pañcatriṃśattamo+adhyāyaḥ/

Su.4.35.1 athāto netrabastipramāṇapravibhāgacikitsitaṃ vyākhyāsyāmaḥ//

Su.4.35.2 yathovāca bhagavān dhanvantariḥ//

Su.4.35.3 tatra snehādīnāṃ karmaṇāṃ bastikarma pradhānatamamāhurācāryāḥ/ kasmāt anekakarmakaratvādbasteḥ; iha khalu bastirnānāvidhadravyasaṃyogāddoṣāṇāṃ saṃśodhanasaṃśamanasaṃgrahaṇāni karoti, kṣīṇaśukraṃ vājīkaroti, kṛśaṃ bṛṃhayati, sthūlaṃ karśayati, cakṣuḥ prīṇayati, valīpalitamapahanti, vayaḥ sthāpayati//

Su.4.35.4 śarīropacayaṃ varṇaṃ balamārogyamāyuṣaḥ/ kurute parivṛddhiṃ ca bastiḥ samyagupāsitaḥ//

Su.4.35.5 tathā jvarātīsāratimirapratiśyāyaśirorogādhimanthārditākṣepakapakṣāghātaikāṅgasarvāṅgarogādhmānodarayoniśūlaśarkarāśūlavṛddhyupadaṃśānāhamūtrakṛcchragulmavātaśoṇitavātamūtrapurīṣodāvartaśukrārtavastanyanāśahṛddhanumanyāgrahaśarkarāśmarīmūḍhagarbhaprabhṛtiṣu cāsyarthamupayujyate//

Su.4.35.6 bhavati cātra bastirvāte ca pitte ca kaphe rakte ca śasyate/ saṃsarge sannipāte ca bastireva hitaḥ sadā//

Su.4.35.7 tatra sāṃvatsarikāṣṭadviraṣṭavarṣāṇāṃ ṣaḍaṣṭadaśāṅgulapramāṇāni kaniṣṭhikānāmikāmadhyamāṅgulipariṇāhānyagre+adhyardhāṅguladvyaṅgulārdhatṛtīyāṅgulasanniviṣṭakarṇikāni kaṅkaśyenabarhiṇapakṣanāḍītulyapraveśāni mudgamāṣakalāyamātrasrotāṃsi vidadhyānnetrāṇi/ teṣu cāsthāpanadravyapramāṇamāturahastasaṃmitena prasṛtena saṃmitau prasṛtau dvau catvāro+aṣṭau ca vidheyāḥ//

Su.4.35.8 varṣāntareṣu netrāṇāṃ bastimānasya caiva hi/ vayobalaśarīrāṇi samīkṣyotkarṣayedvidhim//

Su.4.35.9 pañcaviṃśaterūrdhvaṃ dvādaśāṅgulaṃ, mūle+aṅguṣṭhodaraparīṇāham, agre kaniṣṭhikodaraparīṇāham, agre tryaṅgulasanniviṣṭakarṇikaṃ, gṛdhrapakṣanāḍīṃtulyapraveśaṃ, kolāsthimātrachidraṃ, klinnakalāyamātrachidramityeke; sarvāṇi mūle bastinibandhanārthaṃ dvikarṇikāni/ āsthāpanadravyapraṇāṇaṃ tu vihitaṃ dvādaśaprasṛtāḥ/ saptatestūrdhvaṃ netrapramāṇametadeva, dravyapramāṇaṃ tu dviraṣṭavarṣavat//

Su.4.35.10 mṛdurbastiḥ prayoktavyo viśeṣādbālavṛddhayoḥ/ tayostīkṣṇaḥ prayuktastu bastirhiṃsyād balāyuṣī//

Su.4.35.11 (vraṇanetramaṣṭāṅgulaṃ mudgavāhisrotaḥ; vraṇamavekṣya yathāsvaṃ snehakaṣāye vidadhīta//)

Su.4.35.12 tatra netrāṇi suvarṇarajatatāmrāyorītidantaśṛṅgamaṇitarusāramayāni ślakṣṇāni dṛḍhāni gopucchākṛtīnyṛjūni guṭikāmukhāni ca//

Su.4.35.13 bastayaśca bandhyā mṛdavo nātivahalā dṛḍhāḥ pramāṇavanto gomahiṣavarāhājorabhrāṇām//

Su.4.35.14 netrālābhe hitā nāḍī nalavaṃśāsthisaṃbhavā/ bastyalābhe hitaṃ carma sūkṣmaṃ vā tāntavaṃ ghanam//

Su.4.35.15 bastiṃ nirupadigdhaṃ tu śuddhaṃ suparimārjitam/ mṛdvanuddhatahīnaṃ ca muhuḥ snehavimarditam//

Su.4.35.16 netrāmūle pratiṣṭhāpya nyubjaṃ tu vivṛtānanam/ baddhvā lohena taptena carmasrotasi nirdahet//

Su.4.35.17 parivartya tato bastiṃ baddhvā guptaṃ nidhāpayet/ āsthāpanaṃ ca tailaṃ ca yathāvattena dāpayet//

Su.4.35.18 tatra dvividho bastiḥ nairūhikaḥ, snaihikaśca/ āsthāpanaṃ, nirūha ityanarthāntaraṃ; tasya vikalpo mādhutailikaḥ; tasya prayāyaśabdo yāpano, yuktarathaḥ, siddhabastiriti/ sa doṣanirharaṇāccharīranīrohaṇādvā nirūhaḥ, bayaḥsthāpanādāyuḥsthāpanādvā āsthāpanam/ mādhutailikavidhānaṃ ca nirūhopakramacikitsite vakṣyāmaḥ/ yathāpramāṇaguṇavihitaḥ snehabastivikalpo+anuvāsanaḥ pādāva(pādāpa)kṛṣṭaḥ/ anuvasannapi na duṣyatyanudivasaṃ vā dīyata ityanuvāsanaḥ/ tasyāpi vikalpo+ardhārdhamātrāvakṛṣṭo+aparihāryo mātrābastiriti//

Su.4.35.19 nirūhaḥ śodhano lekhī snaihiko bṛṃhaṇo mataḥ/ nirūhaśodhitānmārgān samyak sneho+anugacchati/ apetasarvadoṣāsu nāḍīṣviva vahajjalam//

Su.4.35.20 sarvadoṣaharaścāsau śarīrasya ca jīvanaḥ/ tasmādviśuddhadehasya snehabastirvidhīyate//

Su.4.35.21 tatronmādabhayaśokapipāsārocakājīrṇārśaḥpāṇḍurogabhramamadamūrcchācchardikuṣṭhamehodarasthaulyaśvāsakāsakaṇṭhaśoṣaśophopasṛṣṭakṣatakṣīṇacatustrimāsagarbhiṇīdurbalāgnyasahā bālavṛddhau ca vātarogādṛte kṣīṇā nānuvāsyā nāsthāpayitavyāḥ//

Su.4.35.22 udarī ca pramehī ca kuṣṭhī sthūlaśca mānavaḥ/ avaśyaṃ sthāpanīyāste nānuvāsyāḥ kathañcana//

Su.4.35.23 asādhyatā vikārāṇāṃ syādeṣāmanuvāsanāt/ asādhyatve+api bhūyiṣṭhaṃ gātrāṇāṃ sadanaṃ bhavet//

Su.4.35.24 pakvāśaye tathā śroṇyāṃ nābhyadhastācca sarvataḥ/ samyakpraṇihito bastiḥ sthāneṣveteṣu tiṣṭhati//

Su.4.35.25 pakvāśayādbastivīryaṃ khairdehamanusarpati/ vṛkṣamūle niṣiktānāmapāṃ vīryamiva drumam//

Su.4.35.26 sa cāpi sahasā bastiḥ kevalaḥ samalo+api vā/ pratyeti vīryaṃ tvanilairapānādyairvinīyate//

Su.4.35.27 vīryeṇa bastirādatte doṣānāpādamastakāt(n)/ pakvāśayastho+ambarago bhūmerarko rasāniva//

Su.4.35.28 sa kaṭīpṛṣṭhakoṣṭhasthān vīryeṇāloḍya saṃcayān/ utkhātamūlān harati doṣāṇāṃ sādhuyojitaḥ//

Su.4.35.29 doṣatrayasya yasmācca prakope vāyurīśvaraḥ/ tasmāttasyātivṛddhasya śarīramabhinighnataḥ//

Su.4.35.30 vāyorviṣahate vegaṃ nānyā basterṛte kriyā/ pavanāviddhatoyasya velā vegamivodadheḥ//

Su.4.35.31 śarīropacayaṃ varṇaṃ balamārogyamāyuṣaḥ/ kurute parivṛddhiṃ ca bastiḥ samyagupāsitaḥ//

Su.4.35.32 ata ūrdhvaṃ vyāpado vakṣyāmaḥ/ tatra netraṃ vicalitaṃ, vivartitaṃ, pārśvāvapīḍitam, atyutkṣiptam, avasannaṃ, tiryakprakṣiptamiti ṣaṭ praṇidhānadoṣāḥ; atisthūlaṃ, karkaśam, avanataṃ, aṇubhinnaṃ, sannikṛṣṭaviprakṛṣṭakarṇikaṃ, sūkṣmāticchidram, atidīrgham, atihrasvam, asrimadityekādaśa netradoṣāḥ; bahalatā, alpatā, sacchidratā, prastīrṇatā, durbaddhateti pañca bastidoṣāḥ; atipīḍitatā, śithilapīḍitatā, bhūyo bhūyo+avapīḍanaṃ, kālātikrama iti catvāraḥ pīḍanadoṣāḥ; āmatā, hīnatā, atimātratā, atiśītatā, atyuṣṇatā, atitīkṣṇatā, atimṛdutā, atisnigdhatā, atirūkṣatā, atisāndratā, atidravatā, ityekādaśa dravyadoṣāḥ; avākśīrṣocchīrṣanyubjottānasaṅkucitadehasthitadakṣiṇapārśvaśāyinaḥ pradānamiti sapta śayyādoṣāḥ; evametāścatuścatvāriṃśadvyāpado vaidyanimittāḥ/ āturanimittāḥ pañcadaśa āturopadravacikitsite vakṣyante/ snehastvaṣṭabhiḥ kāraṇaiḥ pratihato na pratyāgacchati tribhirdoṣaiḥ, aśanābhibhūto, malavyāmiśro, dūrānupraviṣṭo, asvinnasya, anuṣṇo, alpambhuktavato, alpaśceti vaidyāturanimittā bhavanti/ ayogastūbhayoḥ, ādhmānaṃ, parikartikā, parisrāvaḥ, pravāhikā, hṛdayopasaraṇam, aṅgapragraho, atiyogo, jīvādānamiti nava vyāpado vaidyanimittā bhavanti//

Su.4.35.33 bhavati cātra ṣaṭsaptatiḥ samāsena vyāpadaḥ parikīrtitāḥ/ tāsāṃ vakṣyāmi vijñānaṃ siddhiṃ ca tadanantaram//

iti suśrutasaṃhitāyāṃ cikitsāsthāne netrabastipramāṇapravibhāgacikitstitaṃ nāma pañcatriṃśo+adhyāyaḥ //35//