नाप्यनिष्पन्न इति दर्शयति—अनिष्पन्नेत्यादि ।


अनिष्पन्नात्मतत्वस्तु नैव व्याप्रियते क्वचित् ।

सर्वशक्तिवियुक्तत्वादाकाशकमलादिवत् ॥ १०९ ॥

इत्युभयपरीक्षा ।

062

क्वचिदिति सामान्यवचनम् । न स्वात्मभूते नापि परभूत इत्यर्थः । सति व्यापारे
निष्पन्नात्मतत्व एव स्यात् । एतावन्मात्रलक्षणत्वान्निष्पन्नस्येति भावः ॥ १०९ ॥