ekatriṃśattamo+adhyāyaḥ/

Su.4.31.1 athātaḥ snehopayaugikacikitsitaṃ vyākhyāsyāmaḥ//

Su.4.31.2 yathovāca bhagavān dhanvantariḥ//

Su.4.31.3 snehasāro+ayaṃ puruṣaḥ, prāṇāśca snehabhūyiṣṭāḥ snehasādhyāśca bhavanti/ sneho hi pānānuvāsanamastiṣkaśirovastyuttarabastinasyakarṇapūraṇagātrābhyaṅgabhojaneṣūpayojyaḥ//

Su.4.31.4 tatra dviyoniścaturvikalpo+abhihitaḥ snehaḥ snehaguṇāśca/ tatra jaṅgamebhyo gavyaṃ ghṛtaṃ pradhānaṃ, sthāvarebhyastilatailaṃ pradhānamiti//

Su.4.31.5 ata ūrdhvaṃ yathāprayojanaṃ yathāpradhānaṃ ca sthāvarasnehānupadekṣyāmaḥ tatra tilvakairaṇḍakośāmradantīdravantīsaptalāśaṅkhinīpalāśaviṣāṇikāgavākṣīkampillakaśampākanīlinīsnehā virecayanti, jīmūtakakuṭajakṛtavedhanekṣvākudhāmārgavamadanasnehā vāmayanti, viḍaṅgakharamañjarīmadhuśigrusūryavallīpīlusiddhārthakajyotiṣmatīsnehāḥ śiro virecayanti, karañjapūtīkakṛtamālamātuluṅgeṅgudīkirātatiktakasnehā duṣṭavraṇeṣūpayujyante, tuvarakakapitthakampillakabhallātakapaṭolasnehā mahāvyādhiṣu, trapusairvārukakarkārukatumbīkūṣmāṇḍasnehā mūtrasaṅgeṣu, kapotavaṅkāvalgujaharītakīsnehāḥ śarkarāśmarīṣu, kusumbhasarṣapātasīpicumardātimuktakabhāṇḍīkaṭutumbīkaṭabhīsnehāḥ prameheṣu, tālanārikelapanasamocapriyālabilvamadhūkaśleṣmātakāmrātakaphalasnehāḥ pittasaṃsṛṣṭe vāyau, bibhītakabhallātakapiṇḍītakasnehāḥ kṛṣṇīkaraṇe, śravaṇakaṅgukaṭuṇṭukasnehāḥ pāṇḍūkaraṇe, saralapītadāruśiṃśapāgurusārasnehā dadrukuṣṭhakiṭimeṣu, sarva eva snehā vātamupaghnanti, tailaguṇāśca samāsena vyākhyātāḥ//

Su.4.31.6 ata ūrdhvaṃ kaṣāyasnehapākakramamupadekṣyāmaḥ/ tatra kecidāhuḥ tvakpatraphalamūlādīnāṃ bhāgastaccaturguṇaṃ jalaṃ caturbhāgāvaśeṣaṃ niṣkvāthyāpaharedityeṣa kaṣāyapākakalpaḥ; snehaprasṛteṣu ṣaṭsu caturguṇaṃ dravamāvapya caturaścākṣasamān bheṣajapiṇḍānityeṣa snehapākakalpaḥ/ etattu na samyak; kasmāt āgamāsiddhatvāt//

Su.4.31.7 palakuḍavādīnāmato mānaṃ tu vyākhyāsyāmaḥ tatra dvādaśa dhānyamāṣā madhyamāḥ suvarṇamāṣakaḥ, te ṣoḍaśa suvarṇam; athavā madhyamaniṣpāvā ekonaviṃśatirdharaṇaṃ, tāvyardhatṛtīyāni karṣaḥ; tataścordhvaṃ caturguṇamabhivardhayantaḥ palakuḍavaprasthāḍhakadroṇā ityabhiniṣpadyante, tulā punaḥ palaśataṃ, tāḥ punarviṃśatirbhāraḥ; śuṣkāṇāmidaṃ mānam, ārdradravāṇāṃ ca dviguṇamiti//

Su.4.31.8 tatrānyatamaparimāṇasaṃmitānāṃ yathāyogaṃ tvakpatraphalamūlādīnāmātapapariśoṣitānāṃ chedyāni khaṇḍaśaśchedayitvā bhedyānyaṇuśo bhedayitvā+avakuṭyāṣṭaguṇena ṣoḍaśaguṇena vā+ambhasā+abhiṣicyasthālyāṃ caturbhāgāvaśiṣṭaṃ kvāthayitvā+apaharedityeṣa kaṣāyayākakalpaḥ/ snehāccaturbhāgāvaśiṣṭaṃ kvāthayitvā+apaharedityeṣa kaṣāyapākakalpaḥ/ snehāccaturguṇo dravaḥ, snehacaturthaṃśo bheṣajakalkaḥ, tadaikadhyaṃ saṃṛjya vipacedityeṣa snehapākakalpaḥ/ athavā tatrodakadroṇe tvakpatraphalamūlādīnāṃ tulāmāvāpya caturbhāgāvaśiṣṭaṃ niṣkvāthyāpaharedityeṣa kaṣāyapākakalpaḥ; snehakuḍave bheṣajapalaṃ piṣṭaṃ kalkaṃ caturguṇaṃ dravamāvāpya vipacedityeṣa snehapākakalpaḥ//

Su.4.31.9 bhavataścātra snehabheṣajatoyānāṃ pramāṇaṃ yatra neritam/ tatrāyaṃ vidhirāstheyo nirdiṣṭe tadvadeva tu//

Su.4.31.10 anukte dravakārye tu sarvatra salilaṃ matam/ kalkakvāthāvanirdeśe gaṇāttasmāt prayojayet//

Su.4.31.11 ata ūrdhvaṃ snehapākakramamupadekṣyāmaḥ/ sa tu trividhaḥ; tadyathā mṛduḥ, madhyamaḥ, khara iti/ tatra snehauṣadhivivekamātraṃ yatra bheṣajaṃ sa mṛduriti, madhūcchiṣṭamiva viśadamavilepi yatra bheṣajaṃ sa madhyamaḥ, kṛṣṇamavasannamīṣadviśadaṃ cikkaṇaṃ ca yatra bheṣajaṃ sa khara iti; ata ūrdhvaṃ dagdhasneho bhavati, taṃ punaḥ sādhu sādhayet/ tatra pānābhyavahārayormṛduḥ, nasyābhyaṅgayormadhyamaḥ, bastikarṇapūraṇayostu khara iti//

Su.4.31.12 bhavataścātra śabdasyoparame prāpte phenasyopaśame tathā/ gandhavarṇarasādīnāṃ saṃpattau siddhimādiśet//

Su.4.31.13 ghṛtasyaivaṃ vipakvasya jānīyāt kuśalo bhiṣak/ pheno+atimātraṃ tailasya śeṣaṃ ghṛtavadādiśet//

Su.4.31.14 ata ūrdhvaṃ snehapānakramamupadekṣyāmaḥ atha khalu laghukoṣṭhāyāturāya kṛtamaṅgalasvastivācanāyodayagiriśikharasaṃsthite prataptakanakanikarapītalohite savitari yathābalaṃ tailasya ghṛtasya vā mātrāṃ pātuṃ prayacchet/ pītamātre coṣṇodakenopaspṛśya sopānatko yathāsukhaṃ viharet//

Su.4.31.15 rūkṣakṣataviṣārtānāṃ vātapittavikāriṇām/ hīnamedhāsmṛtīnāṃ ca sarpiḥpānaṃ praśasyate//

Su.4.31.16 kṛmikoṣṭhānilāviṣṭāḥ pravṛddhakaphamedasaḥ/ pibeyustailasātmyāśca tailaṃ dārḍhyārthinaśca ye//

Su.4.31.17 vyāyāmakarśitāḥ śuṣkaretoraktā mahārujaḥ/ mahāgnimārutaprāṇā vasāyogyā narāḥ smṛtāḥ//

Su.4.31.18 krūrāśayāḥ kleśasahā vātārtā dīptavahnayaḥ/ majjānamāpnuyuḥ sarve sarpirvā svauṣadhānvitam//

Su.4.31.19 kevalaṃ paittike sarpirvātike lavaṇānvitam/ deyaṃ bahukaphe cāpi vyoṣakṣārasamāyutam//

Su.4.31.20 doṣāṇāmalpabhūyastvaṃ saṃsargaṃ samavekṣya ca/ yuñjyāttriṣaṣṭidhābhinnaiḥ samāsavyāsato rasaiḥ//

Su.4.31.21 snehasātmyaḥ kleśasahaḥ kāle nātyuṣṇaśītale/ acchameva pibet snehamacchapānaṃ hi pūjitam//

Su.4.31.22 śītakāle divā snehamuṣṇakāle pibenniśi/ vātapittādhiko rātrau vātaśleṣmādhiko divā//

Su.4.31.23 vātapittādhikasyoṣṇe tṛṇamūrcchonmādakārakaḥ/ śīte vātakaphārtasya gauravāruciśūlakṛt//

Su.4.31.24 snehapītasya cettṛṣṇā pibeduṣṇodakaṃ naraḥ/ evaṃ cānupaśāmyantyāṃ snehamuṣṇāmbunā vamet//

Su.4.31.25 dihyācchītaiḥ śiraḥ śītaṃ toyaṃ cāpyavagāhayet/ yā mātrā parijīryeta caturbhāgagate+ahani//

Su.4.31.26 sā mātrā dīpayatyagnimalpadoṣe ca pūjitā/ yā mātrā parijīryeta tathā+ardhadivase gate//

Su.4.31.27 sā vṛṣyā bṛṃhaṇī yā ca madhyadoṣe ca pūjitā/ yā mātrā parijīryeta caturbhāgāvaśeṣite//

Su.4.31.28 snehanīyā ca sā mātrā bahudoṣe ca pūjitā/ yā mātrā parijīryettu tathā pariṇate+ahani//

Su.4.31.29 glānimūrcchāmadān hitvā sā mātrā pūjitā bhavet/ ahorātrādasaṃduṣṭā yā mātrā parijīryati//

Su.4.31.30 sā tu kuṣṭhavoṣonmādagrahāpasmāranāśinī/ yathāgni prathamāṃ mātrāṃ pāyayeta vicakṣaṇaḥ//

Su.4.31.31 pīto hyatibahuḥ sneho janayet prāṇasaṃśayam/ mithyācārādbahutvādvā yasya sneho na jīryati//

Su.4.31.32 viṣṭabhya cāpi jīryettaṃ vāriṇoṣṇena vāmayet/ tataḥ snehaṃ punardadyāllaghukoṣṭhāya dehine/ jīrṇājīrṇaviśaṅkāyāṃ snehasyoṣṇodakaṃ pibet//

Su.4.31.33 tenodgāro bhavecchuddho bhaktaṃ rucistathā/ syuḥ pacyamāne tṛḍdāhabhramasādāratiklamāḥ//

Su.4.31.34 pariṣicyādbhiruṣṇābhirjīrṇasnehaṃ tato naram/ yavāgūṃ pāyayeccoṣṇāṃ kāmaṃ klinnālpataṇḍulām//

Su.4.31.35 deyau yūṣarasau vā+api sugandhī snehavarjitau/ kṛtau vā+atyalpasarpiṣkau vilepī vā vidhīyate//

Su.4.31.36 pibettryahaṃ caturahaṃ pañcāhaṃ ṣaḍahaṃ tathā/ saptarātrāt paraṃ snehaḥ sātmyībhavati sevitaḥ//

Su.4.31.37 sukumāraṃ kṛśaṃ vṛddhaṃ śiśuṃ snehadviṣaṃ tathā/ tṛṣṇārtamuṣṇakāle ca saha bhaktena pāyayet//

Su.4.31.38 pippalyo lavaṇaṃ snehāścatvāro dadhimastukaḥ/ pītamaikadhyametaddhi sadyaḥsnehanamucyate//

Su.4.31.39 bhṛṣṭā māṃsarase snigdhā yavāgūḥ sūpakalpitā/ prakṣudrā pīyamānā tu sadyaḥsnehanamucyate//

Su.4.31.40 sarpiṣmatī payaḥsiddhā yavāgūḥ svalpataṇḍulā/ sasvoṣṇā sevyamānā tu sadyaḥsnehanamucyate//

Su.4.31.41 pippalyo lavaṇaṃ sarpistilapiṣṭaṃ varāhajā/ vasā ca pītamaikadhyaṃ sadyaḥsnehanamucyate//

Su.4.31.42 śarkarācūrṇasaṃsṛṣṭe dohanasthe ghṛte tu gām/ dugdhvā kṣīraṃ pibedrūkṣaḥ sadyaḥsnehanamucyate//

Su.4.31.43 yavakolakulatthānāṃ kvātho māgadhikānvitaḥ/ payo dadhi surā ceti ghṛtamapyaṣṭamaṃ bhavet//

Su.4.31.44 siddhametairghṛtaṃ pītaṃ sadyaḥsnehanamuttamam/ rājñe rājasamebhyo vā deyametadghṛtottamam//

Su.4.31.45 balahīneṣu vṛddheṣu mṛdvagnistrīhatātmasu/ alpadoṣeṣu yojyāḥ syurye yogāḥ samyagīritāḥ//

Su.4.31.46 vivarjayet snehapānamajīrṇī taruṇajvarī/ durbalo+arocakī sthūlo mūrcchārto madapīḍitaḥ//

Su.4.31.47 chardyarditaḥ pipāsārtaḥ śrāntaḥ pānaklamānvitaḥ/ dattabastirviriktaśca vānto yaścāpi mānavaḥ//

Su.4.31.48 akāle durdine caiva na ca snehaṃ pibennaraḥ/ akāle ca prasūtā strī snehapānaṃ vivarjayet//

Su.4.31.49 snehapānādbhavantyeṣāṃ nṝṇāṃ nānāvidhā gadāḥ/ gadā vā kṛcchratāṃ yānti na sidhyantyathavā punaḥ//

Su.4.31.50 garbhāśaye+avaśeṣāḥ syū raktakledamalāstataḥ/ snehaṃ jahyānniṣeveta pācanaṃ rūkṣameva ca//

Su.4.31.51 daśarātrāttataḥ snehaṃ yathāvadavacārayet/ purīṣaṃ grathitaṃ rūkṣaṃ kṛcchrādannaṃ vipacyate//

Su.4.31.52 uro vidahate vāyuḥ koṣṭhādupari dhāvati/ durvarṇo durbalaścaiva rūkṣo bhavati mānavaḥ//

Su.4.31.53 susnigdhā tvagviṭśaithilyaṃ dīpto+agnirmṛdugātratā/ glānirlāghavamaṅgānāmadhastāt snehadarśanam/ samyaksnigdhasya liṅgāni snehodvegastathaiva ca//

Su.4.31.54 bhaktadveṣo mukhasrāvo gudadāhaḥ pravāhikā/ purīṣātipravṛttiśca bhṛśasnigdhasya lakṣaṇam//

Su.4.31.55 rūkṣasya snehanaṃ snehairatisnigdhasya rūkṣaṇam/ śyāmākakoradūṣānnatakrapiṇyākaśaktubhiḥ//

Su.4.31.56 dīptāntaragniḥ pariśuddhakoṣṭhaḥ pratyagradhāturbalavarṇayuktaḥ/ dṛḍhendriyo mandajaraḥ śatāyuḥ snehopasevī puruṣo bhavettu//

Su.4.31.57 sneho hito durbalahnidehasandhukṣaṇe vyādhinipīḍitasya/ balānvitau bhojanadoṣajātaiḥ pramardituṃ tau sahasā na sādhyau//

iti suśrutasaṃhitāyāṃ cikitsāsthāne snehopayaugikacikitsitaṃ nāmaikatriṃśattamo+adhyāyaḥ //31//