prakāśakriyāsthitiśīlaṃ bhūtendriyātmakaṃ bhogāpavargārthaṃ dṛśyam //2.18//

prakāśakriyāsthitiśīlaṃ bhūtendriyātmakaṃ bhogāpavargārthaṃ dṛśyam/ vyācaṣṭe --- prakāśeti/ sattvasya hi bhāgaḥ prakāśas tāmasena bhāgena dainyena vā rājasena vā duḥkhenānurajyate/ evaṃ rājasādiṣv api draṣṭavyam/ tad idam uktam --- parasparoparaktapravibhāgā iti/ puruṣeṇa saha saṃyogaviyogadharmāṇaḥ/ yathāmnāyate ---

"ajām ekāṃ lohitaśuklakṛṣṇāṃ bahvīḥ prajāḥ sṛjamānāṃ sarūpāḥ/ ajo hy eko juṣamāṇo+anuśete jahāty enāṃ bhuktabhogām ajo+anyaḥ" taittirīyāraṇyakam 6.10 iti//

itaretaropāśrayeṇopārjitā mūrtiḥ pṛthivyādirūpā yais te tathoktāḥ/ syād etat sattvena śāntapratyaye janayitavye rajastamasor api sattvāṅgatvena tatra hetubhāvād asti sāmarthyam iti yadāpi ca rajastamasor aṅgitvaṃ tadāpi śānta eva pratyaya 81 udīyeta na ghoro mūḍho vā sattvaprādhānya ivety ata āha --- parasparāṅgāṅgitve+apy asaṃbhinnaśaktipravibhāgāḥ/ bhavatu śānte pratyaye janayitavye rajastamasor aṅgabhāvas tathāpi naiṣāṃ śaktayaḥ saṃkīryante kāryāsaṃkaronneyo hi śaktīnām asaṃkaraḥ/ asaṃkīrṇena ca samudācaratā rūpeṇa śāntaghoramūḍharūpāṇi kāryāṇi dṛśyanta iti siddhaṃ śaktīnām asaṃbheda iti/ syād etat/ asaṃbhedaś cec chaktīnāṃ na saṃbhūyakāritvaṃ guṇānām/ na jātu bhinnaśaktīnāṃ saṃbhūyakāritvaṃ dṛṣṭam/ na hi tantumṛtpiṇḍavīraṇādīni ghaṭādīn saṃbhūya kurvata ity ata āha --- tulyajātīyātulyajātīyaśaktibhedānupātinaḥ/ yady api tulyajātīya upādānaśaktir nānyatra sahakāriśaktis tv atulyajātīye/ paṭe tu janayitavye na vīraṇānām asti sahakāriśaktir apīti na tais tantūnāṃ saṃbhūyakāriteti bhāvaḥ/ tulyajātīyātulyajātīyeṣu śakyeṣu ye śaktibhedās tān anupatituṃ śīlaṃ yeṣāṃ te tathoktāḥ/ pradhānavelāyām iti/ divyaśarīre janayitavye sattvaguṇaḥ pradhānam/ aṅge rajastamasī/ evaṃ manuṣyaśarīre janayitavye rajaḥ pradhānam aṅge sattvatamasī/ evaṃ tiryakśarīre janayitavye tamaḥ pradhānam aṅge sattvarajasī/ tenaite guṇāḥ pradhānatvavelāyām upadarśitasaṃnidhānāḥ kāryopajananaṃ pratyudbhūtavṛttaya ity arthaḥ/ pradhānaśabdaś ca bhāvapradhānaḥ/ yathā "dvyekayor dvivacanaikavacane" pāṇinisūtram 1.4.22 ity atra dvitvaikatvayor iti/ anyathā dvyekeṣv iti syāt/ nanu tadā pradhānam udbhūtatayā śakyam astīti vaktum anudbhūtānāṃ tu tadaṅgānāṃ sadbhāve kiṃ pramāṇam ity ata āha --- guṇatve+api ceti/ yady api nodbhūtās tathāpi guṇānām avivekitvāt saṃbhūyakāritvāc ca vyāpāramātreṇa sahakāritayā pradhāne+antarṇītaṃ sad anumitam astitvaṃ yeṣāṃ te tathoktāḥ/ nanu santu guṇāḥ saṃbhūyakāriṇaḥ samarthāḥ kasmāt punaḥ kurvanti na hi samartham ity eva kāryaṃ janayati/ mā bhūd asya kāryopajananaṃ prati virāma ity ata āha --- puruṣārthakartavyatayeti/ tato nirvartitanikhilapuruṣārthānāṃ guṇānāṃ uparamaḥ kāryānārambhaṇam ity uktaṃ bhavati/ nanu puruṣasyānupakurvataḥ kathaṃ puruṣārthena prayujyata ity ata āha --- saṃnidhimātreti/ nanu dharmādharmalakṣaṇam eva nimittaṃ prayojakaṃ 82 guṇānāṃ tat kim ucyate puruṣārthaprayuktā ity ata āha --- pratyayam antareṇeti/ ekatamasya sattvasya rajasas tamaso vā pradhānasya svakārye pravṛttasya vṛttim itare pratyayaṃ nimittaṃ dharmādikaṃ vinaivānuvartamānāḥ/ yathā ca vakṣyati --- "nimittam aprayojakaṃ prakṛtīnāṃ varaṇabhedas tu tataḥ kṣetrikavat" yogasūtram 4.3 iti/ ete guṇāḥ pradhānaśabdavācyā bhavantīti saṃbandhaḥ/ pradhīyata ādhīyate viśvaṃ kāryam ebhir iti vyutpattyaitad dṛśyam ucyate/ tad evaṃ guṇānāṃ śīlam abhidhāya tasya kāryam āha --- tad etad iti/ satkāryavādasiddhau yad yadātmakaṃ tat tena rūpeṇa pariṇamata iti bhūtendriyātmakatvaṃ dīpayati --- bhūtabhāvenetyādinā/ bhogāpavargārtham iti sūtrāvayavam avatārayati --- tat tu nāprayojanam api tu prayojanam urarīkṛtya pravartate/ bhogaṃ vivṛṇoti --- tatreti/ sukhaduḥkhe hi triguṇāyā buddheḥ svarūpe tasyās tathātvena pariṇāmāt tathāpi guṇagatatayāvadhāraṇe na bhoga ity ata āha --- avibhāgāpannam iti/ etac cāsakṛd vivecitam/ apavargaṃ vivṛṇoti --- bhoktur iti/ apavṛjyate+anenety apavargaḥ/ prayojanāntarasyābhāvam āha --- dvayor iti/ tathā coktaṃ pañcaśikhena, --- ayaṃ tu khalv iti/ nanu vastuto bhogāpavargau buddhikṛtau buddhivartinau ca kathaṃ tadakāraṇe tadandhikaraṇe ca puruṣe vyapadiśyete ity ata āha --- tāv etāv iti/ bhoktṛtvaṃ ca puruṣasyopapāditam agre 83 ca vakṣyate/ paramārthatas tu --- buddher eva puruṣārthāparisamāptir iti/ etena bhogāpavargayoḥ puruṣasaṃbandhitvakathanamārgeṇa grahaṇādayo+api puruṣasaṃbandhino veditavyāḥ/ tatra svarūpamātreṇārthajñānaṃ grahaṇaṃ, tatra smṛtir dhāraṇaṃ, tadgatānāṃ viśeṣāṇām ūhanam ūhaḥ, samāropitānāṃ ca yuktyāpanayo+apohaḥ/ tābhyām evohāpohābhyāṃ tadavadhāraṇaṃ tattvajñānam/ tattvāvadhāraṇapūrvaṃ hānopādānajñānam abhiniveśaḥ //2.18//