śraddhāvīryasmṛtisamādhiprajñāpūrvaka itareṣām //1.20//

yogināṃ tu samādher upāyakramam āha --- śraddhāvīryasmṛtisamādhiprajñāpūrvaka itareṣām/ nanv indriyādicintakā api śraddhāvanta evety ata āha --- śraddhā cetasaḥ saṃprasādaḥ/ sa cāgamānumānācāryopadeśasamadhigatatattvaviṣayo bhavati hi cetasaḥ saṃprasādo 23 +abhirucir atīcchā śraddhā nendriyādiṣv ātmābhimāninām abhirucir asaṃprasādo hi sa vyāmohamūlatvād ity arthaḥ/ kuto+asāv eva śraddhety ata āha --- sā hi jananīva kalyāṇī yoginaṃ pāti vimārgapātajanmano 'narthāt/ so+ayam icchāviśeṣa iṣyamāṇaviṣayaṃ prayatnaṃ prasūta ity āha --- tasya hi śraddadhānasya/ tasya vivaraṇaṃ --- vivekārthino vīryam upajāyate/ smṛtir dhyānam anākulam avikṣiptaṃ, samādhīyate yogāṅgasamādhiyuktaṃ bhavati/ yamaniyamādināntarīyakasamādhyupanyāsena ca yamaniyamādayo+api sūcitāḥ/ tad evam akhilayogāṅgasaṃpannasya saṃprajñāto jāyata ity āha --- samāhitacittasyeti/ prajñāyā vivekaḥ prakarṣa upajāyate/ saṃprajñātapūrvam asaṃprajñātotpādam āha --- tadabhyāsāt tatraiva tattadbhūmiprāptau tattadviṣayāc ca vairāgyād asaṃprajñātaḥ samādhir bhavati/ sa hi kaivalyahetuḥ sattvapuruṣānyatākhyātipūrvo hi nirodhaś cittam akhilakāryakaraṇena caritārtham adhikārād avasādayati //1.20//