bhavapratyayo videhaprakṛtilayānām //1.19//

nirodhasamādher avāntarabhedaṃ hānopādānāṅgam ādarśayati --- sa khalv ayaṃ nirodhasamādhir dvividhaḥ --- upāyapratyayo bhavapratyayaś ca/ upāyo vakṣyamāṇaḥ śraddhādiḥ pratyayaḥ kāraṇaṃ yasya nirodhasamādheḥ sa tathoktaḥ/ bhavanti jāyante 'syāṃ jantava iti bhavo+avidyā, bhūtendriyeṣu vā vikāreṣu prakṛtiṣu vāvyaktamahadahaṃkārapañcatanmātreṣv anātmasv ātmakhyātis tauṣṭikānāṃ vairāgyasaṃpannānāṃ, sa khalv ayaṃ bhavaḥ pratyayaḥ kāraṇaṃ yasya nirodhasamādheḥ sa bhavapratyayaḥ/ tatra tayor madhya upāyapratyayo yogināṃ mokṣyamāṇānāṃ bhavati/ viśeṣavidhānena śeṣasya mumukṣusaṃbandhaṃ niṣedhati/ keṣāṃ tarhi bhavapratyaya ity atra sūtreṇottaram āha --- bhavapratyayo videhaprakṛtilayānām/ videhāś ca prakṛtilayāś ca teṣām ity arthaḥ/ tad vyācaṣṭe --- videhānāṃ devānāṃ bhavapratyayaḥ/ bhūtendriyāṇām anyatamadātmatvena (anyatamam ātmatvena) pratipannās tadupāsanayā tadvāsanāvāsitāntaḥkaraṇāḥ piṇḍapātānantaram indriyeṣu bhūteṣu vā līnāḥ saṃskāramātrāvaśeṣamanasaḥ ṣāṭkauśikaśarīrarahitā videhāḥ/ te hi svasaṃskāramātropayogena cittena kaivalyapadam ivānubhavantaḥ prāpnuvanto videhāḥ/ avṛttikatvaṃ ca kaivalyena 22 sārūpyaṃ, sādhikārasaṃskāraśeṣatā ca vairūpyam/ saṃskāramātropabhogeneti kvacit pāṭhaḥ/ tasyārthaḥ --- saṃskāramātram evopabhogo yasya na tu cittavṛttir ity arthaḥ/ prāptāvadhayaḥ svasaṃskāravipākaṃ tathājātīyakam ativāhayanty atikrāmanti punar api saṃsāre viśanti/ tathā ca vāyuproktam ---

"daśa manvantarāṇīha tiṣṭhantīndriyacintakāḥ/ bhautikās tu śataṃ pūrṇam" iti/

tathā prakṛtilayāś cāvyaktamahadahaṃkārapañcatanmātreṣv anyatamadātmatvena (anyatamam ātmatvena) pratipannās tadupāsanayā tadvāsanāvāsitāntaḥkaraṇāḥ piṇḍapātānantaram avyaktādīnām anyatamasmiṃl līnāḥ (anyatame līnāḥ) sādhikāre+acaritārthe/ evaṃ hi caritārthaṃ cetaḥ syād yadi vivekakhyātim api janayed ajanitasattvapuruṣānyatākhyātes tu cetaso+acaritārthasyāsti sādhikārateti/ sādhikāre cetasi prakṛtilīne kaivalyapadam ivānubhavanti, yāvan na punar āvartate 'dhikāravaśāc cittam iti/ prakṛtisāmyam upagatam apy avadhiṃ prāpya punar api prādurbhavati tato vivicyate/ yathā varṣātipāte mṛdbhāvam upagato maṇḍūkadehaḥ punar ambhodavāridhārāvasekān maṇḍūkadehabhāvam anubhavatīti/ tathā ca vāyuproktam ---

"sahasraṃ tv ābhimānikāḥ/ bauddhā daśa sahasrāṇi tiṣṭhanti vigatajvarāḥ// pūrṇaṃ śatasahasraṃ tu tiṣṭhanty avyaktacintakāḥ/ puruṣaṃ nirguṇaṃ prāpya kālasaṃkhyā na vidyate" iti//

tas asya punarbhavaprāptihetutayā heyatvaṃ siddham //1.19//