prathamo+adhyāyaḥ/

Su.4.1.1 athāto dvivraṇīyaṃ cikitsitaṃ vyākhyāsyāmaḥ//

Su.4.1.2 yathovāca bhagavān dhanvantariḥ//

Su.4.1.3 dvau vraṇau bhavataḥ śārīra, āgantuśca/ tayoḥ śārīraḥ pavanapittakaphaśoṇitasannipātanimittaḥ; āganturapi puruṣapaśupakṣivyālasarīsṛpaprapatanapīḍanaprahārāgnikṣāraviṣatīkṣṇauṣadhaśakalakapālaśṛṅgackreṣuparaśuśaktikuntādyāyudhābhighātanimittaḥ/ tatra tulye vraṇasāmānye dvikāraṇotthānaprayojanasāmarthyād dvivraṇīya ityucyate//

Su.4.1.4 sarvasminnevāgantuvraṇe tatkālameva kṣatoṣmaṇaḥ prasṛtasyopaśamārthaṃ pittavacchītakriyāvacāraṇavidhiviśeṣaḥ sandhānārthaṃ ca madhughṛtaprayoga ityetaddvikāraṇotthānaprayojanam, uttarakālaṃ tu doṣopaplavaviśeṣācchārīravat pratīkāraḥ//

Su.4.1.5 doṣopaplavaviśeṣaḥ punaḥ samāsataḥ pañcadaśaprakāraḥ, prasaraṇasāmarthyāt, yathokto vraṇapraśnādhikāre; śuddhatvāt ṣoḍaśaprakāra ityeke//

Su.4.1.6 tasya lakṣaṇaṃ dvividhaṃ sāmānyaṃ, vaiśeṣikaṃ ca/ tatra sāmānyaṃ ruk/ vraṇa gātravicūrṇane, vraṇayatīti vraṇaḥ/ viśeṣalakṣaṇaṃ punarvātādiliṅgaviśeṣaḥ//

Su.4.1.7 tatra śyāvāruṇābhastanuḥ śītaḥ picchilo+alpasrāvī rūkṣaścaṭacaṭāyanaśīlaḥ sphuraṇāyāmatodabhedavedanābahulo nirmāṃsaśceti vātāt, kṣiprajaḥ pītanīlābhaḥ kiṃśukodakābhoṣṇasrāvī dāhapākarāgavikārakārī pītapiḍakājuṣṭaśceti pittāt, pratatacaṇḍakaṇḍūbahulaḥ sthūlauṣṭhaḥ stabdhasirāsnāyujālāvatataḥ kaṭhinaḥ pāṇḍvavabhāso mandavedanaḥ śuklaśītasāndrapicchilāsrāvī guruśceti kaphāt, pravāladalanicayaprakāśaḥ kṛṣṇasphoṭapiḍākājālopacitasturaṅgasthānagandhiḥ savedano dhūmāyanaśīlo raktasrāvī pittaliṅgaśceti raktāt, todadāhadhūmāyanaprāyaḥ pītāruṇābhastadvarṇasrāvī ceti vātapittābhyāṃ, kaṇḍūyanaśīlaḥ sanistodo rūkṣo gururdāruṇo muhurmuhuḥ śītapicchilālpasrāvī ceti vātaśleṣmabhyāṃ, guruḥ sadāha uṣṇaḥ pītapāṇḍusrāvī ceti pittaśleṣmabhyāṃ, rūkṣastanustodabahulaḥ supta iva ca raktāruṇābhastadvarṇāsrāvī ceti vātaśoṇitābhyāṃ, ghṛtamaṇḍābho mīnadhāvanatoyagandhirmṛdurvisarpyuṣṇakṛṣṇasrāvī ceti pittaśoṇitābhyāṃ, rakto guruḥ snigdhaḥ picchilaḥ kaṇḍūprāyaḥ sthiro saraktapāṇḍusrāvī ceti śleṣmaśoṇitābhyāṃ, sphuraṇatodadāhadhūmāyanaprāyaḥ pītatanuraktasrāvī ceti vātapittaśoṇitebhyaḥ, kaṇḍūsphuraṇacumacumāyamānaprāyaḥ pāṇḍughanaraktāsrāvī ceti vātaśleṣmaśoṇitebhyaḥ, dāhapākarāgakaṇḍūprāyaḥ pāṇḍughanaraktāsrāvī ceti pittaśleṣmaśoṇitebhyaḥ, trividhavarṇavedanāsrāvaviśeṣopetaḥ pavanapittakaphebhyaḥ, nirdahananirmathanasphuraṇatodadāhapākarāgakaṇḍūsvāpabahulo nānāvarṇavedanāsrāvaviśeṣopetaḥ pavanapittakaphaśoṇitebhyaḥ, jihvātalābho mṛduḥ snigdhaḥ ślakṣṇo vigatavedanaḥ suvyavasthito nirāsrāvaśceti śuddho vraṇa iti//

Su.4.1.8 tasya vraṇasya paṣṭirupakramā bhavanti/ tadyathā apatarpaṇamālepaḥ pariṣeko+abhyaṅgaḥ svedo vimpālanamupanāhaḥ pācanaṃ visrāvaṇaṃ sneho vamanaṃ virecanaṃ chedanaṃ bhedanaṃ dāraṇaṃ lekhanameṣaṇamāharaṇaṃ vyadhanaṃ visrāvaṇaṃ sīvanaṃ sandhānaṃ pīḍanaṃ śoṇitāsthāpanaṃ nirvāpaṇamutkārikā kaṣāyo vartiḥ kalkaḥ sarpistailaṃ rasakriyā+avacūrṇanaṃ vraṇadhūpanamutsādanamavasādanaṃ mṛdukarma dāruṇakarma kṣārakarmāgnikarma kṛṣṇakarma pāṇḍukarma pratisāraṇaṃ romasañjananaṃ lomāpaharaṇaṃ bastikarmottarabastikarma bandhaḥ patradānaṃ kṛmighnaṃ bṛṃhaṇaṃ viṣaghnaṃ śirovirecanaṃ nasyaṃ kavaladhāraṇaṃ dhūmo madhu sārpiryantramāhāro rakṣāvidhānamiti//

Su.4.1.9 teṣu kaṣāyo vartiḥ kalkaḥ sarpistailaṃ rasakriyā+avacūrṇanamiti śodhanaropaṇāni, teṣvaṣṭau śastrakṛtyāḥ, śoṇitāsthāpanaṃ kṣāro+agniryantramahāro rakṣāvidhānaṃ bandhavidhānaṃ coktāni, snehasvedanavamanavirecanabastyuttarabastiśirovirecananasyadhūmakavalaghāraṇānyanyatra vakṣyāmaḥ, yadanyadavaśiṣṭamupakramajātaṃ tadiha vakṣyate//

Su.4.1.10 ṣaḍvidhaḥ prāgupadiṣṭaḥ śophaḥ, tasyaikādaśopakramā bhavantyapatarpaṇādayo virecanāntāḥ; te ca viśeṣeṇa śothapratīkāre vartante, vraṇabhāvamāpannasya ca na virudhyante; śeṣāstu prāyeṇa vraṇapratīkārahetava eva//

Su.4.1.11 apatarpaṇamādya upakramaḥ; eṣa sarvaśophānāṃ sāmānyaḥ pradhānatamaśca//

Su.4.1.12 bhavanti cātra doṣocchrāyopaśāntyarthaṃ doṣānaddhasya dehinaḥ/ avekṣya doṣaṃ prāṇaṃ ca kāryaṃ syādapatarpaṇam//

Su.4.1.13 ūrdhvamārutatṛṣṇākṣunmukhaśoṣaśramānvitaiḥ/ na kāryaṃ garbhiṇīvṛddhabāladurbalabhīrubhiḥ//

Su.4.1.14 śopheṣūtthitamātreṣu vraṇeṣūgrarujeṣu ca/ yathāsvairauṣadhairlepaṃ pratyekaśyena kārayet//

Su.4.1.15 yathā pravajvalite veśmanyambhasā paribecanam/ kṣipraṃ praśamayatyagnimevamālepanaṃ rujaḥ//

Su.4.1.16 prahlādane śodhane ca śophasya haraṇe tathā/ utsādane ropaṇe ca lepaḥ syāttu tadarthakṛt//

Su.4.1.17 vātaśophe tu vedanopaśamārthaṃ sarpistailadhānyāmlamāṃsarasavātaharauṣadhaniṣkvāthairaśītaiḥ pariṣekān kurvīta, pittaraktābhighātaviṣanimitteṣu kṣīraghṛtamadhuśarkarodakekṣurasamadhurauṣadhakṣīravṛkṣaniṣkvāthairanuṣṇaiḥ pariṣekān kurvīta, śleṣmaśophe tu tailamūtrakṣārodakasurāśuktakaphaghnauṣadhaniṣkvāthairaśītaiḥ pariṣekān kurvīta//

Su.4.1.18 yathā+ambubhiḥ sicyamānaḥ śāntimagnirniyacchati/ doṣāgnirevaṃ sahasā pariṣekeṇa śāmyati//

Su.4.1.19 abhyaṅgastu doṣamālokyopayukto doṣopaśamaṃ mṛdutāṃ ca karoti//

Su.4.1.20 svedavimlāpanādīnāṃ kriyāṇāṃ prāk sa ucyate/ pañcāt karmasu cādiṣṭaḥ sa ca visrāvaṇādiṣu//

Su.4.1.21 rujāvatāṃ dāruṇānāṃ kaṭhinānāṃ tathaiva ca/ śophānāṃ svedanaṃ kāryaṃ ye cāpyevaṃvidhā vraṇāḥ//

Su.4.1.22 sthirāṇāṃ rujatāṃ mandaṃ kāryaṃ vimlāpanaṃ bhavet/ abhyajya svedayitvā tu veśunāḍyā tataḥ śanaiḥ//

Su.4.1.23 vimardayedbhiṣak prājñastalenāṅguṣṭhakena vā/ śophayorupanāhaṃ tu kuryādāmavidagdhayoḥ//

Su.4.1.24 avidagdhaḥ śamaṃ yāti vidagdhaḥ pākameti ca/ nivartate na yaḥ śopho virekāntairupakramaiḥ//

Su.4.1.25 tasya saṃpācanaṃ kuryāt samāhṛtyauṣadhāni tu/ dadhitakrasurāśuktadhānyāmlairyojitāni tu//

Su.4.1.26 snigdhāni lavaṇīkṛtya pacedutkārikāṃ śubhām/ sairaṇḍapatrayā śophaṃ nāhayeduṣṇayā tayā//

Su.4.1.27 hitaṃ sambhojanaṃ cāpi pākāyābhimukho yadi/ vedanopaśamārthāya tathā pākaśamāya ca//

Su.4.1.28 acirotpatite śophe kuryācchoṇitamokṣaṇam/ saśophe kaṭhine dhyāme sarakte vedanāvati//

Su.4.1.29 saṃrabdhe viṣame cāpi vraṇe visrāvaṇaṃ hitam/ saviṣe ca viśeṣeṇa jalaukobhiḥ padaistathā//

Su.4.1.30 vedanāyāḥ praśāntyarthaṃ pākasyāprāptaye tathā/ sopadravāṇāṃ rūkṣāṇāṃ kṛśānāṃ vraṇaśoṣiṇām//

Su.4.1.31 yathāsvamauṣadhaiḥ siddhaṃ snehapānaṃ vidhīyate/ utsannamāṃsaśophe tu kaphajuṣṭe viśeṣataḥ//

Su.4.1.32 saṃkliṣṭaśyā(dhyā)marudhire vraṇe pracchardanaṃ hitam/ vātapittapraduṣṭeṣu dīrghakālānubandhiṣu//

Su.4.1.33 virecanaṃ praśaṃsanti vraṇeṣu vraṇakovidāḥ/ apākeṣu tu rogeṣu kaṭhineṣu sthireṣu ca//

Su.4.1.34 snāyukothādiṣu tathā cchedanaṃ prāptamucyate/ antaḥpūyeṣvavaktreṣu tathaivotsaṅgavatsvapi//

Su.4.1.35 gatimatsu ca rogeṣu bhedanaṃ prāptamucyate/ bālavṛddhāsahakṣīṇabhīrūṇāṃ yoṣitāmapi//

Su.4.1.36 marmopari ca jāteṣu rogeṣūkteṣu dāraṇam/ supakve piṇḍite śophe pīḍanairupapīḍite//

Su.4.1.37 pākodvṛtteṣu doṣeṣu tattu kāryaṃ vijānatā/ supiṣṭairdāraṇadravyairyuktaiḥ kṣāreṇa vā punaḥ//

Su.4.1.38 kaṭhinān sthūlavṛttauṣṭhān dīryamāṇān punaḥ punaḥ/ kaṭhinotsannamāṃsāṃśca lesvanenācaredbhiṣak//

Su.4.1.39 samaṃ likhet sulikhitaṃ likhenniravaśeṣataḥ/ vartmanāṃ tu pramāṇena samaṃ śastreṇa nirlikhet//

Su.4.1.40 kṣaumaṃ plotaṃ picuṃ phenaṃ yāvaśūkaṃ sasaindhavam/ kakaśāni ca patrāṇi lekhanārthe pradāpayet//

Su.4.1.41 nāḍīvraṇāñ śalyagarbhānunmārgyutsaṅginaḥ śanaiḥ/ karīrabālāṅgulibhireṣaṇyā vaiṣayedbhiṣak//

Su.4.1.42 netravartmagudābhyāsanāḍyo+avaktrāḥ saśoṇitāḥ/ cuccūpodakajaiḥ ślakṣṇaiḥ karīraireṣayettu tāḥ//

Su.4.1.43 saṃvṛtāsaṃvṛtāsyeṣu vraṇeṣu matimān bhiṣak/ yathoktamāharecchalyaṃ prāptoddharaṇalakṣaṇam//

Su.4.1.44 roge vyadhanasādhye tu yathoddeśaṃ pramāṇataḥ/ śastraṃ nidadhyāddoṣaṃ ca srāvayet kīrtitaṃ yathā//

Su.4.1.45 apākopadrutā ye ca māṃsasthā vivṛtāṃśca ye/ yathoktaṃ sīvanaṃ teṣu kāryaṃ sandhānameva ca//

Su.4.1.46 pūyagarbhānaṇudvārān vraṇānmarmagatānapi/ yathoktaiḥ pīḍanadravyaiḥ samantāt paripīḍayet//

Su.4.1.47 śuṣyamāṇamupekṣeta pradehaṃ pīḍanaṃ prati/ na cābhimukhamālimpettathā doṣaḥ prasicyate//

Su.4.1.48 taistairnimittairbahudhā śoṇite prasrute bhṛśam/ kāryaṃ yathoktaṃ vaidyena śoṇitāsthāpanaṃ bhavet//

Su.4.1.49 dāhapākajvaravatāṃ vraṇānāṃ pittakopataḥ/ raktena cābhibhūtānāṃ kāryaṃ nirvāpaṇaṃ bhavet//

Su.4.1.50 yathoktaiḥ śītaladravyaiḥ kṣīrapiṣṭairghṛtāplutaiḥ/ dihyādabahalān sekān suśītāṃścāvacārayet//

Su.4.1.51 vraṇeṣu kṣīṇamāṃseṣu tanusrāviṣvapākiṣu/ todakāṭhinyapāruṣyaśūlavepathumatsu ca//

Su.4.1.52 vātaghnavarge+amlagaṇe kākolyādigaṇe tathā/ snaihikeṣu ca bījeṣu pacedutkārikāṃ śubhām//

Su.4.1.53 teṣāṃ ca svedanaṃ kāryaṃ sthirāṇāṃ vedanāvatām/ durgandhānāṃ kledavatāṃ picchilānāṃ viśeṣataḥ//

Su.4.1.54 kaṣāyaiḥ śodhanaṃ kāryaṃ śodhanaiḥ prāgudīritaiḥ/ antaḥśalyānaṇumukhān gambhīrān māṃsasaṃśritān/

Su.4.1.55 śodhanadravyayuktābhirvartibhistān yathākramam// pūtimāṃsapraticchannān mahādoṣāṃśca śodhayet//

Su.4.1.56 kalkīkṛtairyathālābhaṃ vartidravyaiḥ puroditaiḥ/ pittapraduṣṭān gambhīrān dāhapākaprapīḍitān//

Su.4.1.57 kārpāsīphalamiśreṇa jayecchodhanasarpiṣā/ utsannamāṃsānasnigdhānalpasrāvān vraṇāṃstathā//

Su.4.1.58 sarṣapasnehayuktena dhīmāṃstailena śodhayet/ tailenāśudhyamānānāṃ śodhanīyāṃ rasakriyām//

Su.4.1.59 vraṇānāṃ sthiramāṃsānāṃ kuryāddravyairudīritaiḥ/ kaṣāye vidhivatteṣāṃ kṛte cādhiśrayet punaḥ//

Su.4.1.60 surāṣṭrajāṃ sakāsīsāṃ dadyāccāpi manaḥśilām/ haritālaṃ ca matimāṃstatastāmavacārayet//

Su.4.1.61 mātuluṅgarasopetāṃ sakṣaudrāmatimarditām/ vraṇeṣu dattvā tāṃ tiṣṭhettrīṃstrīṃśca divasān param//

Su.4.1.62 medojuṣṭānagambhīrān durgandhāṃścūrṇaśodhanaiḥ/ upācaret bhiṣak prājñaḥ ślakṣṇaiḥ śodhanavartijaiḥ//

Su.4.1.63 śuddhalakṣaṇayuktānāṃ kaṣāyaṃ ropaṇaṃ hitam/ tatra kāryaṃ yathoddiṣṭairdravyairvaidyena jānatā//

Su.4.1.64 avedanānāṃ śuddhānāṃ gambhīrāṇāṃ tathaiva ca/ hitā ropaṇavartyaṅgakṛtā ropaṇavartayaḥ//

Su.4.1.65 apetapūtimāṃsānāṃ māṃsasthānāmarohatām/ kalkaḥ saṃrohaṇaḥ kāryastilajo madhusṃyutaḥ//

Su.4.1.66 sa mādhuryāttathauṣṇyācca snehāccānilanāśanaḥ/ kaṣāyabhāvānmādhuryāttiktatvāccāpi pittahṛt//

Su.4.1.67 auṣṇyāt kaṣāyabhāvācca tiktatvācca kaphe hitaḥ/ śodhayedropayeccāpi yuktaḥ śodhanaropaṇaiḥ//

Su.4.1.68 nimbapatramadhubhyāṃ tu yuktaḥ saṃśodhanaḥ smṛtaḥ/ pūrvābhyāṃ sarpiṣā cāpi yuktaścāpyuparopaṇaḥ//

Su.4.1.69 tilavadyavakalkaṃ tu kecidāhurmanīṣiṇaḥ/ śamayedavidagdhaṃ ca vidagdhamapi pācayet//

Su.4.1.70 pakvaṃ bhinatti bhinnaṃ ca śodhayedropayettathā/ pittaraktaviṣāgantūn gambhīrānapi ca vraṇān//

Su.4.1.71 ropayedropaṇīyena kṣīrasiddhena sarpiṣā/ kaphavātābhibhūtānāṃ vraṇānāṃ matimān bhiṣak//

Su.4.1.72 kārayedropaṇaṃ tailaṃ bheṣajaistadyathoditaiḥ/ abandhyānāṃ calasthānāṃ śuddhānāṃ ca praduṣyatām//

Su.4.1.73 dviharidrāyutāṃ kuryādropaṇārthāṃ rasakriyām/ samānāṃ sthiramāṃsānāṃ tvaksthānāṃ ropaṇaṃ bhiṣak//

Su.4.1.74 cūrṇaṃ vidadhyānmatimān prāksthānokto vidhiryathā/ śodhano ropaṇaścaiva vidhiryo+ayaṃ prakīrtitaḥ//

Su.4.1.75 sarvavraṇānāṃ sāmānyenokto doṣāviśeṣataḥ/ eṣa āgamasiddhatvāttathaiva phaladarśanāt//

Su.4.1.76 mantravat saṃprayoktavyo na mīmāṃsyaḥ kathañcana/ svabuddhyā cāpi vibhajet kaṣāyādiṣu saptasu//

Su.4.1.77 bheṣajāni yathāyogaṃ yānyuktāni purā mayā/ ādye dve pañcamūlyau tu gaṇo yaścānilāpahaḥ//

Su.4.1.78 sa vātaduṣṭe dātavyaḥ kaṣāyādiṣu saptasu/ nyagrodhādirgaṇo yastu kākolyādiśca yaḥ smṛtaḥ//

Su.4.1.79 tau pittaduṣṭe dātavyau kaṣāyādiṣu saptasu/ āragvadhādistu gaṇo yaścoṣṇaḥ parikīrtitaḥ//

Su.4.1.80 tau deyau kaphaduṣṭe tu saṃsṛṣṭe saṃyatā gaṇāḥ/ vātātmakānugararujān sāsrāvānapi ca vraṇān//

Su.4.1.81 sakṣaumayavasarpirbhirdhūpanāṅgaiśca dhūpayet/ pariśuṣkālpamāṃsānāṃ gambhīrāṇāṃ tathaiva ca//

Su.4.1.82 kuryādutsādanīyāni sarpīṃṣyālepanāni ca/ māṃsāśināṃ ca māṃsāni bhakṣayedvidhivannaraḥ//

Su.4.1.83 viśuddhamanasastasya māṃsaṃ māṃsena vardhate/ utsannamṛdumāṃsānāṃ vraṇānāmavasādanam//

Su.4.1.84 kuryāddravyairyathoddiṣṭaiścūrṇitairmadhunā saha/ kaṭhinānāmamāṃsānāṃ duṣṭānāṃ matiriśvanā//

Su.4.1.85 mṛdvī kriyā vidhātavyā śoṇitaṃ cāpi mokṣayet/ vātaghnauṣadhasaṃyuktān snehān sekāṃśca kārayet//

Su.4.1.86 mṛdutvamāśurohaṃ ca gāḍho bandhaḥ karoti hi/ varṇeṣu mṛdumāṃseṣu dāruṇīkaraṇaṃ hitam/ dhavapriyaṅgvaśokānāṃ rohiṇyāśca tvacastathā//

Su.4.1.87 triphalādhātakīpuṣparodhrasarjarasān samān/ kṛtvā sūkṣmāṇi cūrṇāni vraṇaṃ tairavacūrṇayet//

Su.4.1.88 utsannamāṃsān kaṭhinān kaṇḍūyuktāṃścirotthitān/ tathaiva khalu duḥśodhyāñ śodhayet kṣārakarmaṇā//

Su.4.1.89 sravato+aśmabhavānmūtraṃ ye cānye raktavāhinaḥ/ niḥśeṣacchinnasandhīṃśca sādhayedagnikarmaṇā//

Su.4.1.90 durūḍhatvāttu śuklānāṃ kṛṣṇakarma hitaṃ bhavet/ bhallātakān vāsayettu kṣīre prāṅmūtrabhāvitān/ tato dvidhā cchedayitvā lauhe kumbhe nidhāpayet//

Su.4.1.91 kumbhe+anyasmin nikhāte tu taṃ kumbhamatha yojayet/ mukhaṃ mukhena sandhāya gomayairdāhayettataḥ//

Su.4.1.92 yaḥ snehaścyavate tasmādgrāhayettaṃ śanairbhiṣak/ grāmyānūpaśaphān dagdhvā sūkṣmacūrṇāni kārayet//

Su.4.1.93 tailenānena saṃsṛṣṭaṃ śuklamālepayedvraṇam/ bhallātakavidhānena sārasnehāṃstu kārayet//

Su.4.1.94 ye ca kecit phalasnehā vidhānaṃ teṣu pūrvavat/ durūḍhatvāttu kṛṣṇānāṃ pāṇḍukarma hitaṃ bhavet//

Su.4.1.95 saptarātraṃ sthitaṃ kṣīre chāgale rohiṇīphalam/ tenaiva piṣṭaṃ suślakṣṇaṃ savarṇakaraṇaṃ hitam//

Su.4.1.96 navaṃ kapālikācūrṇaṃ vaidulaṃ sarjanāma ca/ kāsīsaṃ madhukaṃ caiva kṣaudrayuktaṃ pralepayet//

Su.4.1.97 kapitthimuddhṛte māṃse mūtreṇājena pūrayet/ kāsīsaṃ rocanāṃ tutthaṃ haritālaṃ manaḥśilām//

Su.4.1.98 veṇunirlekhanaṃ cāpi prapunnāḍarasāñjanam/ adhastādarjunasyaitanmāsaṃ bhūmau nidhāpayet//

Su.4.1.99 māsādūrdhvaṃ tatastena kṛṣṇamālepayedvraṇam/ kukkuṭāṇḍakapālāni katakaṃ madhukaṃ samam//

Su.4.1.100 tathā samudramaṇḍūkī maṇicūrṇaṃ ca dāpayet/ guṭikā mūtrapiṣṭāstā vraṇānāṃ pratisāraṇam//

Su.4.1.101 hastidantamasīṃ kṛtvā mukhyaṃ caiva rasāñjanam/ romāṇyetena jāyante lepātpāṇitaleṣvapi//

Su.4.1.102 catuṣpadānāṃ tvagromakhuraśṛṅgāsthibhasmanā/ tailāktā cūrṇitā bhūmirbhavedromavatī punaḥ//

Su.4.1.103 kāsīsaṃ naktamālasya pallavāṃścaiva saṃharet/ kapittharasapiṣṭāni romasañjananaṃ param//

Su.4.1.104 romākīrṇo vraṇo yastu na samyaguparohati/ kṣurakartarisandaṃśaustasya romāṇi nirharet//

Su.4.1.105 śaṅkhacūrṇasya bhāgau dvau haritālaṃ ca bhāgikam/ śuktena saha piṣṭāni lomaśātanamuttamam//)

Su.4.1.106 tailaṃ bhallātakasyātha snuhīkṣīraṃ tathaiva ca/ pragṛhyaikatra matimān romaśātanamuttamam//

Su.4.1.107 kadalīdīrghavṛntābhyāṃ bhasmālaṃ lavaṇaṃ śamībījaṃ śītodapiṣṭaṃ vā romaśātanamācaret//

Su.4.1.108 āgāragodhikāpucchaṃ rambhā++ālaṃ bījamaiṅgudam/ dagdhvā tadbhasmatailāmbu sūryapakvaṃ kacāntakṛt//

Su.4.1.109 vātaduṣṭo vraṇo yastu rūkṣaścātyarthavedanaḥ/ adhaḥkāye viśeṣeṇa tatra bastirvidhīyate//

Su.4.1.110 mūtrāghāte mūtradoṣe śukradoṣe+aśmarīvraṇe/ tathaivārtavadoṣe ca bastirapyuttaro hitaḥ//

Su.4.1.111 yasmācchudhyati bandhena vraṇo yāti ca mārdavam/ rohatyapi ca niḥśaṅkastasmādbandho vidhīyate//

Su.4.1.112 sthirāṇāmalpamāṃsānāṃ raukṣyādanuparohatām/ patradānaṃ bhavet kāryaṃ yathādoṣaṃ yathartu ca//

Su.4.1.113 eraṇḍabhūrjapūtīkaharidrāṇāṃ tu vātaje/ patramāśvabalaṃ yacca kāśmarīpatrameva ca//

Su.4.1.114 patrāṇi kṣīravṛkṣāṇāmaudakāni tathaiva ca/ dūṣite raktapittābhyāṃ vraṇe dadyādvicakṣaṇaḥ//

Su.4.1.115 pāṭhāmūrvāguḍūcīnāṃ kākamācīharidrayoḥ/ patraṃ ca śukanāsāyā yojayet kaphaje vraṇe//

Su.4.1.116 akarkaśamavicchinnamajīrṇaṃ sukumārakam/ ajantujagdhaṃ mṛdu ca patraṃ guṇavaducyate//

Su.4.1.117 snehamauṣadhasāraṃ ca paṭṭaḥ patrāntarīkṛtaḥ/ gādatte yattataḥ patraṃ lepasyopari dāpayet//

Su.4.1.118 śaityauṣṇyajananārthāya snehasaṃgrahaṇāya ca/ dattauṣadheṣu dātavyaṃ patraṃ vaidyena jānatā//

Su.4.1.119 makṣikā vraṇamāgatya niḥkṣipanti yadā kṛmīn/ śvayathurbhakṣite taistu jāyate bhṛśadāruṇaḥ//

Su.4.1.120 tīvrā rujo vicitrāśca raktāsrāvaśca jāyate/ surasādirhitastatra dhāvane pūraṇe tathā//

Su.4.1.121 saptaparṇakarañjārkanimbarājādanatvacaḥ/ hitā gomūtrapiṣṭāśca sekaḥ kṣārodakena vā//

Su.4.1.122 pracchādya māṃsapeśyā vā kṛmītapaharedvraṇāt/ viṃśatiṃ kṛmijātīstu vaksyāmyupari bhāgaśaḥ//

Su.4.1.123 dīrghakālāturāṇāṃ tu kṛśānāṃ vraṇaśoṣiṇām/ bṛṃhaṇīyo vidhiḥ sarvaḥ kāyāgniṃ parirakṣatā//

Su.4.1.124 viṣajuṣṭasya vijñānāṃ viṣaniścayameva ca/ cikitsitaṃ ca vakṣyāmi kalpeṣu pratibhāgaśaḥ//

Su.4.1.125 kaṇḍūmantaḥ saśophāśca ye ca jatrūpari vraṇāḥ/ śirovirecanaṃ teṣu vidadhyātkuśalo bhiṣak//

Su.4.1.126 rujāvanto+anilāviṣṭā rūkṣā ye cordhvajatrujāḥ/ vraṇeṣu teṣu kartavyaṃ nasyaṃ vaidyena jānatā//

Su.4.1.127 doṣapracyāvanārthāya rujādāhakṣayāya ca/ jihvādantasamutthasya haraṇārthaṃ malasya ca//

Su.4.1.128 śodhano ropaṇaścaiva vraṇasya mukhajasya vai/ uṣṇo vā yadi vā śītaḥ kavalagraha iṣyate//

Su.4.1.129 ūrdhvajatrugatān rogān vraṇāṃśca kaphavātajān/ śophasrāvarujāyuktān dhūmapānairupācaret//

Su.4.1.130 kṣatoṣmaṇo nigrahārthaṃ sandhānārthaṃ tathaiva ca/ sadyovraṇeṣvāyateṣu kṣaudrasarpirvidhīyate//

Su.4.1.131 avagāḍhāstvaṇumukhā ye vraṇāḥ śalyapīḍitāḥ/ nivṛttahastoddharaṇā yantraṃ teṣu vidhīyate//

Su.4.1.132 laghumātro laghuścaiva snigdha uṣṇo+agnidīpanaḥ/ sarvavraṇibhyo deyastu sadā++āhāro vijānatā//

Su.4.1.133 niśācarebhyo rakṣyastu nityameva kṣatāturaḥ/ rakṣāvidhānairuddiṣṭairyamaiḥ saniyamaistatahā//

Su.4.1.134 ṣaṇmūlo+aṣṭaparigrāhī pañcalakṣaṇalakṣitaḥ/ ṣaṣṭyā cidhānairnirdiṣṭaiścaturbhiḥ sādhyate vraṇaḥ//

Su.4.1.135 yo+alpauṣadhakṛto yogo bahugranthabhayānmayā/ dravyāṇāṃ tatsamānānāṃ tatrāvāpo na duṣyati//

Su.4.1.136 prasaṅgābhihito yo vā bahudurlabhabheṣajaḥ/ yathopapatti tatrāpi kāryameva cikitsitam//

Su.4.1.137 goṇoktamapi yaddravyaṃ bhavedvyādhāvayaugikam/ taduddharedyaugikaṃ tu prakṣipedapyakīrtitam//

Su.4.1.138 upadravāstu vividhā vraṇasya vraṇitasya ca/ tatra gandhādayaḥ pañca vraṇasyopadravāḥ smṛtāḥ//

Su.4.1.139 jvarātisārau mūrcchā ca hikkā cchardirarocakaḥ/ śvāsakāsāvipākāśca tṛṣṇā ca vraṇitasya tu//

Su.4.1.140 vraṇakriyāsvevamāsu vyāsenoktāsvapi kriyām/ bhūyo+apyupari vakṣyāmi sadyovraṇacikitsite//

iti suśrutasaṃhitāyāṃ cikitsāsthāne dvivraṇīyacikitsitaṃ nāma prathamo+adhyāyaḥ //1//