triṃśattamo+adhyāyaḥ/

Su.4.30.1 athāto nivṛttasantāpīyaṃ rasāyanaṃ vyākhyāsyāmaḥ//

Su.4.30.2 yathovāca bhagavān dhanvantariḥ//

Su.4.30.3 yathā nivṛttasantāpā modante divi devatāḥ/ tathauṣadhīrimāḥ prāpya modante bhuvi mānavāḥ//

Su.4.30.4 atha khalu sapta puruṣā rasāyanaṃ nopayuñjīran; tadyathā anātmavānalaso daridraḥ pramādī vyasanīpāpakṛd bheṣajāpamānī ceti/ saptabhireva kāraṇairna saṃpadyate; tadyathā ajñānādanārambhādasthiracittatvāddāridvyādanāyattatvādadharmādauṣadhālābhācceti//

Su.4.30.5 athauṣadhīvyākhyāsyāmaḥ tatrājagarī, śvetakāpotī, kṛṣṇakāpotī, gonasī, vārāhī, kanyā, chatrā, aticchatrā, kareṇuḥ, ajā, cakrakā, ādityaparṇī, brahmasuvarcalā, śrāvaṇī, mahāśrāvaṇī, golomī, ajalomī, mahāvegavatī, cetyaṣṭādaśa somasamavīryā mahauṣadhayo vyākhyātāḥ/ tāsāṃ somavat kriyāśīḥstutayaḥ śāstre+abhihitāḥ/ tāsāmāgāre+abhihutānāṃ yāḥ kṣīravatyastāsāṃ kṣīrakuḍavaṃ sakṛdevopayuñjīta, yāstvakṣīrā mūlavatyastāsāṃ pradeśinīpramāṇāni trīṇi kāṇḍāni pramāṇamupayoge, śvetakāpotī samūlapatrā bhakṣayitavyā, gonasyajagarīkṛṣṇakāpotīnāṃ sanakhamuṣṭiṃ khaṇḍaśaḥ kalpayitvā kṣīreṇa vipācya parisrāvyābhighāritamabhihutaṃ ca sakṛdevopayuñjīta, cakrakāyāḥ payaḥ sakṛdeva, brahmasuvarcalā saptarātramupayoktavyā bhakṣyakalpena, śeṣāṇāṃ pañca pañca palāni kṣīrāḍhakakvathitāni prasthe+avaśiṣṭe+avatārya parisrāvya sakṛdevopayuñjīta/ somavadāhāravihārau vyākhyātau, kevalaṃ navanītamabhyaṅgārthe, śeṣaṃ somavadānirgamāditi//

Su.4.30.6 bhavanti cātra yuvānaṃ siṃhavikrāntaṃ kāntaṃ śrutanigādinam/ kuryuretāḥ krameṇaiva dvisahasrāyuṣaṃ naram//

Su.4.30.7 aṅgadī kuṇḍalī maulī divyasrakcandanāmbaraḥ/ caratyamoghasaṅkalpo nabhasyambudadurgame//

Su.4.30.8 vrajanti pakṣiṇo yena jalalambāśca toyadāḥ/ gatiḥ sauṣadhisiddhasya somasiddhe gatiḥ parā//

Su.4.30.9 atha vakṣyāmi vijñānamauṣadhīnāṃ pṛthak pṛthak/ maṇḍalaiḥ kapilaiścitraiḥ sarpābhā pañcaparṇinī//

Su.4.30.10 pañcāratnipramāṇā ca vijñeyā+ajagarī budhaiḥ/ niṣpatrā kanakābhāsā mūle dvyaṅgulasaṃmitā//

Su.4.30.11 sarpākārā lohitāntā śvetakāpotirucyate/ dviparṇinīṃ mūlabhavāmaruṇāṃ kṛṣṇamaṇḍalām//

Su.4.30.12 dvyaratnimātrāṃ jānīyādgonasīṃ gonasākṛtim/ sakṣīrāṃ romaśāṃ mṛdvīṃ rasenekṣurasopamām//

Su.4.30.13 evaṃrūparasāṃ cāpi kṛṣṇakāpotimādiśet/ kṛṣṇasarpasvarūpeṇa vārāhī kandasaṃbhavā//

Su.4.30.14 ekapatrā mahāvīryā bhinnāñjanasamaprabhā/ chatrāticchatrake vidyādrakṣoghne kandasaṃbhave//

Su.4.30.15 jarāmṛtyunivāriṇyau śvetakāpotisaṃsthite/ kāntairdvādaśabhiḥ patrairmayūrāṅgaruhopamaiḥ//

Su.4.30.16 kandajā kāñcanakṣīrī kanyā nāma mahauṣadhī/ kareṇuḥ subahukṣīrā kandena gajarūpiṇī//

Su.4.30.17 hastikarṇapalāśasya tulyaparṇā dviparṇinī/ ajāstanābhakandā tu sakṣīrā śruparūpiṇī//

Su.4.30.18 ajā mahauṣadhī jñeyā śaṅkhakundendupāṇḍurā/ śvetāṃ vicitrakusumāṃ kākādanyā samāṃ kṣupām//

Su.4.30.19 cakrakāmoṣadhīṃ vidyājjarāmṛtyunivāriṇīm/ mūlinī pañcabhiḥ patraiḥ suraktāṃśukakomalaiḥ//

Su.4.30.20 ādityaparṇinī jñeyā sadā++ādityānuvartinī/ kanakābhā jalānteṣu sarvataḥ parisarpati//

Su.4.30.21 sakṣīrā padminīprakhyā devī brahmasuvarcalā/ aratnimātrakṣupakā patrairdvyaṅgulasaṃmitaiḥ//

Su.4.30.22 puṣpairnīlotpalākāraiḥ phalaiścāñjanasannibhaiḥ/ śrāvaṇī mahatī jñeyā kanakābhā payasvinī//

Su.4.30.23 śrāvaṇī pāṇḍurābhāsā mahāśrāvaṇilakṣaṇā/ golomī cājalomī ca romaśe kandasaṃbhave//

Su.4.30.24 haṃsapādīva vicchinnaiḥ patrairmūlasamudbhavaiḥ/ athavā śaṅkhapuṣpyā ca samānā sarvarūpataḥ//

Su.4.30.25 vetena mahatā++āviṣṭā sarpanirmokasannibhā/ eṣā vegavatī nāma jāyate hyambudakṣaye//

Su.4.30.26 saptādau sarparūpiṇyo hyauṣadhyo yāḥ prakīrtitāḥ/ tāsāmuddharaṇaṃ kāryaṃ mantreṇānena sarvadā//

Su.4.30.27 mahendrarāmakṛṣṇānāṃ brāhmaṇānāṃ gavāmapi/ tapasā tejasā vā+api praśāmyadhvaṃ śivāya vai//

Su.4.30.28 natreṇānena matimān sarvā evābhimantrayet/ aśraddadhānairalasaiḥ kṛtaghnaiḥ pāpakarmabhiḥ//

Su.4.30.29 naivāsādayituṃ śakyāḥ somāḥ somasamāstathā/ pītāvaśeṣamamṛtaṃ devairbrahmapurogamaiḥ//

Su.4.30.30 nihitaṃ somavīryāsu some cāpyoṣadhīpatau/ devasunde hradavare tathā sindhau mahānade//

Su.4.30.31 dṛśyate ca jalānteṣu medhyā brahmasuvarcalā/ ādityaparṇinī jñeyā tathaiva himasaṃkṣaye//

Su.4.30.32 dṛśyate+ajagarī nityaṃ gonasī cāmbudāgame/ kāśmīreṣu saro divyaṃ nāmnā kṣudrakamānasam//

Su.4.30.33 kareṇustatra kanyā ca chatrāticchatrake tathā/ golomī cājalomī ca mahatī śrāvaṇī tathā//

Su.4.30.34 vasante kṛṣṇasarpākhyā gonasī ca pradṛśyate/ kauśikīṃ saritaṃ tīrtvā sañjayantyāstu pūrvataḥ//

Su.4.30.35 kṣitipradeśo valmīkairācito yojanatrayam/ vijñeyā tatra kāpotī śvetā valmīkamūrdhasu//

Su.4.30.36 malaye nalasetau ca vegavatyauṣadhī dhruvā/ kārtikyāṃ paurṇamāsyāṃ ca bhakṣayettāmupoṣitaḥ//

Su.4.30.37 somavaccātra varteta phalaṃ tāvacca kīrtitam/ sarvā viceyāstvopadhyaḥ somāścāpyarbude girau//

Su.4.30.38 sa śṛṅgairdevacaritairambudānīkabhedibhiḥ/ vyāptastīrthaiśca vikhyātaiḥ siddharṣisurasevitaiḥ//

Su.4.30.39 guhābhirbhīmarūpābhiḥ siṃhonnāditakukṣibhiḥ/ vividhairdhātubhiścitraiḥ sarvatraivopaśobhitaḥ//

Su.4.30.40 nadīṣu śaileṣu saraḥsu cāpi puṇyeṣvaraṇyeṣu tathā++āśrameṣu/ sarvatra sarvāḥ parimārgitavyāḥ sarvatra bhūmirhi vasūni dhatte//

iti suśrutasaṃhitāyāṃ cikitsāsthāne nivṛttasaṃtāpīyaṃ rasāyanaṃ nāma triṃśo+adhyāyaḥ //30//