174 vibhūtiṣu kācid apekṣāstīty āha --- na hīti/ nanu yady anapekṣitā vibhūtayaḥ kaivalye vyarthas tarhi tāsām upadeśa ity ata āha --- sattvaśuddhidvāreṇeti/ itthaṃbhūtalakṣaṇe tṛtīyā/ nātyantam ahetavaḥ kaivalye vibhūtayaḥ kiṃ tu na sākṣād ity arthaḥ/ jñānaṃ vivekajam upakrāntaṃ yac ca pāramparyeṇa kāraṇaṃ tad aupacārikaṃ na tu mukhyaṃ, paramārthas tu khyātir eva mukhyam ity arthaḥ/ jñānād iti prasaṃkhyānād ity arthaḥ //3.55//

"atrāntaraṅgāṇy aṅgāni pariṇāmāḥ prapañcitāḥ/ saṃyamād bhūtasaṃyogas tāsu jñānaṃ vivekajam" iti padārthasaṃgrahaślokaḥ//

iti śrīvācaspatimiśraviracitāyāṃ pātañjalabhāṣyavyākhyāyāṃ tattvavaiśāradyāṃ vibhūtipādas tṛtīyaḥ //3//