62 vyaktaṃ cetanaṃ putradārapaśvādi/ avyaktam acetanaṃ śayyāsanāśanādi/ sa sarvo+apratibuddho mūḍhaḥ/ catvāri padāni sthānāny asyā iti catuṣpadā/ nanv anyāpi diṅmohālātacakrādiviṣayānantapadāvidyā tat kim ucyate catuṣpadety ata āha --- mūlam asyeti/ santu nāmānyā apy avidyāḥ saṃsārabījaṃ tu catuṣpadaiveti/ nanv avidyeti nañsamāsaḥ pūrvapadārthapradhāno vā syād yathāmakṣikam iti/ uttarapadārthapradhāno vā yathārājapuruṣa iti/ anyapadārthapradhāno vā yathāmakṣiko deśa iti/ tatra pūrvapadārthapradhānatve vidyāyāḥ prasajyapratiṣedho gamyeta/ na cāsyāḥ kleśādikāraṇatvam/ uttarapadārthapradhānatve vā vidyaiva kasyacid abhāvena viśiṣṭā gamyeta/ sā ca kleśādiparipanthinī na tu tadbījam/ na hi pradhānopaghātī pradhānaguṇo yuktaḥ/ tadanupaghātāya guṇe tv anyāyyakalpanā/ tasmād vidyāsvarūpānupaghātāya naño+anyathākaraṇam apy āhāro vā niṣedhyasyeti/ anyapadārthapradhānatve tv avidyamānavidyā buddhir vaktavyā/ na cāsau vidyāyā abhāvamātreṇa kleśādibījam/ vivekakhyātipūrvakanirodhasaṃpannāyā api tathātvaprasaṅgāt/ tasmāt sarvathaivāvidyāyā na kleśādimūlatety ata āha --- tasyāś ceti/ vastuno bhāvo vastusatattvaṃ vastutvam iti yāvat/ tad anena na prasajyapratiṣedhaḥ/ nāpi vidyaivāvidyā, na tadabhāvaviśiṣṭā buddhir api tu vidyāviruddhaṃ viparyayajñānam avidyety uktam/ lokādhīnāvadhāraṇo hi śabdārthayoḥ saṃbandhaḥ/ loke cottarapadārthapradhānasyāpi naña uttarapadābhidheyopamardakasya tallakṣitatadviruddhaparatayā tatra tatropalabdher ihāpi tadviruddhe vṛttir iti bhāvaḥ/ dṛṣṭāntaṃ vibhajate --- yathā nāmitra iti/ na mitrābhāvo nāpi mitramātram ity asyānantaraṃ vastvantaraṃ kiṃ tu tadviruddhaḥ sapatna iti vaktavyam/ tathāgoṣpadam iti na goṣpadābhāvo na goṣpadamātraṃ kiṃ tu deśa eva vipulo goṣpadaviruddhas tābhyām abhāvagoṣpadābhyām anyad vastvantaram/ dārṣṭāntike yojayati --- evam iti //2.5//