṅkhakundendupāṇḍurā/ śvetāṃ vicitrakusumāṃ kākādanyā samāṃ kṣupām//
Su.4.30.19 †cakrakāmoṣadhīṃ vidyājjarāmṛtyunivāriṇīm/ mūlinī pañcabhiḥ patraiḥ suraktāṃśukakomalaiḥ//
Su.4.30.20 ādityaparṇinī jñeyā sadā++ādityānuvartinī/ kanakābhā jalānteṣu sarvataḥ parisarpati//
Su.4.30.21 sakṣīrā padminīprakhyā devī brahmasuvarcalā/ aratnimātrakṣupakā patrairdvyaṅgulasaṃmitaiḥ//
Su.4.30.22 puṣpairnīlotpalākāraiḥ phalaiścāñjanasannibhaiḥ/ śrāvaṇī mahatī jñeyā kanakābhā payasvinī//
Su.4.30.23 śrāvaṇī pāṇḍurābhāsā mahāśrāvaṇilakṣaṇā/ golomī cājalomī ca romaśe kandasaṃbhave//
Su.4.30.24 haṃsapādīva vicchinnaiḥ patrairmūlasamudbhavaiḥ/ athavā śaṅkhapuṣpyā ca samānā sarvarūpataḥ//
Su.4.30.25 vetena mahatā++āviṣṭā sarpanirmokasannibhā/ eṣā vegavatī nāma jāyate hyambudakṣaye//
Su.4.30.26 saptādau sarparūpiṇyo hyauṣadhyo yāḥ prakīrtitāḥ/ tāsāmuddharaṇaṃ kāryaṃ mantreṇānena sarvadā//
Su.4.30.27 mahendrarāmakṛṣṇānāṃ brāhmaṇānāṃ gavāmapi/ tapasā tejasā vā+api praśāmyadhvaṃ śivāya vai//
Su.4.30.28 natreṇānena matimān sarvā evābhimantrayet/ aśraddadhānairalasaiḥ kṛtaghnaiḥ pāpakarmabhiḥ//
Su.4.30.29 naivāsādayituṃ śakyāḥ somāḥ somasamāstathā/ pītāvaśeṣamamṛtaṃ devairbrahmapurogamaiḥ//
Su.4.30.30 nihitaṃ somavīryāsu some cāpyoṣadhīpatau/ devasunde hradavare tathā sindhau mahānade//
Su.4.30.31 dṛśyate ca jalānteṣu medhyā brahmasuvarcalā/ ādityaparṇinī jñeyā tathaiva himasaṃkṣaye//
Su.4.30.32 dṛśyate+ajagarī nityaṃ gonasī cāmbudāgame/ kāśmīreṣu saro divyaṃ nāmnā kṣudrakamānasam//
Su.4.30.33 kareṇustatra kanyā ca chatrāticchatrake tathā/ golomī cājalomī ca mahatī śrāvaṇī tathā//
Su.4.30.34 vasante kṛṣṇasarpākhyā gonasī ca pradṛśyate/ kauśikīṃ saritaṃ tīrtvā sañjayantyāstu pūrvataḥ//
Su.4.30.35 kṣitipradeśo valmīkairācito yojanatrayam/ vijñeyā tatra kāpotī śvetā valmīkamūrdhasu//
Su.4.30.36 malaye nalasetau ca vegavatyauṣadhī dhruvā/ kārtikyāṃ paurṇamāsyāṃ ca bhakṣayettāmupoṣitaḥ†//
Su.4.30.37 somavaccātra varteta phalaṃ tāvacca kīrtitam/ sarvā viceyāstvopadhyaḥ somāścāpyarbude girau//
Su.4.30.38 sa śṛṅgairdevacaritairambudānīkabhedibhiḥ/ vyāptastīrthaiśca vikhyātaiḥ siddharṣisurasevitaiḥ//
Su.4.30.39 guhābhirbhīmarūpābhiḥ siṃhonnāditakukṣibhiḥ/ vividhairdhātubhiścitraiḥ sarvatraivopaśobhitaḥ//
Su.4.30.40 nadīṣu śaileṣu saraḥsu cāpi puṇyeṣvaraṇyeṣu tathā++āśrameṣu/ sarvatra sarvāḥ parimārgitavyāḥ sarvatra bhūmirhi vasūni dhatte//