aṣṭatriṃśattamo+adhyāyaḥ/

Su.4.38.1 athāto nirūhakramacikitsitaṃ vyākhyāsyāmaḥ//

Su.4.38.2 yathovāca bhagavān dhanvantariḥ//

Su.4.38.3 athānuvāsitamāsthāpayet; svabhyaktasvinnaśarīramutsṛṣṭabahirvegamavāte śucau veśmani madhyāhne pratatāyāṃ śayyāyāmadhaḥsuparigrahāyāṃ śroṇipradeśaprativyūḍhāyāmanupadhānāyāṃ vāmapārśvaśāyinamākuñcitadakṣiṇasakthimitaraprasāritasakthiṃ sumanasaṃ jīrṇānnaṃ vāgyataṃ suniṣaṇṇadehaṃ viditvā, tato vāmapādasyopari netraṃ kṛtvetarapādāṅguṣṭhāṅgulibhyāṃ karṇikāmupari niṣpīḍya, savyapāṇikaniṣṭhikānāmikābhyāṃ bastermukhārdhaṃ saṅkocya, madhyamāpradeśinyaṅguṣṭhairardhaṃ tu vivṛtāsyaṃ kṛtvā, bastāvauṣadhaṃ prakṣipya, dakṣiṇahastāṅguṣṭhena pradeśinīmadhyamābhyāṃ cānusiktamanāyatamabudbudamasaṅkucitamavātamauṣadhāsannamupasaṃgṛhya, punarupari taditareṇa gṛhītvā dakṣiṇenāvasiñcet, tataḥ sūtreṇaivauṣadhānte dvistrirvā++āveṣṭya badhnīyāt, atha dakṣiṇenottānena pāṇinā bastiṃ gṛhītvā vāmahastamadhyamāṅgulipradeśinībhyāṃ netramupasaṃgṛhyāṅguṣṭena netradvāraṃ pidhāya, ghṛtābhyaktāgranetraṃ ghṛtāktamupādāya prayacchedanupṛṣṭhavaṃśaṃ samamunmukhamākarṇikaṃ netraṃ praṇidhatsveti brūyāt//

Su.4.38.4 bastiṃ savye kare kṛtvā dakṣiṇenāvapīḍayet/ ekenaivāvapīḍena na drutaṃ na vilambitam//

Su.4.38.5 tato netramapanīya triṃśanmātrāḥ pīḍanakālādupekṣyottiṣṭhetyāturaṃ brūyāt/ athāturamupaveśayedutkuṭukaṃ bastyāgamanārtham/ nirūhapratyāgamanakālastu muhūrto bhavati//

Su.4.38.6 anena vidhinā bastiṃ dadyādbastiviśāradaḥ/ dvitīyaṃ vā tṛtīyaṃ vā caturthaṃ vā yathārthataḥ//

Su.4.38.7 samyaṅnirūḍhaliṅge tu prāote bastiṃ nivārayet/ viśeṣāt sukumārāṇāṃ hīna eva kramo hitaḥ//

Su.4.38.8 api hīnakramaṃ kuryānna tu kuryādatikramam/ yasya syādbastiralpo+alpavego hīnamalānilaḥ//

Su.4.38.9 durnirūḍhaḥ sa vijñeyo mūtrārtyarucijāḍyavān/ yānyeva prāṅmayoktāni liṅgānyativirecite//

Su.4.38.10 tānyevātinirūḍhe+api vijñeyāni vipaścitā/ yasya krameṇa gacchanti viṭpittakaphavāyavaḥ//

Su.4.38.11 lāghavaṃ copajāyeta sunirūḍhaṃ tamādiśet/ sunirūḍhaṃ tato jantuṃ snātavantaṃ tu bhojayet//

Su.4.38.12 pittaśleṣmānilāviṣṭaṃ kṣīrayūṣarasaiḥ kramāt/ sarvaṃ vā jāṅgalarasairbhojayedavikāribhiḥ//

Su.4.38.13 tribhāgahīnamardhaṃ vā hīnamātramathāpi vā/ yathāgnidoṣaṃ mātreyaṃ bhojanasya vidhīyate//

Su.4.38.14 anantaraṃ tato yuñjyādyathāsvaṃ snehabastinā/ viviktatā manastuṣṭiḥ snigdhatā vyādhinigrahaḥ//

Su.4.38.15 āsthāpanasnehabastyoḥ samyagdāne tu lakṣaṇam/ tadahastasya pavanādbhayaṃ balavadiṣyate//

Su.4.38.16 rasaudanastena śastastadahaścānuvāsanam/ paścādagnibalaṃ matvā pavanasya ca ceṣṭitam//

Su.4.38.17 annopastambhite koṣṭhe snehabastirvidhīyate/ anāyāntaṃ muhūrtāttu nirūhaṃ śodhanairharet//

Su.4.38.18 tīkṣṇairnirūhairmatimān kṣāramūtrāmlasaṃyutaiḥ/ viguṇānilaviṣṭabdhaṃ ciraṃ tiṣṭhannirūhaṇam//

Su.4.38.19 śūlāratijvarānāhānmaraṇaṃ vā pravartayet/ natu bhuktavato deyamāsthāpanamiti sthitiḥ//

Su.4.38.20 visūcikāṃ vā janayecchadiṃ vā+api sudāruṇām/ kopayet sarvadoṣān vā tasmāddadyādabhojine//

Su.4.38.21 jīrṇānnasyāśaye doṣāḥ puṃsaḥ pravyaktimāgatāḥ/ niḥśeṣāḥ sukhamāyānti bhojanenāprapīḍitāḥ//

Su.4.38.22 navā++āsthāpanavikṣiptamannamagniḥ pradhāvati/ tasmādāsthāpanaṃ deyaṃ nirāhārāya jānatā//

Su.4.38.23 āvasthikaṃ kramaṃ cāpi buddhvā kāryaṃ nirūhaṇam/ male+apakṛṣṭe doṣāṇāṃ balavattvaṃ na vidyate//

Su.4.38.24 kṣīrāṇyamlāni mūtrāṇi snehāḥ kvāthā rasāstathā/ lavaṇāni phalaṃ kṣaudraṃ śatāhvā sarṣapaṃ vacā//

Su.4.38.25 elā trikaṭukaṃ rāsnā saralo devadāru ca/ rajanī madhukaṃ hiṅgu kuṣṭhaṃ saṃśodhanāni ca//

Su.4.38.26 kaṭukā śarkarā mustamuśīraṃ candanaṃ śaṭī/ mañjiṣṭhā madanaṃ caṇḍā trāyamāṇā rasāñjanam//

Su.4.38.27 bilvamadhyaṃ yavānī ca phalinī śakrajā yavāḥ/ kākolī kṣīrakākolī jīvakarṣabhakāvubhau//

Su.4.38.28 tathā medā mahāmedā ṛddhirvṛddhirmadhūlikā/ nirūheṣu yathālābhameṣa vargo vidhīyate//

Su.4.38.29 svasthe kvāthasya catvāro bhāgāḥ snehasya pañcamaḥ/ kuddhe+anile caturthastu ṣaṣṭhaḥ pitte kaphe+aṣṭamaḥ//

Su.4.38.30 sarveṣu cāṣṭamo bhāgaḥ kalkānāṃ lavaṇaṃ punaḥ/ kṣaudraṃ mūtraṃ phalaṃ kṣīramamlaṃ māṃsarasaṃ tathā//

Su.4.38.31 yuktyā prakalpayeddhīmān nirūh kalpanā tviyam//

Su.4.38.32 kalkasnehakaṣāyāṇāmavivekādbhiṣagvaraiḥ/ basteḥ sukalpanā proktā tasya dānaṃ yathārthakṛt//

Su.4.38.33 dattvā++ādau saindhavasyākṣaṃ madhunaḥ prasṛtadvayam/ pātre talena mathnīyāttadvat snehaṃ śanaiḥ śanaiḥ//

Su.4.38.34 samyak sumathite dadyāt phalakalkamataḥ param/ tato yathocitān kalkān bhāgaiḥ svaiḥ ślakṣṇapeṣitān//

Su.4.38.35 gambhīre bhājane+anyasminmaśnīyāttaṃ khajena ca/ yathā vā sādhu manyeta na sāndro na tanuḥ samaḥ//

Su.4.38.36 rasakṣīrāmlamūtrāṇāṃ doṣāvasthāmavekṣya tu/ kaṣāyaprasṛtān pañca supūtāṃstatra dāpayet//

Su.4.38.37 ata ūrdhvaṃ dvādaśaprasṛtān vakṣyāmaḥ/ dattvā++ādau saindhavasyākṣaṃ madhunaḥ prasṛtidvayam/ vinirmathya tato dadyāt snehasya prasṛtitrayam//

Su.4.38.38 ekībhūte tataḥ snehe kalkasya prasṛtiṃ kṣipet/ saṃmūrcchite kaṣāyaṃ tu catuḥprasṛtisaṃmitam//

Su.4.38.39 vitarecca tadāvāpamante dviprasṛtonmitam/ evaṃ prakalpito bastirdvādaśaprasṛto bhavet//

Su.4.38.40 jyeṣṭhāyāḥ khalu mātrāyāḥ pramāṇamidamīritam/ apahrāse bhiṣakkuryāttadvat prasṛtihāpanam//

Su.4.38.41 yathāvayo nirūhāṇāṃ kalpaneyamudāhṛtā/ saindhavādidravāntānāṃ siddhikāmairbhiṣagvaraiḥ//

Su.4.38.42 ata ūrdhvaṃ pravakṣyante bastayo+atra vibhāgaśaḥ/ yathādoṣaṃ prayuktā ye hanyurnānāvidhān gadān//

Su.4.38.43 śampākorubuvarṣābhūvājigandhāniśācchadaiḥ/ pañcamūlībalārāsnāguḍūcīsuradārubhiḥ//

Su.4.38.44 kvathitaiḥ pālikairebhirmadanāṣṭakasaṃyutaiḥ/ kalkairmāgadhikāmbhodahapuṣāmisisaindhavaiḥ//

Su.4.38.45 vatsāhvayapriyaṅgūgrāyaṣṭyāhvayarasāñjanaiḥ/ dadyādāsthāpanaṃ koṣṇaṃ kṣaudrādyairabhisaṃskṛtam//

Su.4.38.46 pṛṣṭhorutrikaśūlāśmaviṇmūtrānilasaṅginām/ grahaṇīmārutārśoghnaṃ raktamāṃsabalapradam//

Su.4.38.47 guḍūcītriphalārāsnādaśamūlabalāpalaiḥ/ kvathitaiḥ ślakṣṇapiṣṭastu priyaṅgughanasaindhavaiḥ//

Su.4.38.48 śatapuṣpāvacākṛṣṇāyavānīkuṣṭhabilvajaiḥ/ saguḍairakṣamātraistu madanārdhapalānvitaiḥ//

Su.4.38.49 kṣaudratailaghṛtakṣīraśuktakāñjikamastubhiḥ/ samāloḍya ca mūtreṇa dadyādāsthāpanaṃ param//

Su.4.38.50 tejovarṇabalotsāhavīryāgniprāṇavardhanam/ sarvamārutarogaghnaṃ vayaḥsthāpanamuttamam//

Su.4.38.51 kuśādipañcamūlābdatriphalotpalavāsakaiḥ/ sārivośīramañjiṣṭhārāsnāreṇuparūṣakaiḥ//

Su.4.38.52 pālikaiḥ kvathitaiḥ samyag dravyairebhiśca peṣitaiḥ/ śṛṅgāṭakātmaguptebhakesarāgurucandanaiḥ//

Su.4.38.53 vidārīmisimañjiṣṭhāśyāmendrayavasindhujaiḥ/ phalapadmakayaṣṭyāhvaiḥ kṣaudrakṣīraghṛtāplutaiḥ//

Su.4.38.54 dattamāsthāpanaṃ śītamamlahīnaistathā dravaiḥ/ dāhāsṛgdarapittāsṛkpittagulmajvarāñjayet//

Su.4.38.55 rodhracandanamañjiṣṭhārāsnānantābalardhibhiḥ/ sārivāvṛṣakāśmaryamedāmadhukapadmakaiḥ//

Su.4.38.56 sthirāditṛṇamūlaiśca kvāthaḥ karṣatrayonmitaiḥ/ piṣṭairjīvakakākolīyugardhimadhukotpalaiḥ//

Su.4.38.57 prapauṇḍarīkajīvantīmedāreṇuparūṣakaiḥ/ abhīrumisisindhūtthavatsakośīrapadmakaiḥ//

Su.4.38.58 kaseruśarkarāyuktaiḥ sarpirmadhupayaḥplutaiḥ/ dravaistīkṣṇāmlavarjyaiśca datto bastiḥ suśītalaḥ//

Su.4.38.59 gulmāsṛgdarahṛtpāṇḍurogān saviṣamajvarān/ asṛkpittātisārau ca hanyātpittakṛtān gadān//

Su.4.38.60 bhadrānimbakulatthārkakośātakyamṛtāmaraiḥ/ sārivābṛhatīpāṭhāmūrvāragvadhavatsakaiḥ//

Su.4.38.61 kvāthaḥ kalkastu kartavyo vacāmadanasarṣapaiḥ/ saindhavāmarakuṣṭhailāpippalībilvanāgaraiḥ//

Su.4.38.62 kaṭutailamadhukṣāramūtratailāmlasaṃyutaiḥ/ kāryamāsthāpanaṃ tūrṇaṃ kāmalāpāṇḍumehinām//

Su.4.38.63 medasvināmanagnīnāṃ kapharogāśanadviṣām/ galagaṇḍagaraglāniślīpadodararogiṇām//

Su.4.38.64 daśamūlīniśābilvapaṭolatriphalāmaraiḥ/ kvathitaiḥ kalkapiṣṭaistu mustasaindhavadārubhiḥ//

Su.4.38.65 pāṭhāmāgadhikendrāhvaistailakṣāramadhuplutaiḥ/ kuryādāsthāpanaṃ samyaṅmūtrāmlaphalayojitaiḥ//

Su.4.38.66 kaphapāṇḍugadālasyamūtramārutasaṃginām/ āmāṭopāpacīśleṣmagulmakrimivikāriṇām//

Su.4.38.67 vṛṣāśmabhedavarṣābhūdhānyagandharvahastakaiḥ/ daśamūlabalāmūrvāyavakolaniśācchadaiḥ//

Su.4.38.68 kulatthabilvabhūnimbaiḥ kvāthitaiḥ palasaṃmitaiḥ/ kalkairmadanayaṣṭyāhvaṣaḍgranthāmarasarṣapaiḥ//

Su.4.38.69 pippalīmūlasindhūtthayavānīmisivatsakaiḥ/ kṣaudrekṣukṣīragomūtrasarpistailarasāplutaiḥ//

Su.4.38.70 tūrṇamāsthāpanaṃ kāryaṃ saṃsṛṣṭabahurogiṇām/ gṛdhrasīśarkarāṣṭhīlātūnīgulmagadāpaham//

Su.4.38.71 rāsnāragvadhavarṣābhūkaṭukośīravāridaiḥ/ trāyamāṇāmṛtāraktāpañcamūlībibhītakaiḥ//

Su.4.38.72 sabalaiḥ pālikaiḥ kvāthaḥ kalkastu madanānvitaiḥ/ yaṣṭyāhvamisisindhūtthaphalinīndrayavāhvayaiḥ//

Su.4.38.73 rasāñjanarasakṣaudradrākṣāsauvīrasaṃyutaiḥ/ yukto bastiḥ sukhoṣṇo+ayaṃ māṃsaśukrabalaujasām//

Su.4.38.74 āyuṣo+agneśca saṃskartā hanti cāśu gadānimān/ gulmāsṛgdaravīsarpamūtrakṛcchrakṣatakṣayān//

Su.4.38.75 viṣamajvaramarśāsi grahaṇīṃ vātakuṇḍalīm/ jānujaṅghāśirobastigrahodāvartamārutān//

Su.4.38.76 vātāsṛkśarkarāṣṭhīlākukṣiśūlodarārucīḥ/ raktapittakaphonmādapramehādhmānahṛdgrahān//

Su.4.38.77 vātaghnauṣadhaniṣkvāthāḥ saindhavatrivṛtāyutāḥ/ sāmlāḥ sukhoṣṇā yojyāḥ syurbastayaḥ kupite+anile//

Su.4.38.78 nyagrodhādigaṇakvāthāḥ kākolyādisamāyutāḥ/ vidheyā bastayaḥ pitte sasarpiṣkāḥ saśarkarāḥ//

Su.4.38.79 āragvadhādiniṣkvāthāḥ pippalyādisamāyutāḥ/ sakṣaudramūtrā deyāḥ syurbastayaḥ kupite kaphe//

Su.4.38.80 śarkarekṣurasakṣīraghṛtayuktāḥ suśītalāḥ/ kṣīravṛkṣakaṣāyāḍhyā bastayaḥ śoṇite hitāḥ//

Su.4.38.81 śodhanadravyaniṣkvāthāstatkalkasnehasaindhavaiḥ/ yuktāḥ khajena mathitabastayaḥ śodhanāḥ smṛtāḥ//

Su.4.38.82 triphalākvāthagomūtrakṣaudrakṣārasamāyutāḥ/ ūṣakādipratīvāpā bastayo lekhanāḥ smṛtāḥ//

Su.4.38.83 bṛṃhaṇadravyaniṣkvāthāḥ kalkairmadhurakairyutāḥ/ sarpirmāṃsarasopetā bastayo bṛṃhaṇāḥ smṛtāḥ//

Su.4.38.84 caṭakāṇḍoccaṭākvāthāḥ sakṣīraghṛtaśarkarāḥ/ ātmaguptāphalāvāpāḥ smṛtā vājīkarā nṛṇām//

Su.4.38.85 badaryairāvatīśeluśālmalīdhanvanāṅkurāḥ/ kṣīrasiddhāḥ kṣaudrayutāḥ sāsrāḥ picchilasaṃjñitāḥ//

Su.4.38.86 vārāhamāhiṣaurabhrabaiḍālaiṇeyakaukkuṭam/ sadyaskamasṛgājaṃ vā deyaṃ picchilabastiṣu//

Su.4.38.87 priyaṅgvādigaṇakvāthā ambaṣṭhādyena saṃyutāḥ/ sakṣaudrāḥ saghṛtāścaiva grāhiṇo bastayaḥ smṛtāḥ//

Su.4.38.88 eteṣveva ca yogeṣu snehāḥ siddhāḥ pṛthak pṛthak/ samasteṣvathavā samyagvidheyāḥ snehabastayaḥ//

Su.4.38.89 vandhyānāṃ śatapākena śodhitānāṃ yathākramam/ balātailena deyāḥ syurbastayastraivṛtena ca//

Su.4.38.90 narasyottamasattvasya tīkṣṇaṃ bastiṃ nidhāpayet/ madhyamaṃ madhyasattvasya viparītasya vai mṛdum//

Su.4.38.91 evaṃ kālaṃ balaṃ doṣaṃ vikāraṃ ca vikāravit/ bastidravyabalaṃ caiva vīkṣya bastīn prayojayet//

Su.4.38.92 dadyādutkleśanaṃ pūrvaṃ madhye doṣaharaṃ punaḥ/ paścāt saṃśamanīyaṃ ca dadyādbastiṃ vicakṣaṇaḥ//

Su.4.38.93 eraṇḍabījaṃ madhukaṃ pippalī saindhavaṃ vacā/ hapuṣāphalakalkaśca bastirutkleśanaḥ smṛtaḥ//

Su.4.38.94 śatāhvā madhukaṃ bījaṃ kauṭajaṃ phalameva ca/ sakāñjikaḥ sagomūtro bastirdoṣaharaḥ smṛtaḥ//

Su.4.38.95 priyaṅgurmadhukaṃ mustā tathaiva ca rasāñjanam/ sakṣīraḥ śasyate bastirdoṣāṇāṃ śamanaḥ paraḥ//

Su.4.38.96 nṛpāṇāṃ tatsamānānāṃ tathā sumahatāmapi/ nārīṇāṃ sukumārāṇāṃ śiśusthavirayorapi//

Su.4.38.97 doṣanirharaṇārthāya balavarṇodayāya ca/ samāsenopadekṣyāmi vidhānaṃ mādhutailikam//

Su.4.38.98 yānastrībhojyapāneṣu niyamaścātra nocyate/ phalaṃ ca vipulaṃ dṛṣṭaṃ vyāpadāṃ cāpyasaṃbhavaḥ//

Su.4.38.99 yojyastvataḥ sukhenaiva nirūhakramamicchatā/ yadecchati tadaivaiṣa prayoktavyo vipaścitā//

Su.4.38.100 madhutaile same syātāṃ kvāthaścairaṇḍamūlajaḥ/ palārdhaṃ śatapuṣpāyāstato+ardhaṃ saindhavasya ca//

Su.4.38.101 phalenaikena saṃyuktaḥ khajena ca viloḍitaḥ/ deyaḥ sukhoṣṇo bhiṣajā mādhutailikasaṃjñitaḥ//

Su.4.38.102 vacāmadhukatailaṃ ca kvāthaḥ sarasasaindhavaḥ/ pippalīphalasaṃyukto bastiryuktarathaḥ smṛtaḥ//

Su.4.38.103 suradāru varā rāsnā śatapuṣpā vacā madhu/ hiṅgusaindhavasaṃyukto bastirdoṣaharaḥ smṛtaḥ//

Su.4.38.104 pañcamūlīkaṣāyaṃ ca tailaṃ māgadhikā madhu/ bastireṣa vidhātavyaḥ saśatāhvaḥ sasaindhavaḥ//

Su.4.38.105 yavakolakulatthānāṃ kvātho māgadhikā madhu/ sasaindhavaḥ sayaṣṭyāhvaḥ siddhabastiriti smṛtaḥ//

Su.4.38.106 mustāpāṭhāmṛtātiktābalārāsnāpunarnavāḥ/ mañjiṣṭhāragvadhośīratrāyamāṇākhyagokṣurān//

Su.4.38.107 pālikān pañcamūlālpasahitānmadanāṣṭakam/ jalāḍhake pacet kvāthaṃ pādaśeṣaṃ punaḥ pacet//

Su.4.38.108 kṣīrārdhāḍhakasaṃyuktamākṣīrāt suparisrutam/ apadena jāṅgalarasastatahā madhughṛtaṃ samam//

Su.4.38.109 śatāhvāphalinīyaṣṭīvatsakaiḥ sarasāñjanaiḥ/ kārṣikaiḥ saindhavonmiśraiḥ kalkairbastiḥ prayojitaḥ//

Su.4.38.110 vātāsṛṅmehaśophārśogulmamūtravibandhanut/ visarpajvaraviḍbhaṅgaraktapittavināśanaḥ//

Su.4.38.111 balyaḥ saṃjīvano vṛṣyaścakṣuṣyaḥ śūlanāśanaḥ/ yāpanānāmayaṃ rājā bastirmustādiko mataḥ//

Su.4.38.112 avekṣya bheṣajaṃ buddhyā vikāraṃ ca vikāravit/ bījenānena śāstrajñaḥ kuryādbastiśatānyapi//

Su.4.38.113 ajīrṇe na prayuñjīta divāsvapnaṃ ca varjayet/ āhārācārikaṃ śeṣamanyat kāmaṃ samācaret//

Su.4.38.114 yasmānmadhu ca tailaṃ ca prādhānyena pradīyate/ mādhutailika ityevaṃ bhiṣagbhirbastirucyate//

Su.4.38.115 ratheṣvapi ca yukteṣu hastyaśve cāpi kalpite/ yasmānna pratiṣiddho+ayamato yuktarathaḥ smṛtaḥ//

Su.4.38.116 balopacayavarṇānāṃ yasmād vyādhiśatasya ca/ bhavatyetena siddhistu siddhabastirato mataḥ//

Su.4.38.117 sukhināmalpadoṣāṇāṃ nityaṃ snigdhāśca ye narāḥ/ mṛdukoṣṭhāśca ye teṣāṃ vidheyā mādhutailikāḥ//

Su.4.38.118 mṛdutvāt pādahīnatvādakṛtsnavidhisevanāt/ ekabastipradānācca siddhabastiṣvayantraṇā//

iti suśrutasaṃhitāyāṃ cikitsāsthāne nirūhakramacikitsitaṃ nāmāṣṭatriṃśo+adhyāyaḥ //38//