catvāriṃśattamo+adhyāyaḥ/

Su.4.40.1 athāto dhūmanasyakavalagrahacikitsitaṃ vyākhyāsyāmaḥ//

Su.4.40.2 yathovāca bhagavān dhanvantariḥ//

Su.4.40.3 dhūmaḥ pañcavidho bhavati tadyathā prāyogikaḥ, snaihiko, vairenikaḥ, kāsaghno, vāmanīyaśceti//

Su.4.40.4 tatrailādinā kuṣṭhatagaravarjyena ślakṣṇapiṣṭena dvādaśāṅgulaṃ śarakāṇḍamaṅgulipariṇāhaṃ kṣaumeṇāṣṭāṅgulaṃ veṣṭayitvā lepayedeṣā vartiḥ prāyogike, snehaphalasāramadhūcchiṣṭasarjarasagugguluprabhṛtibhiḥ snehamiśraiḥ snaihike, śirovirecanadravyairvairecane, bṛhatīkaṇṭakārikātrikaṭukāsamardahiṅgviṅgudītvaṅmanaḥśilācchinnaruhākarkaṭaśṛṅgīprabhṛtibhiḥ kāsaharaiśca kāsaghne, snāyucarmakhuraśṛṅgakarkaṭakāsthiśuṣkamatsyavallūrakṛmiprabhṛtibhirvāmanīyaiśca vāmanīye//

Su.4.40.5 tatra bastinetradravyairdhūmanetradravyāṇi vyākhyātāni bhavanti/ dhūmanetraṃ tu kaniṣṭhikāpariṇāhamagre kalāyamātrasroto mūle+aṅguṣṭhapariṇāhaṃ dhūmavartipraveśasroto+aṅgulānyaṣṭacatvāriṃśat prāyogike, dvātriṃśat snehane, caturviṃśatirvairecane, ṣoḍaśāṅgulaṃ kāsaghne vāmanīye ca/ ete+api kolāsthimātracchidre bhavataḥ/ vraṇanetramaṣṭāṅgulaṃ vraṇadhūpanārthaṃ kalāyaparimaṇḍalaṃ kulatthavāhisrota iti//

Su.4.40.6 atha sukhopaviṣṭaḥ sumanā ṛjvadhodṛṣṭiratandritaḥ snehāktadīpatāgrāṃ vartiṃ netrasrotasi praṇidhāya dhūmaṃ pibet//

Su.4.40.7 mukhena taṃ pibet pūrvaṃ nāsikābhyāṃ tataḥ pibet/ mukhapītaṃ mukhenaiva vamet pītaṃ ca nāsayā//

Su.4.40.8 mukhena dhūmamādāya nāsikābhyāṃ na nirharet/ tena hi pratilomena dṛṣṭistatra nihanyate//

Su.4.40.9 viśeṣatastu prāyogikaṃ ghrāṇenādadīta, snaihikaṃ mukhanāsābhyāṃ, nāsikayā vairecanikaṃ, mukhenaivetarau//

Su.4.40.10 tatra prāyogike vartiṃ vyapagataśarakāṇḍāṃ nivātātapaśuṣkāmaṅgāreṣvavadīpya netramūlasrotasi prayujyadhūmamāhareti brūyāt; evaṃ snehanaṃ vairecanikaṃ ca kuryāditi/ itarayorvyapetadhūmāṅgāre sthire samāhite śarāve prakṣipya vartiṃ mūlacchidreṇānyena śarāveṇa pidhāya tasmin chidre netramūlaṃ saṃyojya dhūmamāseveta, praśānte dhūme vartimavaśiṣṭāṃ prakṣipya punarapi dhūmaṃ pāyayedādoṣaviśuddheḥ; eṣa dhūmapānopāyavidhiḥ//

Su.4.40.11 tatra śokaśramabhayāmarṣauṣṇyaviṣaraktapittamadamūrcchādāhapipāsāpāṇḍurogatāluśoṣacchardiśiro+abhighātodgārāpatarpitatimirapramehodarādhmānordhvavātārtā bālavṛddhadurbalaviriktāsthāpitajāgaritagarbhiṇīrūkṣakṣīṇakṣatoraskamadhughṛtadadhidugdhamatsyamadyayavāgūpītālpakaphāśca na dhūmamāseveran//

Su.4.40.12 akālapītaḥ kurute bhramaṃ mūrcchāṃ śirorujam/ ghrāṇaśrotrākṣijihvānāmupaghātaṃ ca dāruṇam//

Su.4.40.13 ādyāstu trayo dhūmā dvādaśasu kāleṣūpādeyāḥ/ tadyathā kṣutadantaprakṣālananasyasnānabhojanadivāsvapnamaithunacchardimūtroccārahasitaruṣitaśastrakarmānteṣviti/ tatra vibhāgo mūtroccārakṣavathuhasitaruṣitamaithunānteṣu snaihikaḥ, snānacchardivāsvapnānteṣu vairecanikaḥ, dantaprakṣālanasya snānabhojanaśastrakarmānteṣu prāyogika iti//

Su.4.40.14 tatra snaihiko vātaṃ śamayati, snehādupalepācca; vairecanaḥ śleṣmāṇamutkleśyāpakarṣati, raukṣyāttaikṣṇyādauṣṇyādvaiśadyācca; prāyogikaḥ śleṣmāṇamutkleśayatyutkliṣṭaṃ cāpakarṣati śamayati vātaṃ sādhāraṇatvāt pūrvābhyāmiti//

Su.4.40.15 bhavati cātra naro dhūmopayogācca prasannendriyavāṅmanāḥ/ dṛḍhakeśadvijaśmaśruḥ sugandhiviśadānanaḥ//

Su.4.40.16 tathā kāsaśvāsārocakāsyopalepasvarabhedamukhāsrāvakṣavathuvamathukrathatandrānidrāhanumanyāstambhāḥ pīnasaśirorogakarṇākṣiśūlā vātakaphanimittāścāsya mukharogā na bhavanti//

Su.4.40.17 tasya yogāyogātiyogā vijñātavyāḥ/ tatra yogo rogapraśamanaḥ, ayogo rogāpraśamanaḥ, tālugalaśoṣaparidāhapipāsāmūrcchābhramamadakarṇakṣveḍadṛṣṭināsārogadaurbalyānyatiyogo janayati//

Su.4.40.18 prāyogikaṃ trīṃstrīnucchvāsānādadīta mukhanāsikābhyāṃ ca paryāyāṃstrīṃścaturo veti, snaihikaṃ yāvadaśrupravṛttiḥ, vairecanikamādoṣadarśanāt, tilataṇḍulayavāgūpītena pātavyo vāmanīyaḥ, grāsāntareṣu kāsaghna iti//

Su.4.40.19 vraṇadhūmaṃ śarāvasaṃpuṭopanītena netreṇa vraṇamānayet, dhūmapānādvedanopaśamo vraṇavaiśadyamāsrāvopaśamaśca bhavati//

Su.4.40.20 vidhireṣa samāsena dhūmasyābhihito mayā/ nasyasyātaḥ pravakṣyāmi vidhiṃ niravaśeṣataḥ//

Su.4.40.21 auṣadhamauṣadhasiddho vā sneho nāsikābhyāṃ dīyata iti nasyam/ taddvividhaṃ śirovirecanaṃ, snehanaṃ ca/ taddvividhamapi pañcadhā/ tadyathā nasyaṃ, śirovirecanaṃ, pratimarśo, avapīḍaḥ, pradhamanaṃ ca/ teṣu nasyaṃ pradhānaṃ śirovirecanaṃ ca; nasyavikalpaḥ pratimarśaḥ, śirovirecanavikalpo+avapīḍaḥ pradhamanaṃ ca; tato nasyaśabdaḥ pañcadhā niyamitaḥ//

Su.4.40.22 tatra yaḥ snehanārthaṃ śūnyaśirasāṃ grīvāskandhorasāṃ ca balajananārthaṃ dṛṣṭiprasādajananārthaṃ vā sneho vidhīyate tasmin vaiśeṣiko nasyaśabdaḥ/ tattu deyaṃ vātābhibhūte śirasi dantakeśaśmaśruprapātadāruṇakarṇaśūlakarṇakṣveḍatimirasvaropaghātanāsārogāsyaśoṣāvabāhukākālajavalīpalitaprādurbhāvadāruṇaprabodheṣu vātapaittikeṣu mukharogeṣvanyeṣu ca vātapittaharadravyasiddhena sneheneti//

Su.4.40.23 śirovirecanaṃ śleṣmaṇā+abhivyāptatālukaṇṭhaśirasāmarocakaśirogauravaśūlapīnasārdhāvabhedakakṛmipratiśyāyāpasmāragandhājñāneṣvanyeṣu cordhvajatrugateṣu kaphajeṣu vikāreṣu śirovirecanadravyaistatsiddhena vā sneheneti//

Su.4.40.24 tatraitaddvividhamapyabhuktavato+annakāle pūrvāhṇe śleṣmarogiṇāṃ, madhyāhne pittarogiṇāṃ, aparāhṇe vātarogiṇām//

Su.4.40.25 atha puruṣāya śirovirecanīyāya tyaktamūtrapurīṣāya bhuktavate vyabhre kāle dantakāṣṭhadhūmapānābhyāṃ viśuddhavaktrasrotase pāṇitāpaparisvinnamṛditagalakapolalalāṭapradeśāya vātātaparajohīne veśmanyuttānaśāyine prasāritakaracaraṇāya kiñcit pravilambitaśirase vastrācchāditanetrāya vāmahastapradeśinyagronnāmitanāsāgrāya viśuddhasrotasi dakṣiṇahastena snehamuṣṇāmbunā prataptaṃ rajatasuvarṇatāmramaṇimṛtpātraśuktīnāmanyatamasthaṃ śuktyā picunā vā sukhoṣṇaṃ snehamadrutamāsiñcedavyavacchinnadhāraṃ yathā netre na prāpnoti//

Su.4.40.26 snehe+avasicyamāne tu śiro naiva prakampayet/ na kupyenna prabhāṣecca na kṣuyānna hasettathā//

Su.4.40.27 etairhi vihataḥ sneho na samyak pratipadyate/ tataḥ kāsapratiśyāyaśiro+akṣigadasaṃbhavaḥ//

Su.4.40.28 tasya pramāṇamaṣtau bindavaḥ pradeśinīparvadvayaniḥsṛtāḥ prathamā mātrā, dvitīyā śuktiḥ, tṛtīyā pāṇiśuktiḥ, ityetāstisro mātrā yathābalaṃ prayojyāḥ//

Su.4.40.29 snehanasyaṃ nopagiletkathaṃcidapi buddhimān//

Su.4.40.30 śṛṅgāṭakamabhiplāvya nireti vadanādyathā/ kaphotkleśabhayāccainaṃ niṣṭhīvedavidhārayan//

Su.4.40.31 datte ca punarapi saṃsvedya galakapolādīn dhūmamāseveta, bhojayeccainamabhiṣyandi, tato+asyācārikamādiśet; rajodhūmasnehātapamadyadravapānaśiraḥsnānātiyānakrodhādīni ca pariharet//

Su.4.40.32 tasya yogātiyogāyogānāmidaṃ vijñānaṃ bhavati//

Su.4.40.33 lāghavaṃ śiraso yoge sukhasvapnaprabodhanam/ vikāropaśamaḥ śuddhirindiryāṇāṃ manaḥsukham//

Su.4.40.34 kaphaprasekaḥ śiraso gurutendriyavibhramaḥ/ lakṣaṇaṃ mūrdhnayatisnigdhe rūkṣaṃ tatrāvacārayet//

Su.4.40.35 ayoge vātavaiguṇyamindriyāṇāṃ ca rūkṣatā/ rogāśāntiśca tatreṣṭaṃ bhūyo nasyaṃ prayojayet//

Su.4.40.36 catvāro bindavaḥ ṣaḍ vā tathā+aṣṭau vā yathābalam/ śirovirekasnehasya pramāṇamabhinirdiśet//

Su.4.40.37 nasye trīṇyupadiṣṭāni lakṣaṇāni prayogataḥ/ śuddha(śuddhi)hīnātisaṃjñāni viśeṣācchāstracintakaiḥ//

Su.4.40.38 lāghavaṃ śirasaḥ suddhiḥ srotasāṃ vyādhinirjayaḥ/ cittendriyaprasādaśca śirasaḥ śuddhilakṣaṇam//

Su.4.40.39 kaṇḍūpadehau gurutā srotasāṃ kaphasaṃsravaḥ/ mūrdhni hīnaviśuddhe tu lakṣaṇaṃ parikīrtitam//

Su.4.40.40 mastuluṅgāgamo vātavṛddhirindriyavibhramaḥ/ śūnyatā śirasaścāpi mūrdhni gāḍhavirecite//

Su.4.40.41 hīnātiśuddhe śirasi kaphavātaghnamācaret/ samyagviśuddhe śirasi sarpirnasyaṃ niṣecayet//

Su.4.40.42 (ekāntaraṃ dvyanataraṃ vā saptāhaṃ vā punaḥ punaḥ/ ekaviṃśatirātraṃ vā yāvadvā sādhu manyate//)

Su.4.40.43 mārutenābhibhūtasya vā+atyantaṃ yasya dehinaḥ/ dvikālaṃ cāpi dātavyaṃ nasyaṃ tasya vijānatā//)

Su.4.40.44 avapīḍastu śirovirecanavadabhiṣyaṇṇasarpadaṣṭavisaṃjñebhyo dadyācchirocirecanadravyāṇāmanyatamamavapiṣyāvapīḍya ca, śarkarekṣurasakṣīraghṛtamāṃsarasānāmanyatamaṃ kṣīṇānāṃ śoṇitapitte ca vidadhyāt//

Su.4.40.45 kṛśadurbalabhīrūṇāṃ sukumārasya yoṣitām/ śṛtāḥ snehāḥ śiraḥśuddhyai kalkastebhyo yathā hitaḥ//

Su.4.40.46 cetovikārakṛmiviṣābhipannānāṃ cūrṇaṃ pradhamet//

Su.4.40.47 nasyena parihartavyo bhutavānapatarpito+atyarthataruṇapratiśyāyī garbhiṇī pītasnehodakamadyadravo+ajīrṇī dattabastiḥ kruddho garārtastṛṣitaḥ śokābhibhūtaḥ ānto bālo vṛddho vegāvarodhitaḥ śiraḥsnātukāmaśceti; anārtave cābhre nasyadhūmau pariharet//

Su.4.40.48 tatra hīnātimātrātiśītoṣṇasahasāpradānādatipravilambitaśirasa ucchiṅghato vicalato+abhyavaharato vā pratiṣiddhapradānācca vyāpado bhavanti tṛṣṇodgārādayo doṣanimittāḥ kṣayajāśca//

Su.4.40.49 bhavataścātra nasye śirovireke ca vyāpado dvividhāḥ smṛtāḥ/ doṣotkleśāt kṣayāccaiva vijñeyāstā yathākramam//

Su.4.40.50 doṣokleśanimittāstu jayecchamanaśodhanaiḥ/ atha kṣayanimittāsu yathāsvaṃ bṛṃhaṇaṃ hitam//

Su.4.40.51 pratimarśaścaturdaśasu kāleṣūpādeyaḥ; tadyathā talpotthitena, prakṣālitadantena, gṛhānnirgacchatā, vyāyāmavyavāyādhvapariśrāntena, mūtroccārakavalāñjanānte, bhuktavatā, charditavatā, divāsvapnotthitena, sāyaṃ ceti//

Su.4.40.52 tatra talpotthitenāsevitaḥ pratimarśo rātrāvupacitaṃ nāsāsrotogataṃ malamupahanti manaḥprasādaṃ ca karoti, prakṣālitadantenāsevito dantānāṃ dṛḍhatāṃ vadanasaugandhyaṃ cāpādayati, gṛhānnirgacchatā sevito nāsāseotasaḥ klinnatayā rajodhūmo vā na bādhate, vyāyāmamaithunādhvapariśrāntenāsevitaḥ śramamupahanti, mūtroccārānte sevito dṛṣṭergurutvamapanayati, kavalāñjanānte sevito dṛṣṭiṃ prasādayati, bhuktavatā sevitaḥ srotasāṃ viśuddhiṃ laghutāṃ cāpādayati, vāntenāsevitaḥ srotovilagnaṃ śleṣmāṇamapohya bhaktākāṅkṣāmāpādayati, divāsvapnotthitenāsevito nidrāśeṣaṃ gurutvaṃ malaṃ cāpohya cittaikāgryaṃ janayati, sāyaṃ cāsevitaḥ sukhanidrāprabodhaṃ ceti//

Su.4.40.53 īṣaducchiṅghataḥ sneho yāvadvaktraṃ prapadyate/ nasye niṣiktaṃ taṃ vidyāt pratimarśaṃ pramāṇataḥ//

Su.4.40.54 nasyena rogāḥ śāmyanti narāṇāmūrdhvajatrujāḥ/ indriyāṇāṃ ca vaimalyaṃ kuryādāsyaṃ sugandhi ca//

Su.4.40.55 hanudantaśirogrīvātrikabāhūrasāṃ balam/ valīpalitakhālityavyaṅgānāṃ cāpyasaṃbhavam//

Su.4.40.56 tailaṃ kaphe savāte syāt kevale pavane vasām/ dadyātsarpiḥ sadā pitte majjānaṃ ca samārute//

Su.4.40.57 caturvidhasya snehasya vidhirevaṃ prakīrtitaḥ/ śleṣmasthānāvirodhitvātteṣu tailaṃ vidhīyate//

Su.4.40.58 ataḥ paraṃ pravakṣyāmi kavalagrahaṇe vidhim/ caturdhā kavalaḥ snehī prasādī śodhiropaṇau//

Su.4.40.59 sngidhoṣṇaiḥ snaihiko vāte svāduśītaiḥ prasādanaḥ/ pitte kaṭvamlalavaṇai rūkṣoṣṇaiḥ śodhanaḥ kaphe//

Su.4.40.60 kaṣāyatiktamadhuraiḥ kaṭūṣṇai ropaṇo vraṇe/ caturvidhasya caivāsya viśeṣo+ayaṃ prakīrtitaḥ//

Su.4.40.61 tatra trikaṭukavacāsarṣapaharītakīkalkamāloḍya tailaśuktasurāmūtrakṣāramadhūnāmanyatamena salavaṇamabhiprataptamupasvinnamṛditagalakapolalalāṭapradeśo dhārayet//

Su.4.40.62 sukhaṃ saṃcāryate yā tu mātrā sa (sā) kavalaḥ smṛtaḥ/ asaṃcāryā tu yā mātrā gaṇḍūṣaḥ sa prakīrtitaḥ//

Su.4.40.63 tāvacca dhārayitavyo+ananyamanasonnatadehena yāvaddoṣaparipūrṇakapolatvaṃ nāsāsrotonayanapariplāvaśca bhavati tadā vimoktavyaḥ, punaścānyo grahītavya iti//

Su.4.40.64 evaṃ snehapayaḥkṣaudrarasamūtrāmlasaṃbhṛtāḥ/ kasāyoṣṇodakābhyāṃ ca kavalā doṣato hitāḥ//

Su.4.40.65 vyādherapacayastuṣṭirvaiśadyaṃ vaktralāghavam/ indiryāṇāṃ prasādaśca kavale śuddhilakṣaṇam//

Su.4.40.66 hīne jāḍyakaphotkleśāvarasajñānameva ca/ atiyogānmukhe pākaḥ śoṣatṛṣṇāruciklamāḥ//

Su.4.40.67 śodhanīye viśeṣeṇa bhavantyeva na saṃśayaḥ/ tilā nīlotpalaṃ sarpiḥ śarkarā kṣīrameva ca//

Su.4.40.68 sakṣaudro dagdhavaktrasya gaṇḍūṣo dāhanāśanaḥ/ kavalasya vidhirhyeṣa samāsena prakīrtitaḥ//

Su.4.40.69 vibhajya bheṣajaṃ buddhyā kurvīta pratisāraṇam/ kalko rasakriyā kṣaudraṃ cūrṇaṃ ceti caturvidham//

Su.4.40.70 aṅgulyagrapraṇītaṃ tu yathāsvaṃ mukharogiṇām/ tasmin yogamayogaṃ ca kavaloktaṃ vibhāvayet//

Su.4.40.71 tāneva śamayed vyādhīn kavalo yānapohati/ doṣaghnamanabhiṣyandi bhojayecca tathā naram//

iti suśrutasaṃhitāyāṃ cikitsāsthāne dhūmanasyakavalagrahacikitsitaṃ nāma catvāriṃśo+adhyāyaḥ//