tadā sarvāvaraṇamalāpetasya jñānasyānantyāj jñeyam alpam //4.31//

athaivaṃ dharmameghe sati kīdṛśaṃ cittam ity ata āha --- tadā sarvāvaraṇamalāpetasya jñānasyānantyāj jñeyam alpam/ āvriyate cittasattvam ebhir ity āvaraṇāni malāḥ kleśakarmāṇi sarve ca ta āvaraṇamalāś ceti sarvāvaraṇamalās tebhyo+apetasya cittasattvasya jñānasya jñāyate+anenety anayā vyutpattyānantyād aparimeyatvāj jñeyam alpam/ yathā hi śaradi ghanapaṭalamuktasya caṇḍārciṣaḥ paritaḥ pradyotamānasya prakāśānantyāt prakāśyā ghaṭādayo+alpāḥ prakāśante, evam apagatarajastamasaś cittasattvasya prakāśānantyād alpaṃ prakāśyam iti/ tad etad āha --- sarvair iti/ etad eva vyatirekamukhena (vyatirekamukheṇa) sphorayati --- āvarakeṇa tamasābhibhūtam iti/ kriyāśīlena rajasā pravartitam ata evodghāṭitaṃ pradeśād apanītaṃ tama ity arthaḥ/ ata eva sarvān dharmāñ jñeyān mehati varṣati prakāśaneneti dharmamegha ity ucyate/ nanv ayam astu dharmameghaḥ samādhiḥ savāsanakleśakarmāśayapraśamahetuḥ/ atha saty apy asmin kasmān na jāyate punar jantur ity ata āha --- yatredam uktam iti/ kāraṇasamucchedād api cet kāryaṃ kriyate hanta bho maṇivedhādayo 'ndhādibhyo bhaveyuḥ pratyakṣāḥ/ tathā cānupapannārthatāyām ābhāṇako laukika upapannārthaḥ syāt --- avidhyad 203 andho maṇim iti/ āvayad grathitavān/ pratyamuñcat pinaddhavān abhyapūjayat stutavān iti //4.31//