tasya bhūmiṣu viniyogaḥ //3.6//

kva punar viniyuktasya saṃyamasya phalam etad ity ata āha --- tasya bhūmiṣu viniyogaḥ/ bhūmiṃ viśeṣayati bhāṣyakāraḥ --- tasyeti/ jitāyā bhūmer yānantarā bhūmir avasthājitā tatra viniyogaḥ/ sthūlaviṣaye savitarke samādhau vaśīkṛte saṃyamena saṃyamasyāvijite nirvitarke viniyogaḥ/ tasminn api vaśīkṛte savicāre viniyogaḥ/ evaṃ nirvicāre viniyoga ity arthaḥ/ ata eva sthūlaviṣayasamāpattisiddhau satyāṃ purāṇe tattadāyudhabhūṣaṇāpanayena sūkṣmaviṣayaḥ samādhir avatāritaḥ ---

"tataḥ śaṅkhagadācakraśārṅgādirahitaṃ budhaḥ/ cintayed bhagavadrūpaṃ praśāntaṃ sākṣasūtrakam// 120 yadā ca dhāraṇā tasminn avasthānavatī tataḥ/ kirīṭakeyūramukhair bhūṣaṇai rahitaṃ smaret// tadaikāvayavaṃ devaṃ so+ahaṃ ceti punar budhaḥ/ kuryāt tato hy aham iti praṇidhānaparo bhavet//" viṣṇupurāṇam 6.7.86--88 iti//

kasmāt punar adharāṃ bhūmiṃ vijityottarāṃ vijayate viparyayaḥ kasmān na bhavatīty ata āha --- na hy ajitādharabhūmir iti/ na hi śilāhradād gaṅgāṃ prati prasthito+aprāpya meghavanaṃ gaṅgāṃ prāpnoti/ īśvaraprasādāj jitottarabhūmikasya ceti kasmāt tadarthasyottarabhūmivijayasya pratyāsannasyānyata eveśvarapraṇidhānād evāvagatatvāt/ niṣpāditakriye karmaṇy aviśeṣādhāyinaḥ sādhanasya sādhananyāyātipātād iti/ syād etad āgamataḥ sāmānyato+avagatānām apy avāntarabhūmibhedānāṃ kutaḥ paurvāparyāvagatir ity ata āha --- bhūmer asyā iti/ jitaḥ pūrvo yoga uttarasya yogasya jñānapravṛttyadhigamahetuḥ/ avasthaivāvasthāvān ity abhipretyaitad draṣṭavyam //3.6//