tataḥ prātibhaśrāvaṇavedanādarśāsvādavārtā jāyante //3.36//

sa ca svārthasaṃyamo na yāvat pradhānaṃ svakāryaṃ puruṣajñānam abhinirvartayati tāvat tasya purastād yā vibhūtīr ādhatte tāḥ sarvā darśayati --- tataḥ prātibhaśrāvaṇavedanādarśāsvādavārtā jāyante/ tad anena yogajadharmānugṛhītānāṃ manaḥśrotratvakcakṣurjihvāghrāṇānāṃ yathāsaṃkhyaṃ prātibhajñānadivyaśabdādyaparokṣahetubhāvā uktāḥ/ śrotrādīnāṃ pañcānāṃ divyaśabdādyupalambhakānāṃ tāntrikyaḥ saṃjñāḥ śrāvaṇādyāḥ/ sugamaṃ bhāṣyam //3.36//