tā eva sabījaḥ samādhiḥ //1.46//

catasṛṇām api samāpattīnāṃ grāhyaviṣayāṇāṃ saṃprajñātatvam āha --- tā eva sabījaḥ samādhiḥ/ evakāro bhinnakramaḥ sabīja ity asyānantaraṃ draṣṭavyaḥ/ tataś catasraḥ samāpattayo grāhyaviṣayāḥ sabījatayā niyamyante/ sabījatā tv aniyatā grahītṛgrahaṇagocarāyām api samāpattau vikalpāvikalpabhedenāniṣiddhā vyavatiṣṭhate/ tena grāhye catasraḥ 50 samāpattayo grahītṛgrahaṇayoś catasra ity aṣṭau siddhā bhavantīti/ nigadavyākhyātaṃ bhāṣyam //1.46//