21

svaparapratyakṣalakṣaṇanyāyanirṇayo dvitīyaḥ

Sh33 tatra pratyakṣaṃ kalpanāpoḍham abhrāntam, abhilāpasaṃsarga
yogyapratibhāsatvārthakriyāsamarthaviparītākāratvarahitam.418


ālocanājñānaṃ nirvikalpakam419,
tataḥ paraṃ jātyādiyojanātmakaṃ420
savikalpakam. avyapadeśyam avikalpakaṃ vyavasāyātmakam.421 aparam,

na so 'sti pratyayo loke yaḥ śābdānugamād ṛte|

anu
viddham iva jñānaṃ sarvaṃ śabdena bhāsate422||
423
iti nyāyāt424 sarvam eva śabdānuviddham, iti bhāṭṭaśaivavaiyākaraṇāḥ425.


puruṣapravṛttyaṅgaṃ hi pramāṇam, tadaṅga
tā ca saṃgatā tasya426
vikalpakatvenaiva. na, arthasāmarthyena samudbhavāt.427 tatrārthaḥ428
pṛthivyādibhūtacatuṣṭayam. tatra pṛthvī429 mahāsanniveśavatī mṛ
d rūpa
rasagandhakaṭhinasparśādisvabhāvā, tatpradeśaviṣayasamudhbhūtāś ca
pāṣāṇaśoṇamaṇiveṇuvīraṇaprabhṛtayaḥ. evam āpaḥ430 śuklamadhu
raśīta
dravasvabhāvāḥ sarasvatsaritsaraḥprabhṛtibhiḥ svabhāvair vivartante,
kārakādikaṃ431 ca tatkāryam. evam uṣṇeraṇasparśarūpaśabdasvabhāvo
vahnyādiko
'pi. tasyālambanapratyayatvena432 janyaṃ pāṣāṇādyākāra433
jñānaṃ niyamitapratibhāsatayā śabdasaṃsargāyogyam.


kathaṃ Sh34 dharmidharmābhidhānārthakriyāyojanā16b yām434 ayo
gyaṃ pravartakam iti cet,


taddṛṣṭāv eva dṛṣṭeṣu saṃvitsāmarthyabhāvinaḥ435|

smaraṇād abhilāṣeṇa vyavahāraḥ pravartate||436

na vikalpakam437 apy adhyakṣam438. svalpakālā
vasthitatvena nirodhanād439
ūrdhvasvabalotpannavyavahārakasmārtavikalpam440 apekṣate. tad evaṃ
tadutpannam. nirvikalpake 'py astu vyavahārakam. tataś ca jñānair
eva paraspara
m ālocy eva vyavahāryavyavahārakair upadarśakopadarśya
mānavyavasthā yādṛśī sthāpitā, kevalam anuvadāmas tādṛśīm apara
vyutpattaye.


tasmiṃś ca
vikalpe 'vidyānubhavavāsanopanīte441 dravyam, tadāśritāś
ca jātyādayo 'vidyābalena kalpitāḥ. kutaścid anubhavasambandhāś ca
saṃsthānopā
dhipāṣāṇarūparasādisvabhāvā vibhāvyante. dravyādāv upa
labdhilakṣaṇaprāptānupalabdhatvena bādhanād avidyātvam. upalambha
sambhāvitatvāc442 ca rūpā
der arthakatvam443, tato dravyāder apūrvārthatve
22 'py anarthatvād aprāmāṇyam. rūpādau gṛhītagrahaṇāt smārtatvam. na
cāprasiddhaviśeṣyādikaṃ444 durmativispanditam.
sādharmyādidṛgapekṣā445
yāṃ hi tathālakṣitaṃ rajataśuktivat.


astīyam api yā tv antarupaplavasamudbhavā446|

doṣodbhavā447 prakṛtyā sā vitathapratibhāsinī|

ana17a pekṣitasādharmyadṛgādis taimirādivat448|449

ekaṃ dharmiṇam uddiśya nānādharmasamāśrayam|

vidhāv ekasya tadbhājam ivānyeṣām450 upekṣakam|

niṣedhe tadviviktaṃ ca tada
nyeṣām apekṣakam|

Sh35 vyavahāram asatyārthaṃ prakalpayati dhīr yathā|

taṃ tathaivāvikalpyārthabhedāśrayam451 upāgatāḥ|

anādivāsanodbhūtaṃ bādhante 'rthaṃ na laukikam|452


yady ayam avidyāvirbhūtadravyādivivarto vikalpaḥ, katham akhila
jantusantānasambhavī, kathaṃ ca mahadbhir api śāstrakṛdbhir anu
vartitaḥ, kathaṃ ca bhavatā
m api pratipadyāpy avidyātvaṃ tathaiva
dravyādivyavahārābhiniveśaḥ. niyatasvalakṣaṇapratibhāsajanitatvāt
sarvasantānasambhavī, svalakṣaṇasyai
va dravyāditvena pratyākalanāt.
tatprāptau tadarthakriyāpratilambhe samāptatvād abhilāṣasya453 bādha
kānavadhānam.


śāstrakārair api vikalpapratya
yasyaiva sukhakāṅkṣadbhis454 tathaiva
vyavasthāpitam -

vikalpavyavahāreṣu samānau bālapaṇḍitau|455

kevalaṃ bādhitatvavyavasāyāt paṇḍitas taditaro bālaḥ.
mokṣākāṅkṣayā
pratikṣaṇakṣīṇatām abhilakṣya pratyakṣasya parīkṣitaṃ sākṣātkaraṇaṃ456
dravyādikaṃ prati nāstīty ākhyātam. śāstrakārāṇām apy artheṣv
atrā17b nyāviparītasvabhāvopasaṃhārasambhavāt. śāstraṃ457 hi mohaniva
rtanam ārabdham. sthūlaparāmarśād vyāmohaḥ, sa ca sūkṣmāvāntara458
parāmarśād459 apasarati.


yathā rūpam iti cakṣu
rvijñānajanakatvena saṅketaḥ kṛtaḥ, evaṃ
svagrāhīndriyajñānāpekṣayā rasādike 'pi vākyam460. tato ghaṭapaṭapaṅka
pallavādiṣu tadanyavyāvṛttena rūpeṇa rūpā
dayo 'bhinnāḥ461 vyavahriyante.
23 vyavahārahetur ekapratyavamarśapratyayaḥ, ekasya pratyavaSh36 marśa
ekatvāropī462 pratyavamarśa ity arthaḥ. sa cāpy avidyāva463
śād ekatvāropī.
tadbalāt sāmānyaṃ kalpayanti, arūpādirūpasāmānyānupalambhāntara464
parāmarśāt tanniṣedhaḥ.

ekapratyavamarśārthajñānādye
kārthasādhane|

bhede 'pi niyatāḥ kecit svabhāvenendriyādivat||465

tadatadvibhāgo 'pi tadekaparāmarśabahulena sakṛd upapadyate. ataś ca

nyonyāśrayaṇam466 api nāśrayaṇīyam.


dṛśyavikalpyāv467 arthāv ekīkṛtya vyavahārapravṛtter visaṃvādaś468 ca.469
dṛśyaḥ sphuṭatvena gṛhyamāṇaḥ, pūrvatayā pratīyamā
no vikalpyaḥ470.
kaḥ punar asau, ubhayathāpi nīla evaikībhūto 'rthaḥ. sa cāsphuṭo nīlo
'rthakriyāvirahalakṣaṇabādhakapramāṇena.
paramārthānyavyā18a vṛttisvabhāvo 'poha ity ucyate. etena
svavāgvirodho 'pi pratyākhyātaḥ.

naimittikyāḥ śruter artham arthaṃ vā pāramārthikam471|

śabdānāṃ pratirundhāno na bādhyas te
na varṇitaḥ472||
473
iti nyāyāt. tathaikapratyavamarśaniyame vācakaliṅgasambandha
sāmānyasāmānādhikaraṇyādivyavahārā jñātavyāḥ474.
vicchedaṃ sūcayann475 ekam aprati
kṣipya vartate|

yadānyaṃ tena sa vyāpta ekatvena ca bhāsate||

sāmānādhikaraṇyaṃ476 syāt tadā buddhyanurodhataḥ|
477


Sh37 anyathā nīlotpalādiśabdā
nāṃ guṇajātyādibhedād anekārtha
tvenaikatropasaṃhārābhāvān na sāmānādhikaraṇyam, nāpi viṣayatve478
'py ekatropasaṃhāras479 tannimi
ttānām ekatra samavāyād iti cet, āyāsevat480
vivartate svapakṣanirvāhanirbandhenāndhambhaviṣṇuḥ paraḥ. param
ayam anupalambho bhūyiṣṭhadau
ṣṭaryaniṣṭhyūtaparānurodhaḥ pari
panthī. tataś cādyāpoho481 'nyavyāvṛttir ekapratyavamarśaviṣayo dṛśyavika
lpyārthaikīkṛtaḥ482 svabhāva ity anarthāntaram.
gatam ānuṣaṅgikam.


sāmānyavyavahāravad ghaṭādidravyavyavahāro 'pi jñeyaḥ. teṣām
eva ghaṭādīnāṃ483 sādhāraṇaṃ yat phalam udakāharaṇam, tatra 18b ye
hetavo na bhavanti ghaṭasanniveśenāvasthitā rūpādayaḥ, tebhyo vyava
24 cchede ghaṭaśrutiḥ. evaṃ ghaṭādiśrutir api vivṛtā. uktaṃ ca-

rūpādiśaktibhedā
nām anākṣepeṇa vartate|

tatsamānaphalāhetuvyavacchede ghaṭaśrutiḥ||

tato na rūpaṃ ghaṭa ity ekādhikaraṇā śrutiḥ|484

bhedaś cāyam ato jātisamudāyābhidhāyi
noḥ|| iti.
485
saṃsthānavarṇāvayavair viśiṣṭe yaḥ pravartate|

śabdo na tasyāvayave pravṛttir upalabhyate||486

yathā cakracitrāḍhakādayaḥ487.488


Sh38 nanu tantuṣu prā
varaṇādikāryaṃ sambhavi, ghaṭe489 'sambhavi,
tatas tat tebhyo 'rthāntaraṃ ghaṭaḥ490. yathā—udakadhāraṇam asambhavi
paṭe ghaṭe sambhavat, paṭād thaṭaṃ bhedena vyavasthāpa
yati. satyam.
sidhyaty evam arthāntaram. na punaḥ kriyāvad guṇavat samavāyi
kāraṇaṃ491 dravyaṃ parābhipretaṃ sidhyati. raṇḍākaraṇḍaparipiṇḍitebhyo
hi tantu
bhyas tānapratitānībhūtā anye492 tantavaḥ śaktibhede 'pi bhinnāḥ
sidhyanti.


na vayaṃ dravyasyopari baddhakruddhaḥ493, kiṃ tarhi pratyakṣam
evaṃ nakṣate494 'nupalabhamānaṃ
dravyam arūpādirūpam495. tasmān naika
rūpā rūpādayas tantvādayo vā, teṣām evāntaraśaktibhedād rūpatantu
ghaṭapaṭarajjuprabhṛtayo vyapadeśāḥ, na tu vyapa19a deśebhyo496 'rthānta
raparikalpanam497 ucitam. tad uktam: aparāparapratyayayogena498 prati
kṣaṇaṃ santanvantaḥ499 saṃskārā yady api kutaścit sāmyāt sarūpāḥ500
pratīyante, tathāpi bhinna evaiṣāṃ svabhāvaḥ, tena kiñcid e
va kasya
cit kāraṇam
iti.501


dravyādi paraparikalpitaṃ dṛśyam adṛśyaṃ502 vāstu.

apravṛttiḥ503 pramāṇānām apravṛttiphalāsati504|
505
iti nyāyāt sad iti na vyavahartavyam. ekapratyavamarśam apekṣyāpunar506
upalabhyamāne
na vyavahāraḥ.


tad evam Sh39 indriyārthād utpadyamānaṃ niyatapratibhāsam api
yatpratibhāsāc cāvidyānubhavavāsanāvaśād507 udīyamānaṃ jñānam.


atra prayogaḥ—yat pūrvāparakālasvabhāvāna
nusandhyāyi
rūpādyekākāraniyatapratibhāsaṃ jñānaṃ na tat508 saṅketavyavahāra
25 kālopayogiśabdasaṃsargayogyapratibhāsam, yathā rūpādivikalpavijñāna
svarūpaviṣayo 'nu
bhavaḥ509, yathoktasādhanopetaṃ ca cakṣūrūpajanitaṃ510
vijñānam511.


ayaṃ kāraṇaviruddhopalambhaḥ sambhāvanīyaḥ. nāsiddhiḥ, sindhu512
ravadhūvidhūtatvena.

pratibhāso 'sya nāsyeti nopa
pattes tu gocaraḥ|

iti,
saṃvedanasya tādātmye na vivādo 'sti kasyacit|513

iti nyāyāt. svarūpasaṃvedanād eva yathoktaniyatasvabhāvasiddheḥ.
aniyatapratibhāse śabdasaṅketasya susaṅkali
tatvāt514 kāryakāraṇabhāva
siddhau satyāṃ na śaṃsanīyam aṃśenāpi515 saṃśayāvahatvam asya. nāpi
virodho 'pi nāmāsya sannidhānam anubadhnāti. sapakṣatām āvahati,
vikalpavijñānasvabhāvānu19b bhave sambhavāt. jñānaparokṣatāpakṣas516
tu kṣapayiṣyate.


aniyatapratibhāsaṃ kathaṃ kāraṇaṃ517 śabdayojanāyāḥ. ucyate:

viśeṣaṇaṃ viśeṣyaṃ518 ca sambandhaṃ laukikīṃ sthitim|

gṛhītvā saṅkalayyaitat tathā pratyeti
nānyathā|

yathā daṇḍini.519

yad vijñānaṃ viśeṣaṇarūpatayā vācakaṃ paricchinatti, rūpatayā ca
nīlādikam. sambandhavyavahārakālavyāpināpi svabhāvena viśeṣaṇa
viśeṣyaṃ ca bhavad bhavet. tādṛśaṃ ca
rūpaṃ gṛhṇad viśeṣaṇaṃ
viśeṣyaṃ Sh40 vā gṛhṇīyāt. viśeṣaṇaviśeṣyayoś520 ca sambandham. laukikīṃ
sthitiṃ puruṣo daṇḍī na puruṣī daṇḍa iti. śiromān521 samagreṇa śṛṅgeṇa
śṛṅgī,
na galake lambamānena. tathā samastaṃ smṛtvā viśeṣaṇa
yuktaviśeṣyaṃ sakṛd gṛhṇāti, nānevaṃrūpatve.


tathā hi puruṣaś cāsti daṇḍaś ca, kiṃ na sarve daṇḍinaḥ saṃyogāc
cet, saṃyo
go 'py asti. kiṃ na sarve daṇḍinaḥ, saṃyogasya guṇatvena
yatrāsau samavetaḥ sa eva daṇḍīti cet, samavāyo 'py asti. kiṃ na
sarve daṇḍinaḥ, yadaṅgatayā gṛhyate sa eva daṇḍīti cet,
evaṃ tarhi
daṇḍāder api sāṃvṛtatām abhikhyāyāta522.


yat pūrvāparakālānanusandhāyi viśeṣaṇena saha viśeṣyasyāgrāhakaṃ523
26 ca524 tan niyatapratibhāsam ucyate, tat kathaṃ na kāraṇaṃ viruddham.
prabalavikalpa
vāsanāpavanarayapreryamāṇātmano jñānapādapasyā
nyatra pratipacchāyānyatrādhyavasāyapāṇḍupatraprayātaḥ525526.


atha ko527 'dhyavasāyo nāma. yadi grahaṇaṃ grahaṇam iti vaktavyam,
athāpi 20a tadabhāvas tathāpy agrahaṇam evāstu. satyam. asannihita
tayānusandhānam adhyavasāyo grahaṇaviśeṣaḥ.


yat smaraṇādisāmagrīrahitendriyajanitaṃ528 tan nirvikalpam529 astu, yat
smaraṇādi
sāmagrīsavyapekṣendriyajaṃ tad vikalpakam530 astu. na, Sh41
aviṣaye 'vṛtteḥ. pratyakṣasyāsannihitaṃ viśeṣaṇatvādi na viṣayaḥ.
viśeṣaṇatvaṃ hi na vastunaḥ531 sampraty asti. astitve kiṃ532 smaraṇena.

tataś ca smaraṇenopanītam api viśeṣaṇatvādi nāsannihitatvaṃ533 jahāti.
tasmād asannihitatvāt pratyakṣāviṣayaḥ.


na ca jātyādiviśiṣṭārthavikalpaś cakṣurarthasannidhāv e
va bhavati,
atītādiṣv api sambhavāt, vinā cārthaiḥ nimīlitavilocanasyāpi534 gaur iti
vikalpanāt.


nānyathedantayeti535 cet. idantayā viśiṣṭaṃ jñānaṃ na sannihitā536
rtha
niścayarūpam adhyakṣam akṣasāpekṣaṃ ca, ubhayanirapekṣatvāt. tathā
hi śuklo gaur ayam iti cākṣuṣo537 'nantaraṃ tathā spṛśato 'pi sukumāraḥ
śuklo 'yaṃ gaur
iti.
ubhayaviṣayam api niścayanam idantayā viśiṣṭam.
na cāndhatamase rūpasya śaktir asti, na vā cakṣuṣaḥ. na ca
sparśenendriyeṇa538 rūpagrahaṇaṃ evaṃ sparśasya cakṣuṣi vyabhicāro
vācya
ḥ. tasmāc cakṣuḥsparśanābhyāṃ539 bhinnaṃ viṣayam upalabhyānyad
eva tatsahacarasamudāyaviṣayaṃ smārtam540 abhedajñānam utpadyate.541
tathā viśeṣyān svair indriyair bhinnān upalabhyārthāntaravya20b va542
cchedaviṣayam abhedena543 sarvatra mānasaṃ jñānam utpadyate. na
bhāvaguṇatvayoḥ pratyakṣam, tasyānupalakṣaṇāt544. pratyakṣābhimāna
eṣa545 kutārkikāṇām, pratyakṣāsannivṛttitvāt.546


uktaṃ ca Sh42 darśanaspa
rśanānvayo547 mānasa eva smārto vibhrama

iti. yam aham adrākṣaṃ tam548 eva hi spṛśāmīti vikalpād dravyaparikalpaḥ549
kalpāvadhivyasanam, bhrāntyaiva samarthitatvāt. tasmān mano 'bhi
saṃskṛtam artha
viśeṣaṇam arthaṃ nendriyaṃ pratyeti.


27

yat pratyekaṃ samudāye ca tad vastuno rūpam, tad yathā nīlatvam.550
yat pratyekam asat samudāye cāsti sa samudāyadharmaḥ, yathā
caturasra
tvādi. sthaulyaṃ tu samudāyapratibhāsadharmaḥ.551 bahuṣu
pratibhāsamāneṣu nirantareṣu sthūlam iti pratyayaḥ. tena rūpaṃ sparśo
vā sthūlaḥ, na tu tadatiriktaṃ dravyaṃ sthūlam a
pratibhāsanāt.


atha yadi pratibhāsadharmaḥ sthaulyaṃ tadā tat kim āntaram
āhosvid bahiḥ, atha tad antar na na552 bahir yad eva ca punar nistattvam
āropitam iti cet. tadāpi
nāsty eveti vaktavyam. kim ucyate, prati
bhāsadharmaḥ sthulyam
iti. satyam, sthaulyaṃ nāmāsthūlaparāvṛttaṃ553
rūpam, na vidhirūpaṃ kiñcit. tato nistattvam api sthūlaparāmarśena554
vyavahriyamā
ṇatvāt saṃvṛtisad etad, na tu nāsty eva sarvathā.
sāmānyam evaikapratyavamarśaviṣayatvena yathāsti. āha ca-

sthūlapratyavamarśasya hetutvāt sthūlatā dhiyaḥ|

sthūladhīhetubhāvena bhā55521a vānāṃ sthūlatā matā||
556
Sh43
pratyavamarśa eva kiṃ sthūlam āropayatīti cet.

astīyam api yā tv antarupaplavasamudbhavā|

doṣodbhavā prakṛtyā sā vitathapratibhāsinī||
557
iti nyāyād avidyā
nubhavavāsanābhāvitvād ity asakṛd uktam. tena
sthūlaṃ nīlam iti pratibhāse 'pi na nīle558 vasturūpe vibhramaḥ. vibhramas
tu śaṅkhe pītapratibhāsaḥ. śuklaṃ559 hi rūpaṃ pratyekaṃ samudāye560 cāsti

vastuno rūpam. tatsamudāyadharmaś ca saṃsthānam. śuklāpratibhāse561
tadātmakasaṃsthānasyāpratibhāsaḥ. tataḥ pītaśaṅkhajñānaṃ nāṅgenāpi
saṃvādakam, nāpi ca vastunaḥ
sākṣātkārakam. ato viśeṣaṇadvayaṃ562
vipratipattinirākaraṇārtham.


yat punar563 bhrāntijñāne, alaukikatvād ubhayātmayogāt smṛtipramoṣād
viparītacittai
r
564 ityādinānāvyavahṛtiḥ. tatra na nāmni vivadāmahe.
vivakṣitavasturūpaṃ na sākṣātkṛtam iti tu paramārthaḥ.


tato 'rthād vijñānaṃ pratyakṣam ity ācāryava
subandhupādānāṃ565
lakṣaṇaṃ nyūnam. naiyāyikīyam indriyārthasannikarṣotpannaṃ jñānam
avyapadeśyam avyabhicāri vyavasāyātmakaṃ pratyakṣam
. vaiśeṣikīyam566
dravyeṣu
pratyakṣam ātmendriyamano'rthasannikarṣād yan niṣpadyate
28 tad anyad
iti. Sh44 kāpilānām api śrotrādivṛttiḥ pratyakṣam. śrotra567
tvakcakṣurjihvāghrāṇānāṃ568 manasādhiṣṭhitā569 vṛttiḥ 21b śabdasparśa
rūparasagandheṣu yathākramaṃ grahaṇe vartamānā pratyakṣaṃ
pramāṇam
. mīmāṃsāyāṃ satsamprayoge puruṣasyendriyāṇāṃ buddhi
janma tat pratyakṣam
.570 sarvam etad dravyaguṇātmādi571nirā
karaṇād572
ayathārtham.


iti tarkarahasye svaparapratyakṣalakṣaṇanyāyanirṇayo dvitīyaḥ.573

  1. Source: NB I ss. 4-6; Source: PVin I 40,1-9.

  2. Source: ŚV pratyakṣasūtra 112ab: …ālocanājñānaṃ prathamaṃ nirvikalpakam.

  3. Source: PS I 3d: nāmajātyādiyojanā. Cf. Hattori 1968 p.25; 83.

  4. Source: NS 1,1,4: …avyapadeśyam avyabhicāri vyavasāyātmakaṃ pratyakṣam.

  5. Ms: bhāṣate.

  6. Source: VP I 124.

  7. Ms: ito nyāyāt.

  8. Ms: bhaṭṭa-.

  9. Sh: tvasya.

  10. Source: PVin I v.4cd: arthasya sāmarthyena samudbhavāt.

  11. tatrārthaḥ. Sh: na cārthaḥ.

  12. pṛthvī. Sh: pṛvivī.

  13. āpaḥ. Ms: āpa.

  14. Sh: karakādikaṃ.

  15. Ms: -pratyakṣayatvena; Sh: -pratyakṣayatnena.

  16. Sh: -ākāraka-.

  17. kathaṃ dharmidharmābhidhānā-. Sh: kiṃ khalu sādharmyābhidhānā-.

  18. Ms: -sāmarthyaṃbhāvinaḥ.

  19. Source: PVin I v.18.

  20. na vikalpakam. Sh: savikalpakam.

  21. apy adhyakṣam. Ms: apyakṣadhyakṣam.

  22. Ms: nirodhānād; Sh: nidhānād.

  23. Sh: -vyavahārakarmāt tu vikalpam.

  24. -vāsano-. Sh: -vyasano-.

  25. Ms| Sh: sambhavita-.

  26. Ms: arthakaṃtvam.

  27. Ms: -siddharaviśeṣyā-; Sh: -siddhe viśeṣyā-.

  28. Cf. PV III 360; 362.

  29. Ms: antarūpaplava-.

  30. Ms| Sh: doṣodbhavāt.

  31. Ms: -dṛgādistaimirādi-; Sh: -dṛgādi sauṣirādi-.

  32. Source: PV III 361cd-362; Source: PVin I v.53cd-54. Cf. TR 27*,16-17 below.

  33. Ms: ivānyaiṣām.

  34. Sh: -vikalpārtha"bhe- sic.

  35. Source: PV IV 232-4; Source: PVin II v. 23-25.

  36. Ms: abhilāsasya; Sh: abhilāpasya.

  37. Sh: svargaṃkāṅkṣa-.

  38. Cf. Traikālyaparīkṣā v.4 Source: VP III-3-55: jñānaṃ praty abhilāpaṃ ca sadṛśau bālapaṇḍitau; TUS p.68,7: lokavyavahāraṃ prati sadṛśau bālapaṇḍitau.

  39. Sh: sākṣātkaraśaṃ.

  40. śāstraṃ. Ms: śāstra.

  41. Source: PV II 5b: śāstraṃ mohanivartanam. See TR 7*,5; 7*,16 above.

  42. Sh: -parāmarśad.

  43. Sh: vācyam.

  44. 'bhinnāḥ. Ms: 'bhinnā.

  45. -āropī The first one. Ms: -āroropī.

  46. avidyā-. Ms| Sh: vidyā-.

  47. arūpādi-. Sh: svarūpādi-. Cf. TR 24*,17 below: dravyam arūpādirūpam.

  48. Source: PV I 73.

  49. ca vānyo-. Sh: evānyo-.

  50. Ms| Sh: dṛśyavikalpāv.

  51. Ms| Sh: avisaṃvādaś.

  52. Parallel: VR 73,25. Parallel: VR 55,16f.: dṛśyavikalpyāv…vyavahārapravṛttir. Parallel: PVSV 39,7f.: te tu…dṛśyavikalpyāv arthāv ekīkṛtya pravartante.

  53. Sh: vikalpaḥ.

  54. Ms: pārapāramārthikam.

  55. Sh: bādhyante na sic. varṇṇitaḥ. Ms: ?

  56. Source: PV IV 128; Source: PVin III 28.

  57. Sh: -vyavahārāj jñā-.

  58. Sh: sūtrayann.

  59. Ms: sāmānyanādhikaraṇyaṃ.

  60. Source: PV I 131-2ab.

  61. Sh: viṣayapve.

  62. Ms: ekaka…?…posaṃ-; Sh: ekatopasaṃ-.

  63. Sh: āyātmavat.

  64. Ms: cādyāppoho for cādyāpoho. Sh: cādyāpoho 'nanyavyāvṛttir ekapratyevamarśa-.

  65. Ms| Sh: -vikalpā-.

  66. ghaṭādīnāṃ. Ms| Sh: rūpādīnāṃ.

  67. PV II 101ab is missing in Sh.

  68. Source: PV II 100-101.

  69. Source: VP II 155. Quoted in PSV. Cf. Hattori 1982 p.146-9.

  70. Ms: cakra|citraāḍhakādayaḥ.

  71. Cf. PSV Hattori 1982 p.149,3: 'khor lo = cakra; p.149,6: ri mo = citra; p.149,7f.: brgya daṅ stoṅ daṅ bre phyed daṅ bre gaṅ daṅ…

  72. ghaṭe. Ms| Sh: paṭe.

  73. ghaṭaḥ. Ms| Sh: paṭaḥ.

  74. Source: VS 1,1,14: kriyāvad guṇavat samavāyikāraṇam iti dravyalakṣaṇam.

  75. Sh: -bhūtāsvtanye.

  76. Ms| Sh: -krudhaḥ.

  77. evaṃ nakṣate. Ms: evannakṣamevannakṣate.

  78. Cf. 23*,3 above: arūpādirūpasāmānyā-.

  79. vyapadeśebhyo. Ms: vyapavyapadeśebhyo.

  80. parikalpanam. Sh: kalpanam.

  81. Sh: -pranyayayogena.

  82. Sh: santanvanta santanvānāḥ?. sic.

  83. Ms: sāmyat sarūpāḥ; Sh: sāmānyarūpāḥ.

  84. Source: HB 12*,4-7. Parallel: VR 9,17-19.

  85. Ms: dṛśyadṛśyaṃ.

  86. apravṛttiḥ. Ms| Sh: apravṛtti.

  87. Sh: -phalāsatī.

  88. Source: PV I 3ab.

  89. Sh: -marśamanapekṣyā-.

  90. Ms: yatpratibhāñcāvidyā-; Sh: yat pratibhāsā'rthyā 'vidyā-.

  91. Sh: na tu tat. Ms: tattat?.

  92. Sh: -viṣayo hy anubhavaḥ.

  93. Cf. TR 25*,13 below.

  94. Ms: vijñātanam.

  95. Ms| Sh: nāsiddhimindhu-.

  96. Source: PV III 422ab.

  97. Sh: sasaṅkalitatvāt.

  98. Ms: saṃśanīyaṃmaṃśenāpi.

  99. Cf. TR 25*,1-2 above.

  100. Sh: karaṇaṃ.

  101. Ms| Sh: viśeṣaṇaviśeṣyaṃ.

  102. Source: PV III 145-6a.

  103. Ms| Sh: viśeṣaṇaviśeṣayoś.

  104. Ms: śiromād?.

  105. Ms: sāṃvṛtāti āyātaṃ; Sh: sāṃvṛtā 'bhivyāpātaṃ? sic.

  106. Ms| Sh: viśeṣyasyagrāhakaṃ.

  107. ca. Missing in Sh.

  108. Ms: -ānyatrāvadhyavasāya-.

  109. Sh: -patrapātaḥ.

  110. Ms| Sh: kathako.

  111. Sh: -sāmagrīsavyapekṣendriya-.

  112. Sh: nirvikalpakam.

  113. Sh: tat savikalpakam.

  114. Sh: vastutaḥ.

  115. Ms: astiketve kiṃ; Sh: astitve ki.

  116. Sh: viśeṣaṇatvādinā sannihitatvaṃ.

  117. Sh: -vilocananyāyi.

  118. Ms: nānyathedantatprayeti.

  119. na sannihitā-. na is missing in Ms| Sh.

  120. Ms: cakṣuṣo.

  121. Sh: spārśenendriyeṇa.

  122. Sh: cakṣusparśa-.

  123. Sh: sparśam for smārtam.

  124. Source: PSV. cakṣuḥ-…utpadyate. Cf. Hattori 1968 p. 48, 6-10.

  125. artha is missing in Ms| Sh. Cf. PSV: don.

  126. Sh: °viṣayabhedena.

  127. Sh: tasyānupalambhāt.

  128. Ms: -bhimānaṃ eṣa; Sh: -bhimānam eṣu.

  129. Source: PSV. tathā…kutārkikāṇām. Cf. Hattori 1968 p. 48, 15-28.

  130. Sh: -sparśanā'nanvayo.

  131. Ms: yamahāmudrākṣaṃ tam; Sh: yamahāmudrākṣita?m. sic.

  132. Parallel: NBh 710,4-5 ad NS 3,1,1: yam aham adrākṣaṃ cakṣuṣā tam eva sparśenāpi spṛśāmīti. Parallel: NV 204,1 ad NS 1,1,14: yam aham adrākṣaṃ cakṣuṣā taṃ spṛśāmīti. Parallel: PVBh 298,9: yad evāham adrākṣan tad eva spṛśāmi.

  133. Cf. 27*,20-21 below.

  134. Parallel: TBh 66,18-19: yady evaṃ kathaṃ pratibhāsadharmaḥ sthaulyaṃ ity uktaṃ dharmottareṇa.

  135. na na. Ms: no na, Sh: yo na.

  136. Cf. TBh 66,18-19 cited above.

  137. Sh: sthūlamaparāmarśena.

  138. Ms repeats vena bhā.

  139. Cf. PV I 109: ekapratyavamarśasya hetutvād dhīr abhedinī| ekadhīhetubhāvena vyaktīnām apy abhinnatā||

  140. Source: PV III 361cd-362ab. Cf. TR 22*,4-5 above.

  141. Sh: ta nīle.

  142. śuklaṃ. is missing in Ms.

  143. samudāye. Sh: samudaye.

  144. Cf. TR 27*,1.

  145. Cf. PVinT 10b2-3: maṅ po rnams śes pa gcig la snaṅ ba na riṅ po la sogs pa'i dbyibs tshogs pa'i yul la rnam par gnas pa ni so sor snaṅ pa'i chos yin gyi dṅos po'i chos ma yin pa'i phyir dkar po ma bzuṅ na de'i chos sam gźan gyi chos kyi dbyibs ma bzuṅ bas na slu ba yin pa'i phyir ser por śes pa ni tshad ma ma yin no.

  146. punar. r is missing in Ms.

  147. Sh: -citter.

  148. Source: Vādavidhi. Parallel: PSV Cf. Hattori 1968 p.32; 115f..

  149. Source: NS 1,1,4. Parallel: PSV Cf. Hattori 1968 p.36; 121.

  150. Source: VS 3,1,13. Parallel: PSV Cf. Hattori 1968 p.42; 135.

  151. Sh: śrotraṃtvak-.

  152. Ms: manusādhiṣṭhitā; Sh: arthasādhiṣṭhitā.

  153. Source: ṢT. Parallel: PSV Cf. Hattori 1968 p.52; 148.

  154. -guṇātmādi-. Sh: -guṇādi-.

  155. Source: Mīmāṃsāsūtra 1,1,4. Parallel: PSV Cf. Hattori 1968 p.63; 161.

  156. Ms21b2 reads 13713 after the chapter title. But the exact meaning is unclear to the editor.