dvātriṃśattamo+adhyāyaḥ/

Su.4.32.1 athātaḥ svedāvacāraṇīyaṃ cikitsitaṃ vyākhyāsyāmaḥ//

Su.4.32.2 yathovāca bhagavān dhanvantariḥ//

Su.4.32.3 caturvidhaḥ svedaḥ tadyathā tāpasveda, ūṣmasveda, upanāhasvedo, dravasveda iti atra sarvasvedavikalpāvarodhaḥ//

Su.4.32.4 tatra tāpasvedaḥ pāṇikāṃsyakandukakapālavālukāvastraiḥ prayujyate, śayānasya cāṅgatāpo bahuśaḥ khādirāṅgārairiti//

Su.4.32.5 ūṣmasvedastu kapālapāṣāśeṣṭakālohapiṇḍānagnivarṇānadbhirāsiñcedamladravyairvā, tairārdrālaktakapariveṣṭitairaṅgapradeśaṃ svedayet/ māṃsarasapayodadhisnehadhānyāmlavātaharapatrabhaṅgakvāthapūrṇāṃ vā kumbhīmanutaptāṃ prāvṛtyoṣmāṇaṃ gṛhṇīyāt/ pārśvacchidreṇa vā kumbhenādhomukhena tasyā mukhamabhisandhāya tasmiñchidrehastiśuṇḍākārāṃ nāḍīṃ praṇidhāya taṃ svedayet//

Su.4.32.6 sukhopaviṣṭaṃ svabhyaktaṃ guruprāvaraṇāvṛtam/ hastiśuṇḍikayā nāḍyā svedayedvātarogiṇam/ sukhā sarvāṅgagā hyeṣā na ca kliśnāti mānavam//

Su.4.32.7 vyāmārdhamātrā trirvakrā hastihastasamākṛtiḥ/ svedanārthe hitā nāḍī kailiñjī hastiśuṇḍikā//

Su.4.32.8 puruṣāyāmamātrāṃ ca bhūmimutkīrya khādiraiḥ/ kāṣṭhairdagdhvā tathā+abhyukṣya kṣīradhānyāmlavāribhiḥ//

Su.4.32.9 patrabhaṅgairavacchādya śayānaṃ svedayettataḥ/ pūrvavat svedayeddagdhvā bhasmāpohyāpi vā śilām//

Su.4.32.10 pūrvavat kuṭīṃ vā caturdvārāṃ kṛtvā tasyāmupaviṣṭasyāntaścaturdvāre+aṅgārānupasandhāya taṃ svedayet//

Su.4.32.11 kośadhānyāni vā samyagupasvedyāstīrya kiliñje+anyasmin vā tatpratirūpake śayānaṃ prāvṛtya svedayet; evaṃ pāṃśugośakṛttuṣabusapalāloṣmabhiḥ svedayet//

Su.4.32.12 upanāhasvedastu vātaharamūlakalkairamlapiṣṭairlavaṇapragāḍhaiḥ susnigdhaiḥ sukhoṣṇaiḥ pradihya svedayet/ evaṃ kākolyādibhirelādibhiḥ surasādibhistilātasīsarṣapakalkaiḥ kṛśarāpāyasotkārikābhirveśavāraiḥ sālvaṇairvā tanuvastrāvanaddhaiḥ svedayet//

Su.4.32.13 dravasvedastu vātaharadravyakvāthapūrṇe koṣṇakaṭāhe droṇyāṃ vā+avagāhya svedayet, evaṃ payomāṃsarasayūṣatailadhānyāmlaghṛtavasāmūtreṣvavagāheta; etaireva sukhoṣṇaiḥ kaṣāyaiśca pariṣiñcediti//

Su.4.32.14 tatra tāpoṣmasvedau viśeṣataḥ śleṣmaghnau, upanāhasvedo vātaghnaḥ, anyatarasmin pittasaṃsṛṣṭe dravasveda iti//

Su.4.32.15 kaphamedonvite vāyau nivātātapaguruprāvaraṇaniyuddhādhvavyāyāmabhāraharaṇāmarṣaiḥ svedamutpādayediti//

Su.4.32.16 bhavanti cātra caturvidho yo+abhihito dvidhā svedaḥ prayujyate/ sarvasminneva dehe tu dehasyāvayave tathā//

Su.4.32.17 yeṣāṃ nasyaṃ vidhātavyaṃ bastiścaiva hi dehinām/ śodhanīyāśca ye kecit pūrvaṃ svedyāstu te matāḥ//

Su.4.32.18 paścāt svedyā hṛte śalye mūḍhagarbhā+anupadravā/ samyak prajātā kāle yā paścāt svedyā vijānatā//

Su.4.32.19 svedyaḥ pūrvaṃ ca paścācca bhagandaryarśasastathā/ aśmaryā cāturo jantuḥ śeṣāñchāstre pracakṣmahe//

Su.4.32.20 nānabhyakte nāpi cāsnigdhadehe svedo yojyaḥ svedavidbhiḥ kathañcit/ dṛṣṭaṃ loke kāṣṭhamasnigdhamāśu gacchedbhaṅgaṃ svedayogairgṛhītam//

Su.4.32.21 snehaklinnā dhātusaṃsthāśca doṣāḥ svasthānasthā ye ca mārgeṣu līnāḥ/ samyak svedairyojitaiste dravatvaṃ prāptāḥ koṣṭhaṃ śodhanairyāntyaśeṣam//

Su.4.32.22 agnerdīptiṃ mārdavaṃ tvakprasādaṃ bhaktaśraddhāṃ srotasāṃ nirmalatvam/ kuryāt svedo hanti nidrāṃ satandrāṃ sandhīn stabdhāṃśceṣṭayedāśu yuktaḥ//

Su.4.32.23 svedāsrāvo vyādhihānirlaghutvaṃ śītārthitvaṃ mārdavaṃ cāturasya/ samyaksvinne lakṣaṇaṃ prāhuretanmithyāsvinne vyatyayenaitadeva//

Su.4.32.24 svinne+atyarthaṃ sandhipīḍā vidāhaḥ sphoṭotpattiḥ pittaraktaprakopaḥ/ mūrcchā bhrāntirdāhatṛṣṇe klamaśca kuryāttūrṇaṃ tatra śītaṃ vidhānam//

Su.4.32.25 pāṇḍurmehī pittaraktī kṣayārtaḥ kṣāmo+ajīrṇī codarārto viṣārtaḥ/ tṛḍcchardyārto garbhiṇī pītamadyo naite svedyā yaśca martyoatisārī/ svedādeṣāṃ yānti dehā vināśaṃ nosādhyatvaṃ yānti caiṣāṃ vikārāḥ//

Su.4.32.26 svedaiḥ sādhyo durbalo+ajīrṇabhaktaḥ syātāṃ ceddvau svedanīyau tatastau/ eteṣāṃ svedasādhyā ye vyādhayasteṣu buddhimān/ mṛdūn svedān prayuñjīta tathā hṛnmuṣkadṛṣṭiṣu//

Su.4.32.27 sarvān svedānnivāte ca jīrṇānnasyāvacārayet/ snehābhyaktaśarīrasya śītairācchādya cakṣuṣī//

Su.4.32.28 svidyamānasya ca muhurhṛdayaṃ śītalaiḥ spṛśet/ samyaksvinnaṃ vimṛditaṃ snātamuṣṇāmbubhiḥ śanaiḥ//

Su.4.32.29 svabhyaktaṃ prāvṛtāṅgaṃ ca nivātaśaraṇasthitam/ bhojayedanabhiṣyandi sarvaṃ cācāramādiśet//

iti suśrutasaṃhitāyāṃ cikitsāsthāne svedāvacāraṇīyaṃ cikitsitaṃ nāma dvātriṃśo+adhyāyaḥ //32//