dvitīyo+adhyāyaḥ/

Su.4.2.1 athātaḥ sadyovraṇacikitsitaṃ vyākhyāsyāmaḥ//

Su.4.2.2 yathovāca bhagavān dhanvantariḥ//

Su.4.2.3 dhanvantarirdharmabhṛtāṃ variṣṭho vāgviśāradaḥ/ viśvāmitrasutaṃ śiṣyamṛṣiṃ suśrutamanvaśāt//

Su.4.2.4 nānādhārāmukhaiḥ śastrairnānāsthānanipātitaiḥ/ nānārūpā vraṇā ye syusteṣāṃ vakṣyāmi lakṣaṇam//

Su.4.2.5 āyatāścaturasrāśca tryasrā maṇḍalinastathā/ ardhacandrapratīkāśā viśālāḥ kuṭilāstathā//

Su.4.2.6 śarāvanimnamadhyāśca yavamadhyāstathā+apare/ evaṃprakārākṛtayo bhavantyāgantavo vraṇāḥ//

Su.4.2.7 doṣajā vā svayaṃ bhinnā na tu vaidyanimittajāḥ/ bhiṣagvraṇākṛtijño hi na mohamadhigacchati//

Su.4.2.8 bhṛśaṃ durdarśarūpeṣu vraṇeṣu vikṛteṣvapi/ anantākṛtirāgantuḥ sa bhiṣagbhiḥ purātanaiḥ//

Su.4.2.9 samāsato lakṣaṇataḥ ṣaṅvidhaḥ parikīrtitaḥ/ chinnaṃ bhinnaṃ tathā viddhaṃ kṣataṃ piccitameva ca//

Su.4.2.10 ghṛṣṭamāhustathā ṣaṣṭhaṃ teṣāṃ vakṣyāmi lakṣaṇam/ tiraścīna ṛjurvā+api yo vraṇaścāyato bhavet//

Su.4.2.11 gātrasya pātanaṃ cāpi chinnamityupadiśyate/ kuntaśaktyṛṣṭikhaṅgāgraviṣāṇādibhirāśayaḥ//

Su.4.2.12 hataḥ kiñcit sravettaddhi bhinnalakṣaṇamucyate/ sthānānyāmāgnipakvānāṃ mūtrasya rudhirasya ca//

Su.4.2.13 hṛduṇḍukaḥ phupphusaśca koṣṭha ityabhidhīyate/ tasmin bhinne raktapūrṇe jvaro dāhaśca jāyate//

Su.4.2.14 mūtramārgagudāsyebhyo raktaṃ ghrāṇācca gacchati/ mūrcchāśvāsatṛḍādhmānamabhaktacchanda eva ca//

Su.4.2.15 viṇmūtravātasaṅgaśca svedāsrāvo+akṣiraktatā/ lohagandhitvamāsyasya gātradaurgandhyameva ca//

Su.4.2.16 hṛcchūlaṃ pārśvayoścāpi viśeṣaṃ cātra me śṛṇu/ āmāśayasthe rudhire rudhiraṃ chardayet punaḥ//

Su.4.2.17 ādhmānamatimātraṃ ca śūlaṃ ca bhṛśadāruṇam/ pakvāśayagate cāpi rujo gauravameva ca//

Su.4.2.18 śītatā cāpyadho nāmeḥ khebhyo raktasya cāgamaḥ/ abhinne+apyāśaye+antrāṇāṃ khaiḥ sūkṣmairantrapūraṇam//

Su.4.2.19 pihitāsye ghaṭe yadvallakṣyate tasya gauravam/ sūkṣmāsyaśalyābhihataṃ yadaṅgaṃ tvāśayādvinā//

Su.4.2.20 uttuṇḍitaṃ nirgataṃ vā tadviddhamiti nirdiśet/ nāticchinnaṃ nātibhinnamubhayorlakṣaṇānvitam//

Su.4.2.21 viṣamaṃ vraṇamaṅge yattat kṣataṃ tvabhinirdiśet/ prahārapīḍanābhyāṃ tu yadaṅgaṃ pṛthutāṃ gatam//

Su.4.2.22 sāsthi tat piccitaṃ vidyānmajjaraktapariplutam/ vigatatvagyadaṅgaṃ hi saṃgharṣādanyathā+api vā//

Su.4.2.23 uṣāsrāvānvitaṃ tattu ghṛṣṭamityupadiśyate/ chinne bhinne tathā viddhe kṣate vā+asṛgatisravet//

Su.4.2.24 raktakṣayādrujastatra karoti pavano bhṛśam/ snehapānaṃ hitaṃ tatra tatseko vihitastathā//

Su.4.2.25 veśavāraiḥ sakṛśaraiḥ susnigdhaiścopanāhanam/ dhānyasvedāṃśca kurvīta snigdhānyālepanāni ca//

Su.4.2.26 vātaghnauṣadhasiddhaiśca snehairbastirvidhīyate/ piccite ca vighṛṣṭe ca nātisravapi śoṇitam//

Su.4.2.27 agacchati bhṛśaṃ tasmin dāhaḥ pākaśca jāyate/ tatroṣmaṇo nigrahārthaṃ tathā dāhaprapākayoḥ//

Su.4.2.28 śītamālepanaṃ kāryaṃ pariṣekaśca śītalaḥ/ ṣaṭsveteṣu yathokteṣu chinnādiṣu samāsataḥ//

Su.4.2.29 jñeyaṃ samarpitaṃ sarvaṃ sadyovraṇacikitsitam/ ata ūrdhvaṃ pravakṣyāmi chinnānāṃ tu cikitsitam//

Su.4.2.30 ye vraṇā vivṛtāḥ kecicchiraḥpārśvāvalambinaḥ/ tān sīvyedvidhinoktena badhnīyādgāḍhameva ca//

Su.4.2.31 karṇaṃ sthānādapahṛtaṃ sthāpayitvā yathāsthitam/ sīvyedyathoktaṃ tailena srotaścābhipratarpayet//

Su.4.2.32 kṛkāṭikānte chinne tu gacchatyapi samīraṇe/ samyaṅniveśya badhnīyāt sīvyeccāpi nirantaram//

Su.4.2.33 ājena sapiṣā caivaṃ pariṣekaṃ tu kārayet/ uttāno+annaṃ samaśnīyācchayīta ca suyantritaḥ//

Su.4.2.34 śākhāsu patitāṃstiryak prahārān vivṛtān bhṛśam/ sīvyet samyaṅniveśyāśu sandhyasthīnyanupūrvaśaḥ//

Su.4.2.35 baddhvā vellitakenāśu tatastailena secayet/ carmaṇā gophaṇābandhaḥ kāryo yo vā hito bhavet//

Su.4.2.36 pṛṣṭhe vraṇo yasya bhaveduttānaṃ śāyayettu tam/ ato+anyathā corasije śāyayet puruṣaṃ vraṇe//

Su.4.2.37 chinnāṃ niḥśeṣataḥ śākhāṃ dagdhvā tailena buddhimān/ badhnīyāt kośabandhena prāptaṃ kāryaṃ ca ropaṇam//

Su.4.2.38 candanaṃ padmakaṃ rodhramutpalāni priyaṅgavaḥ/ haridrā madhukaṃ caiva payaḥ syādatra cāṣṭamam//

Su.4.2.39 tailamebhirvipakvaṃ tu pradhānaṃ vraṇaropaṇam/ candanaṃ karkaṭākhyā ca sahe māṃsyāhvayā+amṛtā//

Su.4.2.40 hareṇavo mṛṇālaṃ ca triphalā padmakotpale/ trayodaśāṅgaṃ trivṛtametadvā payasā+anvitam//

Su.4.2.41 tailaṃ vipakvaṃ sekārthe hitaṃ tu vraṇaropaṇe/ ata ūrdhvaṃ pravakṣyāmi bhinnānāṃ tu cikitsitam//

Su.4.2.42 bhinnaṃ netramakarmaṇyamabhinnaṃ lambate tu yat/ tanniveśya yathāsthānamavyāviddhasiraṃ śanaiḥ//

Su.4.2.43 pīḍayet pāṇinā samyak padmapattrāntareṇa tu/ tato+asya tarpaṇaṃ kāryaṃ nasyaṃ cānena sarpiṣā//

Su.4.2.44 ājaṃ ghṛtaṃ kṣīrapātraṃ madhukaṃ cotpalāni ca/ jīvakarṣabhakau caiva piṣṭvā sarpirvipācayet//

Su.4.2.45 sarvanetrābhighāte tu sarpiretat praśasyate/ udarānmedaso vartirnirgatā yasya dehinaḥ//

Su.4.2.46 kaṣāyabhasmamṛtkīrṇāṃ baddhvā sūtreṇa sūtravit/ agnitaptena śastreṇa chindyānmadhusamāyutam//

Su.4.2.47 baddhvā vraṇaṃ sujīrṇe+anne sarpiṣaḥ pānamiṣyate/ snehapānādṛte cāpi payaḥpānaṃ vidhīyate//

Su.4.2.48 śarkarāmadhuyaṣṭibhyāṃ lākṣayā vā śvadaṃṣṭrayā/ citrāsamanvitaṃ caiva rujādāhavināśanam//

Su.4.2.49 āṭopo maraṇaṃ vā syācchūlo vā+acchidyamānayā/ medogranthau tu yattailaṃ vakṣyate tacca yojayet//

Su.4.2.50 tvaco+atītya sirādīni bhittvā vā parihṛtya vā/ koṣṭhe pratiṣṭhitaṃ śalyaṃ kuryāduktānupadravān//

Su.4.2.51 tatrāntarlohitaṃ pāṇḍuṃ śītapādakarānanam/ śītocchvāsaṃ raktanetramānaddhaṃ ca vivarjayet//

Su.4.2.52 āmāśayasthe rudhire vamanaṃ pathyamucyate/ pakvāśayasthe deyaṃ ca virecanamasaṃśayam//

Su.4.2.53 āsthāpanaṃ ca niḥshehaṃ kāryamuṣṇairviśodhanaiḥ/ yavakolakulatthānāṃ niḥsnehena rasena ca//

Su.4.2.54 bhuñjītānnaṃ yavāgūṃ vā pibet saindhavasaṃyutām/ atiniḥsrutarakto vā bhinnakoṣṭhaḥ pibedasṛk//

Su.4.2.55 svamārgapratipannāstu yasya viṇmūtramārutāḥ/ vyupadravaḥ sa bhinne+api koṣṭhe jīvati mānavaḥ//

Su.4.2.56 abhinnamantraṃ niṣkrāntaṃ praveśyaṃ nānyathā bhavet/ pipīlikāśirograstaṃ tadapyeke vadanti tu//

Su.4.2.57 prakṣālya payasā digdhaṃ tṛṇśoṇitapāṃśubhiḥ/ praveśayet kṛttanakho ghṛtenāktaṃ śanaiḥ śanaiḥ//

Su.4.2.58 praveśayet kṣīrasiktaṃ śuṣkamatraṃ ghṛtāplutam/ aṅgulyā+abhimṛśet kaṇṭhaṃ jalenodvejayedapi//

Su.4.2.59 hastapādeṣu saṃgṛhya samutthāpya mahābalāḥ/ bhavatyantaḥpraveśastu yathā nirdhunuyustathā//

Su.4.2.60 tathā+antrāṇi viśantyantaḥ svāṃ kalāṃ pīḍayanti ca/ vraṇālpatvādbahutvādvā duṣpraveśaṃ bhavettu yat//

Su.4.2.61 tadāpāṭhya pramāṇena bhiṣagantraṃ parveśayet/ yathāsthānaṃ niveṣṭe ca vraṇaṃ sīvyedatandriyaḥ//

Su.4.2.62 sthānādapetamādatte prāṇān gupitameva vā/ veṣṭayitvā tu paṭṭena ghṛtasekaṃ pradāpayet//

Su.4.2.63 ghṛtaṃ pibet sukhoṣṇaṃ ca citrātailasamanvitam/ mṛdukriyārthaṃ śakṛto vāyoścādhaḥpravṛttaye//

Su.4.2.64 tatastailamidaṃ kuryādropaṇārthaṃ cikitsakaḥ/ tvaco+aśvakarṇadhavayormocakīmeṣaśṛṅgayoḥ//

Su.4.2.65 śallakyarjunayoścāpi vidāryāḥ kṣīriṇāṃ tathā/ balāmūlāni cāhṛtya tailametairvipācayet//

Su.4.2.66 vraṇaṃ saṃropayettena varṣamātraṃ yateta ca/ pādau nirastamuṣkasya jalena prokṣya cākṣiṇī//

Su.4.2.67 praveśya tunnasevanyā muṣkau sīvyettataḥ param/ kāryo gophaṇikābandhaḥ kaṭhyāmāveśya yantrakam//

Su.4.2.68 na kuryāt snehasekaṃ ca tena klidyati hi vraṇaḥ/ kālānusāryāgurvelājātīcandanapadmakaiḥ//

Su.4.2.69 śilādārvyamṛtātutthaistailaṃ kurvīta ropaṇam/ śiraso+apahṛte śalye bālavartiṃ niveśayet//

Su.4.2.70 bālavartyāmadattāyāṃ mastuluṅgaṃ vraṇāt sravet/ hanyādenaṃ tato vāyustasmādevamupācaret//

Su.4.2.71 vraṇe rohati caikaikaṃ śanairbālamapakṣipet/ gātrādapahṛte+anyasmāt snehavartiṃ praveśayet//

Su.4.2.72 kṛte niḥśoṇite cāpi vidhiḥ sadyaḥkṣate hitaḥ/ dūrābagāḍhāḥ sūkṣmāḥ syurye vraṇāstān viśoṇitān//

Su.4.2.73 kṛtvā sūkṣmeṇa netreṇa cakratailena tarpayet/ samaṅgāṃ rajanīṃ padmāṃ trivargaṃ tutthameva ca//

Su.4.2.74 viḍaṅgaṃ kaṭukāṃ pathyāṃ guḍūcīṃ sakarañjikām/ saṃhṛtya vipacet kāle tailaṃ ropaṇamuttamam//

Su.4.2.75 tālīśaṃ padmakaṃ māṃsī hareṇvagurucandanam/ haridre padmabījāni sośīraṃ madhukaṃ ca taiḥ//

Su.4.2.76 pakvaṃ sadyovraṇeṣūktaṃ tailaṃ ropaṇamuttamam/ kṣate kṣatavidhiḥ kāryaḥ piccite bhagnavadvidhiḥ//

Su.4.2.77 ghṛṣṭe rujo nigṛhyāśu cūrṇairupacaredvraṇam/ viśliṣṭadehaṃ patitaṃ mathitaṃ hatameva ca//

Su.4.2.78 vāsayettailapūrṇāyāṃ droṇyāṃ māṃsarasāśanam/ ayameva vidhiḥ kāryaḥ kṣīṇe marmahate tathā//

Su.4.2.79 ropaṇe saparīṣeke pāne ca vraṇināṃ sadā/ tailaṃ ghṛtaṃ vā saṃyojyaṃ śarīrartūnavekṣya hi//

Su.4.2.80 ghṛtāni yāni vakṣyāmi yatnataḥ pittavidradhau/ sadyovraṇeṣu deyāni tāni vaidyena jānatā//

Su.4.2.81 sadyaḥkṣatavraṇaṃ vaidyaḥ saśūlaṃ pariṣecayet/ sarpiṣā nātiśītena balātailena vā punaḥ//

Su.4.2.82 samaṅgāṃ rajanīṃ padmāṃ pathyāṃ tutthaṃ suvarcalām/ padmakaṃ rodhramadhukaṃ viḍaṅgāni hareṇukām//

Su.4.2.83 tālīśapatraṃ naladaṃ candanaṃ padmakeśaram/ mañjiṣṭhośīralākṣāśca kṣīriṇāṃ cāpi pallavān//

Su.4.2.84 priyālabījaṃ tindukyāstaruṇāni phalāni ca/ yathālābhaṃ samāhṛtya tailamebhirvipācayet//

Su.4.2.85 sadyovraṇānāṃ sarveṣāmaduṣṭānāṃ tu ropaṇam/ kaṣāyamadhurāḥ śītāḥ kriyāḥ snigdhāśca yojayet//

Su.4.2.86 sadyovraṇānāṃ saptāhaṃ paścāt pūrvoktamācaret/ duṣṭavraṇeṣu kartavyamūrdhvaṃ cādhaśca śodhanam//

Su.4.2.87 viśoṣaṇaṃ tathā++āhāraḥ śoṇitasya ca mokṣaṇam/ kaṣāyaṃ rājavṛkṣādau surasādau ca dhāvanam//

Su.4.2.88 tayoreva kaṣāyeṇa tailaṃ śodhanamiṣyate/ kṣārakalpena vā tailaṃ kṣāradravyeṣu sādhitam//

Su.4.2.89 dravantī cirabilvaśca dantī citrakameva ca/ pṛthvīkā nimbapatrāṇi kāsīsaṃ tutthameva ca//

Su.4.2.90 trivṛttejovatī nīlī haridre saindhavaṃ tilāḥ/ bhūmikadambaḥ suvahā śukākhyā lāṅgalāhvayā//

Su.4.2.91 naipālī jālinī caiva madayantī mṛgādanī/ sudhāmūrvārkakīṭāriharitālakarañjikāḥ//

Su.4.2.92 yathopapatti kartavyaṃ tailametaistu śodhanam/ ghṛtaṃ vā yadi vā prāptaṃ kalkāḥ saṃśodhanāstathā//

Su.4.2.93 saindhavatrivṛderaṇḍapatrakalkastu vātike/ trivṛddharidrāmadhukakalkaḥ paitte tilairyutaḥ//

Su.4.2.94 kaphaje tilatejohvādantīsvarjikacitrakāḥ/ duṣṭavraṇavidhiḥ kāryo mehakuṣṭhavraṇeṣvapi//

Su.4.2.95 ṣaḍvidhaḥ prāk pradiṣṭo yaḥ sadyovraṇaviniścayaḥ/ nātaḥ śakyaṃ paraṃ vaktumapi niścitavādibhiḥ//

Su.4.2.96 upasargairnipātaiśca tattu paṇḍitamāninaḥ/ kecit saṃyojya bhāṣante bahudhā mānagarvitāḥ//

Su.4.2.97 bahu tadbhāṣitaṃ teṣāṃ ṣaṭsveṣvevāvatiṣṭhate/ viśeṣā iva sāmānye ṣaṭtvaṃ tu paramaṃ matam//

iti suśrutasaṃhitāyāṃ cikitsāsthāne sadyocraṇacikitsitaṃ nāma dvitīyo+adhyāyaḥ //2//