saptatriṃśattamo+adhyāyaḥ/

Su.4.37.1 athāto+anuvāsanottarabasticikitsitaṃ vyākhyāsyāmaḥ//

Su.4.37.2 yathovāca bhagavān dhanvantariḥ//

Su.4.37.3 virecanāt saptarātre gate jātabalāya vai/ kṛtānnāyānuvāsyāya samyagdeyo+anuvāsanaḥ//

Su.4.37.4 yathāvayo nirūhāṇāṃ yā mātrāḥ parikīrtitāḥ/ pādāvakṛṣṭāstāḥ kāryāḥ snehabastiṣu dehinām//

Su.4.37.5 utsṛṣṭānilaviṇmūtre nare bastiṃ vidhāpayet/ etairhi vihataḥ sneho naivāntaḥ pratipadyate//

Su.4.37.6 snehavastirvidheyastu nāviśuddhasya dehinaḥ/ snehavīryaṃ tathā datte dehaṃ cānuvisarpati//

Su.4.37.7 ata ūrdhvaṃ pravakṣyāmi tailānīha yathākramam/ pānānvāsananasyeṣu yāni hanyurgadān bahūn//

Su.4.37.8 śaṭīpuṣkarakṛpṇāhvāmadanāmaradārubhiḥ/ śatāhvākuṣṭhayaṣṭyāhvavacābilvahutāśanaiḥ//

Su.4.37.9 supiṣṭairdviguṇakṣīraṃ tailaṃ toyacaturguṇam/ paktvā bastau vidhātavyaṃ mūḍhavātānulomanam//

Su.4.37.10 arśāṃsi grahaṇīdoṣamānāhaṃ viṣamajvaram/ kaṭhyūrupṛṣṭhakoṣṭhasthān vātarogāṃśca nāśayet//

Su.4.37.11 vacāpuṣkarakuṣṭhailāmadanāmarasindhujaiḥ/ kākolīdvayayaṣṭyāhvamedāyugmanarādhipaiḥ//

Su.4.37.12 pāṭhājīvakajīvantībhārgīcandanakaṭophalaiḥ/ saralāgurubilvāmbuvājigandhāgnivṛddhibhiḥ//

Su.4.37.13 viḍaṅgāragvadhaśyāmātrivṛnmāgadhikardhibhiḥ/ piṣṭaistailaṃ pacet kṣīrapañcamūlarasānvitam//

Su.4.37.14 gulmānāhāgniṣaṅgārśograhaṇīmūtrasaṅginām/ anvāsasnavidhau yuktaṃ śasyate+anilarogiṇām//

Su.4.37.15 citrakātiviṣāpāṭhādantībilvavacāmipaiḥ/ saralāṃśumatīrāsnānīlinīcaturaṅgulaiḥ//

Su.4.37.16 cavyājamodakākolīmedāyugmasuradrumaiḥ/ jīvakarṣabhavarṣābhūvastagandhāśatāhvayaiḥ//

Su.4.37.17 reṇvaśvagandhāmañjiṣṭhāśaṭīpuṣkarataskaraiḥ/ sakṣīraṃ vipacettailaṃ mārutāmayanāśanam//

Su.4.37.18 gṛdhrasīkhañjakubjāṭhyamūtrodāvartarogiṇām/ śasyate+alpabalāgnīnāṃ bastāvāśu niyojitam//

Su.4.37.19 bhūtikairaṇḍavarṣābhūrāsnāvṛṣakarohiṣaiḥ/ daśamūlasahābhārgīṣaḍgranthāmaradārubhiḥ//

Su.4.37.20 balānāgabalāmūrvāvājigandhāmṛtādvayaiḥ/ sahācaravarīviśvākākanāsāvidāribhiḥ//

Su.4.37.21 yavamāṣātasīkolakulatthaiḥ kvathitaiḥ śṛtam/ jīvanīyapratīvāpaṃ tailaṃ kṣīracaturguṇam/

Su.4.37.22 jaṅghorutrikapārśvāṃsabāhumanyāśiraḥsthitān/ hanyādvātavikārāṃstu bastiyogairniṣevitam//

Su.4.37.23 jīvantyatibalāmedākākolīdvayajīvakaiḥ/ ṛṣabhātiviṣākṛṣṇākākanāsāvacāmaraiḥ//

Su.4.37.24 rāsnāmadanayaṣṭyāhvasaralābhīrucandanaiḥ/ svayaṅguptāśaṭīśṛṅgīkalasīsārivādvayaiḥ//

Su.4.37.25 piṣṭaistailaghṛtaṃ pakvaṃ kṣīreṇāṣṭaguṇena tu/ taccānuvāsane deyaṃ śukrāgnibalavardhanam//

Su.4.37.26 bṛṃhaṇaṃ vātapittaghnaṃ gulmānāhaharaṃ param/ nasye pāne ca saṃyuktamūrdhvajatrugadāpaham//

Su.4.37.27 madhukośīrakāśmaryakaṭukotpalacandanaiḥ/ śyāmāpadmakajīmūtaśakrāhvātiviṣāmbubhiḥ//

Su.4.37.28 tailapādaṃ pacet sarpiḥ payasā+aṣṭaguṇena ca/ nyagrodhādigaṇakvāthayuktaṃ bastiṣu yojitam//

Su.4.37.29 dāhāsṛgdaravīsarpavātaśoṇitavidradhīn/ pittaraktajvarādyāṃśca hanyāt pittakṛtān gadān//

Su.4.37.30 mṛṇālotpalaśālūkasārivādvayakeśaraiḥ/ candanadvayabhūnimbapadmabījakaserukaiḥ//

Su.4.37.31 paṭolakaṭukāraktāgundrāparpaṭavāsakaiḥ/ piṣṭaistailaghṛtaṃ pakvaṃ tṛṇamūlarasena ca//

Su.4.37.32 kṣīradviguṇasṃyuktaṃ bastikarmaṇi yojitam/ nasye+abhyañjanapāne vā hanyāt pittagadān bahūn//

Su.4.37.33 triphalātiviṣāmūrvātrivṛccitrakavāsakaiḥ/ nimbāragvadhaṣaṭgranthāsaptaparṇaniśādvayaiḥ//

Su.4.37.34 guḍūcīndrasurākṛṣṇākuṣṭhasarṣapanāgaraiḥ/ tailamebhiḥ samaiḥ pakvaṃ surasādirasāplutam//

Su.4.37.35 pānābhyañjanagaṇḍūṣanasyabastiṣu yojitam/ sthūlatālasyakaṇḍvādīn jayetkaphakṛtān gadān//

Su.4.37.36 pāṭhājamodāśārṅgeṣṭāpippalīdvayanāgaraiḥ/ saralāgurukālīyabhārgīcavyāmaradrumaiḥ//

Su.4.37.37 maricailābhayākaṭvīśaṭīgranthikakaṭphalaiḥ/ tailameraṇḍatailaṃ vā pakvamebhiḥ samāyutam//

Su.4.37.38 vallīkaṇṭakamūlābhyāṃ kvāthena dviguṇena ca/ hanyādanvāsanairdattaṃ sarvān kaphakṛtān gadān//

Su.4.37.39 viḍaṅgodīcyasindhūtthaśaṭīpuṣkaracitrakaiḥ/ kaṭphalātiviṣābhārgīvacākuṣṭhasurāhvayaiḥ//

Su.4.37.40 medāmadanayaṣṭyāhvaśyāmāniculanāgaraiḥ/ śatāhvānīlinīrāsnākalasīvṛṣareṇubhiḥ//

Su.4.37.41 bilvājamodakṛṣṇāhvādantīcavyanarādhipaiḥ/ tailameraṇḍatailaṃ vā muṣkakādirasāplutam//

Su.4.37.42 plīhodāvartavātāsṛggulmānāhakaphāmayān/ pramehaśarkarārśāṃsi hanyādāśvanuvāsanaiḥ//

Su.4.37.43 aśuddhamapi vātena kevalenātipīḍitam/ ahorātrasya kāleṣu sarveṣvevānuvāsayet//

Su.4.37.44 rūkṣasya bahūvātasya dvau trīnapyanuvāsanān/ dattvā snigdhatanuṃ jñātvā tataḥ paścānnirūhayet//

Su.4.37.45 asnigdhamapi vātena kevalenātipīḍitam/ snehapragāḍhairmatimānnirūhaiḥ samupācaret//

Su.4.37.46 atha samyaṅgirūḍhaṃ tu vātādiṣvanuvāsayet/ bilvayaṣṭyāhvamadanaphalatailairyathākramam//

Su.4.37.47 rātrau bastiṃ na dadyāttu doṣotkleśo hi rātrijaḥ/ snehavīryayutaḥ kuryādādhmānaṃ gauravaṃ jvaram//

Su.4.37.48 ahni sthānasthite doṣe vahnau cānnarasānvite/ sphuṭasrotomukhe dehe snehaujaḥ parisarpati//

Su.4.37.49 pitte+adhike kaphe kṣīṇe rūkṣe vātarugardite/ nare rātrau tu dātavyaṃ kāle coṣṇe+anuvāsanam//

Su.4.37.50 uṣṇe pittādhike vā+api divā dāhādayo gadāḥ/ saṃbhavanti yatastasmāt pradoṣe yojayedbhiṣak//

Su.4.37.51 śīte vasante ca divā grīṣmaprāvṛṅghanātyaye/ snehyo dinānte pānoktān doṣān parijihīrṣatā//

Su.4.37.52 ahorātrasya kāleṣu sarveṣvevānilādhikam/ tīvrāyāṃ ruji jīrṇānnaṃ bhojayitvā+anuvāsayet//

Su.4.37.53 na cābhuktavataḥ snehaḥ praṇidheyaḥ kathañcana/ śuddhatvācchūnyakoṣṭhasya sneha ūrdhvaṃ samutpatet//

Su.4.37.54 sadā+anuvāsayeccāpi bhojayitvā++ārdrapāṇinam/ jvaraṃ vidagdhabhuktasya kuryāt snehaḥ prayojitaḥ//

Su.4.37.55 na cātisnigdhamaśanaṃ bhojayitvā+anuvāsayet/ madaṃ mūrcchāṃ ca janayed dvidhā snehaḥ prayojitaḥ//

Su.4.37.56 rūkṣaṃ bhuktavato hyannaṃ balaṃ varṇaṃ ca hāpayet/ yuktasnehamato jantuṃ bhojayitvā+anuvāsayet//

Su.4.37.57 yūṣakṣīrarasaistasmādyathāvyādhi samīkṣya vā/ yathocitāt pādahīnaṃ bhojayitvā+anuvāsayet//

Su.4.37.58 athānuvāsyaṃ svabhyaktamuṣṇāmbusveditaṃ śanaiḥ/ bhojayitvā yathāśāstraṃ kṛtacaṅkramṇaṃ tataḥ//

Su.4.37.59 visṛjya ca śakṛnmūtraṃ yojayet snehabastinā/ praṇidhānavidhānaṃ tu nirūhe saṃpravakṣyate//

Su.4.37.60 tataḥ praṇihitasneha uttāno vākśataṃ bhavet/ prasāritaiḥ sarvagātraistathā vīryaṃ visarpati//

Su.4.37.61 tāḍayettalayorenaṃ trīṃstrīn vārāñchanaiḥ śanaiḥ/ sphicoścainaṃ tataḥ śayyāṃ trīn vārānutkṣipettataḥ//

Su.4.37.62 evaṃ praṇihite bastau mandāyāso+atha mandavāk/ svāstīrṇe śayane kāmamāsītācārike rataḥ//

Su.4.37.63 sa tu saindhavacūrṇena śatāhvena ca yojitaḥ/ deyaḥ sukhoṣṇaśca tathā nireti sahasā sukham//

Su.4.37.64 yasyānuvāsano dattaḥ sakṛdanvakṣamāvrajet/ atyauṣṇyādatitaikṣṇyādvā vāyunā vā prapīḍitaḥ//

Su.4.37.65 savāto+adhikamātro vā gurutvādvā sabheṣajaḥ/ tasyānyo+alpataro deyo na hi snihyatyatiṣṭhati//

Su.4.37.66 viṣṭabdhānilaviṇmūtraḥ snehahīne+anuvāsane/ dāhaklamapravāhārtikaraścātyanuvāsanaḥ//

Su.4.37.67 sānilaḥ sapurīṣaśca snehaḥ pratyeti yasya tu/ oṣacoṣau vinā śīghraṃ sa samyaganuvāsitaḥ//

Su.4.37.68 jīrṇānnamatha sāyāhne snehe pratyāgate punaḥ/ laghvannaṃ bhojayet kāmaṃ dīptāgnistu naro yadi//

Su.4.37.69 prātaruṣṇodakaṃ deyaṃ dhānyanāgarasādhitam/ tenāsya dīpyate vahnirbhaktākāṅkṣā ca jāyate//

Su.4.37.70 snehabastikrameṣvevaṃ vidhimāhurmanīṣiṇaḥ/ anena vidhinā ṣaḍ vā sapta vā+aṣṭau navaiva vā//

Su.4.37.71 vidheyā bastayasteṣāmantarā tu nirūhaṇam/ dattastu prathamo bastiḥ snehayedbastivaṅkṣaṇau//

Su.4.37.72 samyagdatto dvitīyastu mūrdhasthamanilaṃ jayet/ janayedbalavarṇau ca tṛtīyastu prayojitaḥ//

Su.4.37.73 rasaṃ caturtho raktaṃ tu pañcamaḥ snehayettathā/ ṣaṣṭhastu snehayenmāṃsaṃ medaḥ saptama eva ca//

Su.4.37.74 aṣṭamo navamaścāsthi majjānaṃ ca yathākramam/ evaṃ śukragatān doṣān dviguṇaḥ sādhu sādhayet//

Su.4.37.75 aṣṭādaśāṣṭādaśakān bastīnāṃ yo niṣevate/ yathokena vidhānena parihārakrameṇa ca//

Su.4.37.76 sa kuñjarabalo+aśvasya javaistulyo+amaraprabhaḥ/ vītapāpmā śrutadharaḥ sahasrāyurnaro bhavet//

Su.4.37.77 snehabastiṃ nirūhaṃ vā naikamevātiśīlayet/ snehādagnivadhotkleśau nirūhāt pavanādbhayam//

Su.4.37.78 tasmānnirūḍho+anuvāsyo nirūhyaścānuvāsitaḥ/ naivaṃ pittakaphotkleśau syātāṃ na pavanādbhayam//

Su.4.37.79 rūkṣāya bahuvātāya snehavastiṃ dine dine/ dadyādvaidyastato+anyeṣāmagnyābādhabhayāttryahāt//

Su.4.37.80 sneho+alpamātro rūkṣāṇāṃ dīrghakālamanatyayaḥ/ tathā nirūhaḥ snigdhānāmalpamātraḥ praśasyate//

Su.4.37.81 ata ūrdhvaṃ pravakṣyāmi vyāpadaḥ snehabastijāḥ/ balavanto yadā doṣāḥ koṣṭhe syuranilādayaḥ//

Su.4.37.82 alpavīryaṃ tadā snehamabhibhūya pṛthagvidhān/ kurvantyupadravān snehaḥ sa cāpi na nivartate//

Su.4.37.83 tatra vātābhibhūte tu snehe mukhakaṣāyatā/ jṛmbhā vātarujastāstā vepathurviṣamajvaraḥ//

Su.4.37.84 pittābhibhūte snehe tu mukhasya kaṭutā bhavet/ dāhastṛṣṇā jvaraḥ svedo netramūtrāṅgapītatā//

Su.4.37.85 śleṣmābhibhūte snehe tu praseko madhurāsyatā/ gauravaṃ chardirucchvāsaḥ kṛcchrācchītajvaro+aruciḥ//

Su.4.37.86 tatra doṣābhibhūte tu snehe bastiṃ nidhāpayet/ yathāsvaṃ doṣaśamanānyupayojyāni yāni ca//

Su.4.37.87 atyāśite+annābhibhavāt sneho naiti yadā tadā/ gururāmāśayaḥ śūlaṃ vāyoścāpratisaṃcaraḥ//

Su.4.37.88 hṛtpīḍā mukhavairasyṃa śvāso mūrcchā bhramo+aruciḥ/ tatrāpatarpaṇasyānte dīpano vidhiriṣyate//

Su.4.37.89 aśuddhasya malonmiśraḥ sneho naiti yadā punaḥ/ tadā+aṅgasadanādhmāne śvāsaḥ śūlaṃ ca jāyate//

Su.4.37.90 pakvāśayagurutvaṃ ca tatra dadyānnirūhaṇam/ tīkṣṇaṃ tīkṣṇauṣadhaireva siddhaṃ cāpyanuvāsanam//

Su.4.37.91 śuddhasya dūrānusṛte snehe snehasya darśanam/ gātreṣu sarvendriyāṇāmupalepo+avasādanam//

Su.4.37.92 snehagandhi mukhaṃ cāpi kāsaśvāsāvarocakaḥ/ atipīḍitavattatra siddhirāsthāpanaṃ tathā//

Su.4.37.93 asvinnasyāviśuddhasya sneho+alpaḥ saṃprayojitaḥ/ śīto mṛduśca nābhyeti tato mandaṃ pravāhate//

Su.4.37.94 vibandhagauravādhmānaśūlāḥ pakvāśayaṃ prati/ tatrāsthāpanamevāśu prayojyaṃ sānuvāsanam//

Su.4.37.95 alpaṃ bhuktavato+alpo hi sneho mandaguṇastathā/ datto naiti klamotkleśau bhṛśaṃ cāratimāvahet//

Su.4.37.96 tatrāpyāsthāpanaṃ kāryaṃ śodhanīyena bastinā/ (anvāsanaṃ ca snehena śodhanīyena śasyate)//

Su.4.37.97 ahorātrādapi snehaḥ pratyāgacchanna duṣyati/ kuryādbastiguṇāṃścāpi jīrṇastvalpaguṇo bhavet//

Su.4.37.98 yasya nopadravaṃ kuryāt snehabastiraniḥsṛtaḥ/ sarvo+alpo vā++āvṛto raukṣyādupekṣyaḥ sa vijānatā//

Su.4.37.99 anāyāntaṃ tvahorātrāt snehaṃ saṃśodhanairharet/ snehabastāvanāyāte nānyaḥ sneho vidhīyate//

Su.4.37.100 ityuktā vyāpadaḥ sarvā salakṣaṇacikitsitāḥ/ basteruttarasaṃjñasya vidhiṃ vakṣyāmyataḥ param//

Su.4.37.101 caturdaśāṅgulaṃ netramāturāṅgulasaṃmitam/ mālatīpuṣpavṛntāgraṃ chidraṃ sarṣapanirgamam//

Su.4.37.102 snehapramāṇaṃ paramaṃ prakuñcaścātra kīrtitaḥ/ pañcaviṃśādadho mātrāṃ vidadhyādbuddhikalpitam//

Su.4.37.103 niviṣṭakarṇikaṃ madhye nārīṇāṃ caturaṅgule/ mūtrasrotaḥparīṇāhaṃ mudgavāhi daśāṅgulam//

Su.4.37.104 meḍhrāyāmasamaṃ kecidicchanti khalu tadvidaḥ/ tāsāmapatyamārge tu nidadhyāccaturaṅgulam//

Su.4.37.105 dvyaṅgulaṃ mūtramārge tu kanyānāṃ tvekamaṅgulam/ vidheyaṃ cāṅgulaṃ tāsāṃ vidhivadvakṣyate yathā//

Su.4.37.106 snehasya prasṛtaṃ cātra svāṅgulīmūlasaṃmitam/ deyaṃ pramāṇaṃ paramamarvāg buddhivikalpitam//

Su.4.37.107 aurabhraḥ śaukaro vā+api bastirājaśca pūjitaḥ/ tadalābhe prayuñjīta galacarma tu pakṣiṇām//

Su.4.37.108 (tasyālābhe dṛteḥ pādo mṛducarma tato+api vā)/ athāturamupasnigdhaṃ svinnaṃ praśithilāśayam//

Su.4.37.109 yavāgūṃ saghṛtakṣīrāṃ pītavantaṃ yathābalam/ niṣaṇṇamājānusame pīṭhe sopāśraye samam//

Su.4.37.110 svabhyaktabastimūrdhānaṃ tailenoṣṇena mānavam/ tataḥ samaṃ sthāpayitvā nālamasya praharṣitam//

Su.4.37.111 pūrvaṃ śalākayā+anviṣya tato netramanantaram/ śanaiḥ śanairghṛtābhyaktaṃ vidadhyādaṅgulāni ṣaṭ//

Su.4.37.112 meḍhrayāmasamaṃ kecidicchanti praṇidhānakam/ tato+avapīḍayedbastiṃ śanairnetraṃ ca nirharet//

Su.4.37.113 tataḥ pratyāgatasnehamaparāhṇe vicakṣaṇaḥ/ bhojayet payasā mātrāṃ yūṣeṇātha rasena vā//

Su.4.37.114 anena vidhinā dadyādbastīṃstrīṃścaturo+api vā/ ūrdhvajānvai striyai dadyāduttānāyai vicakṣaṇaḥ//

Su.4.37.115 samyak prapīḍayedyoniṃ dadyāt sumṛdupīḍitam/ trikarṇikena netreṇa dadyādyonimukhaṃ prati//

Su.4.37.116 garbhāśayaviśuddhyarthaṃ snehena dviguṇena tu/ kvāthapramāṇaṃ prasṛtaṃ striyā dviprasṛtaṃ bhavet//

Su.4.37.117 kanyetarasyāḥ kanyāyāstadvadbastipramāṇakam/ apratyāgacchati bhiṣag bastāvuttarasaṃjñite//

Su.4.37.118 bhūyo bastiṃ nidadhyāttu saṃyuktaṃ śodhanairgaṇaiḥ/ gude vartiṃ nidadhyādvā śodhanadravyasaṃbhṛtām//

Su.4.37.119 praveśayedvā matimān bastidvāramathaiṣaṇīm/ pīḍayedvā+apyadho nābherbalenottaramuṣṭinā//

Su.4.37.120 āragvadhasya patraistu nirguṇḍyāḥ svarasena ca/ kuryādgomūtrapiṣṭeṣu vartīrvā+api sasaindhavāḥ//

Su.4.37.121 mudgailāsarṣapasamāḥ pravibhajya vayāṃsi tu/ basterāgamanārthāya tā nidadhyāchalākayā//

Su.4.37.122 āgāradhūmabṛhatīpippalīphalasaindhavaiḥ/ kṛtā vā śuktagomūtrasurāpiṣṭaiḥ sanāgaraiḥ//

Su.4.37.123 anuvāsanasiddhiṃ ca vīkṣya karma prayojayet/ śarkarāmadhumiśreṇa śītena madhukāmbunā//

Su.4.37.124 dahyamāne tadā bastau dadyādbastiṃ vicakṣaṇaḥ/ kṣīravṛkṣakaṣāyeṇa payasā śītalena ca//

Su.4.37.125 śukraṃ duṣṭaṃ śoṇitaṃ cāṅganānāṃ puṣpodrekaṃ tasya nāṇaṃ ca kaṣṭam/ mūtrāghātānmūtradoṣān pravṛddhān yonivyādhiṃ saṃsthitiṃ cāparāyāḥ//

Su.4.37.126 śukrotsekaṃ śarkarāmaśmarīṃ ca śūlaṃ bastau vaṅkṣaṇe mehane ca/ ghorānanyān bastijāṃścāpi rogān hitvā mehānuttaro hanti bastiḥ//

Su.4.37.127 samyagdattasya liṅgāni vyāpadaḥ krama eva ca/ basteruttarasaṃjñasya samānaṃ snehabastinā//

iti suśrutasaṃhitāyāṃ cikitsāsthāne+anuvāsanottarabasticikitsitaṃ nāma saptaviṃśo+adhyāyaḥ//37//