ekonacatvāriṃśattamo+adhyāyaḥ/

Su.4.39.1 athāta āturopadravacikitsitaṃ vyākhyāsyāmaḥ//

Su.4.39.2 yathovāca bhagavān dhanvantariḥ//

Su.4.39.3 snehapītasya vāntasya viriktasya srutāsṛjaḥ/ nirūḍhasya ca kāyāgnirmando bhavati dehinaḥ//

Su.4.39.4 so+agnairatyarthagurubhirupayuktaiḥ praśāmyati/ alpo mahadbhirbahubhiśchādito+agnirivendhanaiḥ//

Su.4.39.5 sa cālpairlaghubhiścānnairupayuktairvivardhate/ kāṣṭhairaṇubhiralpaiśca sandhukṣita ivānalaḥ//

Su.4.39.6 hṛtadoṣapramāṇena sadā++āhāravidhiḥ smṛtaḥ/ trīṇi cātra pramāṇāni prastho+ardhāḍhakamāḍhakam//

Su.4.39.7 tatrāvaraṃ prasthamātraṃ dve śeṣe madhyamottame/ prasthe parisrute deyā yavāgūḥ khalpataṇḍulā//

Su.4.39.8 dve caivārdhāḍhake deye tisraścāpyāḍhake gate/ vilepīmucitādbhaktāccaturthāṃśakṛtāṃ tataḥ//

Su.4.39.9 dadyāduktena vidhinā klinnasikthāmapicchilām/ agnigdhalavaṇaṃ svacchamudgayūṣayutaṃ tataḥ//

Su.4.39.10 aṃśadvayapramāṇena dadyāt susvinnamodanam/ tatastu kṛtasaṃjñena hṛdyenendriyabodhinā//

Su.4.39.11 trīnaṃśān vitaredbhoktumāturāyaudanaṃ mṛdu/ tato yathocitaṃ bhaktaṃ bhoktumasmai vicakṣaṇaḥ//

Su.4.39.12 lāvaiṇahariṇādīnāṃ rasairdadyāt susaṃskṛtaiḥ/ hīnamadhyottameṣveṣu virekeṣu prakīrtitaḥ//

Su.4.39.13 ekadvitriguṇaḥ samyagāhārasya kramastvayam/ kaphapittādhikānmadyanityān hīnaviśodhitān//

Su.4.39.14 peyā+abhiṣyandayetteṣāṃ tarpaṇādikramo hitaḥ/ vedanālābhaniyamaśokavaicittyahetubhiḥ//

Su.4.39.15 narānupoṣitāṃścāpi viriktavadupācaret/ āḍhakārdhāḍhakaprasthasaṃkhyā hyeṣā virecane//

Su.4.39.16 śleṣmāntatvādvirekasya na tāmicchati tadvidaḥ/ eko virekaḥ śleṣmānto na dvitīyo+asti kaścana//

Su.4.39.17 balaṃ yattrividhaṃ proktamatastatra kramastridhā/ tatrānukramamekaṃ tu balasthaḥ sakṛdācaret//

Su.4.39.18 dvirācarenmadhyabalastrīn vārān durbalastathā/ kecidevaṃ kramaṃ prāhurmandamadhyottamāgniṣu//

Su.4.39.19 saṃsargeṇa vivṛddhe+agnau doṣakopabhayādbhajet/ prāk svādutiktau snigdhāmlalavaṇān kaṭukaṃ tataḥ//

Su.4.39.20 svādvamlalavaṇān bhūyaḥ svādutiktāvataḥ param/ snigdharūkṣān rasāṃścaiva vyatyāsāt svasthavattataḥ//

Su.4.39.21 kevalaṃ snehapīto vā vānto yaścāpi kevalam/ sa saptarātraṃ manujo bhuñjīta laghu bhojanam//

Su.4.39.22 kṛtaḥ sirāvyadho yasya kṛtaṃ yasya ca śodhanam/ sa nā pariharenmāsaṃ yāvadvā balavān bhavet//

Su.4.39.23 tryahaṃ tryahaṃ pariharedekaikaṃ bastimāturaḥ// tṛtīye tu parīhāre yathāyogaṃ samācaret//

Su.4.39.24 tailapūrṇāmṛdbhāṇḍasadharmāṇo vraṇāturāḥ/ snigdhaśuddhākṣirogārtā jvarātīsāriṇaśca ye//

Su.4.39.25 krudhyataḥ kupitaṃ pittaṃ kuryāttāṃstānupadravān/ āyāsyataḥ śocato vā cittaṃ vibhramamṛcchati//

Su.4.39.26 maithunopagamādghorān vyādhīnāpnoti durmatiḥ/ ākṣepakaṃ pakṣaghātamaṅgapragrahameva ca//

Su.4.39.27 guhyapradeśe śvayathuṃ kāsaśvāsau ca dāruṇau/ rudhiraṃ śukravaccāpi sarajaskaṃ pravartate//

Su.4.39.28 labhate ca divāsvapnāttāṃstān vyādhīn kaphātmakān/ plīhodaraṃ pratiśyāyaṃ pāṇḍutāṃ śvayathuṃ jvaram//

Su.4.39.29 mohaṃ sadanamaṅgānāmavipākaṃ tathā+arucim/ tamasā cābhibhūtastu svapnamevābhinandati//

Su.4.39.30 uccaiḥ saṃbhāṣaṇādvāyuḥ śirasyāpādayedrujam/ āndhyaṃ jāḍyamajighratvaṃ bādhiryaṃ mūkatāṃ tathā//

Su.4.39.31 hanumokṣamadhīmanthamarditaṃ ca sudāruṇam/ netrastambhaṃ nimeṣaṃ vā tṛṣṇāṃ kāsaṃ prajāgaram//

Su.4.39.32 labhate dantacālaṃ ca tāṃstāṃścānyānupadravān/ yānayānena labhate chardimūrcchābhramaklamān//

Su.4.39.33 tathaivāṅgagrahaṃ ghoramindriyāṇāṃ ca vibhramam/ cirāsanāttathā sthānācchroṇyāṃ bhavati vedanā//

Su.4.39.34 aticaṅkramaṇādvāyurjaṅghayoḥ kurute rujaḥ/ sakthipraśoṣaṃ śophaṃ vā pādaharṣamathāpi vā//

Su.4.39.35 śītasaṃbhogatoyānāṃ sevā mārutavṛddhaye/ tato+aṅgamardaviṣṭambhaśūlādhmānapravepakāḥ//

Su.4.39.36 vātātapābhyāṃ vaivarṇyaṃ jvaraṃ cāpi samāpnuyāt/ viruddhādhyaśanānmṛtyuṃ vyādhiṃ vā ghoramṛcchati//

Su.4.39.37 asātmyabhojanaṃ hanyādbalavarṇamasaṃśayam/ anātmavantaḥ paśuvadbhuñjate ye+apramāṇataḥ/ rogānīkasya te mūlamajīrṇaṃ prāpnuvanti hi//

Su.4.39.38 vyāpadāṃ kāraṇaṃ vīkṣya vyāpatsvetāsu buddhimān/ prayatetāturārogye pratyanīkena hetunā//

Su.4.39.39 viriktavāntairhariṇaiṇalāvakāḥ śaśaśca sevyaḥ samayūratittiriḥ/ saṣaṣṭikāścaiva purāṇaśālayastathaiva mudgā laghu yacca kīrtitam//

iti suśrutasaṃhitāyāṃ cikitsāsthāne āturopadravacikitsitaṃ nāmaikonacatvāriṃśo+adhyāyaḥ //39//