22 'py anarthatvād aprāmāṇyam. rūpādau gṛhītagrahaṇāt smārtatvam. na
cāprasiddhaviśeṣyādikaṃ444 durmativispanditam.
sādharmyādidṛgapekṣā445
yāṃ hi tathālakṣitaṃ rajataśuktivat.


astīyam api yā tv antarupaplavasamudbhavā446|

doṣodbhavā447 prakṛtyā sā vitathapratibhāsinī|

ana17a pekṣitasādharmyadṛgādis taimirādivat448|449

ekaṃ dharmiṇam uddiśya nānādharmasamāśrayam|

vidhāv ekasya tadbhājam ivānyeṣām450 upekṣakam|

niṣedhe tadviviktaṃ ca tada
nyeṣām apekṣakam|

Sh35 vyavahāram asatyārthaṃ prakalpayati dhīr yathā|

taṃ tathaivāvikalpyārthabhedāśrayam451 upāgatāḥ|

anādivāsanodbhūtaṃ bādhante 'rthaṃ na laukikam|452


yady ayam avidyāvirbhūtadravyādivivarto vikalpaḥ, katham akhila
jantusantānasambhavī, kathaṃ ca mahadbhir api śāstrakṛdbhir anu
vartitaḥ, kathaṃ ca bhavatā
m api pratipadyāpy avidyātvaṃ tathaiva
dravyādivyavahārābhiniveśaḥ. niyatasvalakṣaṇapratibhāsajanitatvāt
sarvasantānasambhavī, svalakṣaṇasyai
va dravyāditvena pratyākalanāt.
tatprāptau tadarthakriyāpratilambhe samāptatvād abhilāṣasya453 bādha
kānavadhānam.


śāstrakārair api vikalpapratya
yasyaiva sukhakāṅkṣadbhis454 tathaiva
vyavasthāpitam -

vikalpavyavahāreṣu samānau bālapaṇḍitau|455

kevalaṃ bādhitatvavyavasāyāt paṇḍitas taditaro bālaḥ.
mokṣākāṅkṣayā
pratikṣaṇakṣīṇatām abhilakṣya pratyakṣasya parīkṣitaṃ sākṣātkaraṇaṃ456
dravyādikaṃ prati nāstīty ākhyātam. śāstrakārāṇām apy artheṣv
atrā17b nyāviparītasvabhāvopasaṃhārasambhavāt. śāstraṃ457 hi mohaniva
rtanam ārabdham. sthūlaparāmarśād vyāmohaḥ, sa ca sūkṣmāvāntara458
parāmarśād459 apasarati.


yathā rūpam iti cakṣu
rvijñānajanakatvena saṅketaḥ kṛtaḥ, evaṃ
svagrāhīndriyajñānāpekṣayā rasādike 'pi vākyam460. tato ghaṭapaṭapaṅka
pallavādiṣu tadanyavyāvṛttena rūpeṇa rūpā
dayo 'bhinnāḥ461 vyavahriyante.

  1. Ms: -siddharaviśeṣyā-; Sh: -siddhe viśeṣyā-.

  2. Cf. PV III 360; 362.

  3. Ms: antarūpaplava-.

  4. Ms| Sh: doṣodbhavāt.

  5. Ms: -dṛgādistaimirādi-; Sh: -dṛgādi sauṣirādi-.

  6. Source: PV III 361cd-362; Source: PVin I v.53cd-54. Cf. TR 27*,16-17 below.

  7. Ms: ivānyaiṣām.

  8. Sh: -vikalpārtha"bhe- sic.

  9. Source: PV IV 232-4; Source: PVin II v. 23-25.

  10. Ms: abhilāsasya; Sh: abhilāpasya.

  11. Sh: svargaṃkāṅkṣa-.

  12. Cf. Traikālyaparīkṣā v.4 Source: VP III-3-55: jñānaṃ praty abhilāpaṃ ca sadṛśau bālapaṇḍitau; TUS p.68,7: lokavyavahāraṃ prati sadṛśau bālapaṇḍitau.

  13. Sh: sākṣātkaraśaṃ.

  14. śāstraṃ. Ms: śāstra.

  15. Source: PV II 5b: śāstraṃ mohanivartanam. See TR 7*,5; 7*,16 above.

  16. Sh: -parāmarśad.

  17. Sh: vācyam.

  18. 'bhinnāḥ. Ms: 'bhinnā.