Adhyāya 12

jvarasya raktapittasya kāsasya śvāsahidhmayoḥ /
vaisvaryasya kṣayasyāpi tathārocaprasekayoḥ // VRrs_12.1 //
chardihṛdrogayoś caiva tṛṣṇāmadyodbhavārśasām /
udāvartātisārāṇāṃ grahaṇyartipravāhiṇoḥ // VRrs_12.2 //
visūcyā vahnimāndyasya mūtrakṛcchrāśmarujām /
mehasya somarogasya piṭikānāṃ ca vidradheḥ // VRrs_12.3 //
vṛddhigulmādirogāṇāṃ śūlānāmudarasya ca /
pāṇḍuśophavisarpāṇāṃ kuṣṭhaśvitranabhasvatām // VRrs_12.4 //
vātāsrasyāvṛtānāṃ ca vandhyānāṃ garbhiṇīrujām /
sūtikābālarogāṇām unmāde +apasmṛtāv api // VRrs_12.5 //
netraroge karṇaroge nāsārogāsyarogayoḥ /
śiraḥsaṃjātarogeṣu vraṇe bhaṅge bhagaṃdare // VRrs_12.6 //
granthyādau kṣudrarogeṣu guhyaroge viṣeṣu ca /
jarāyāstvanapatyānāṃ bījapoṣaṇahetave // VRrs_12.7 //
paripāṭyānayā sarvaṃ rogāṇāṃ hi cikitsanam /
rasalohaviṣair atra yogairvakṣye yathāgamam // VRrs_12.8 //
romāñcakampau vadane madhutvamujjṛmbhaṇaṃ mastakatodadāhau /
vātajvarasyoktam idaṃ hi lakṣma bhuktottaraṃ syādyadi śaśvadeva // VRrs_12.9 //
virekaśoṣāsyakaṭutvatīvratāpapralāpabhramamūrchanāni /
etāni pittajvaralakṣaṇāni vamiḥ satṛṣṇāṅgavidāhitā ca // VRrs_12.10 //
kāsaśvāsau mukhe jāḍyaṃ mādhuryaṃ bahunidratā /
prasvedaḥ svalpadāhaśca śleṣmajajvaralakṣaṇam // VRrs_12.11 //
miśritaṃ lakṣaṇaṃ yattu dvayos triṣu bhavecca tat // VRrs_12.12 //
vimarditābhyāṃ rasagandhakābhyāṃ nīreṇa kuryādiha golakaṃ tam /
bhāṇḍe navīne viniveśya paścāttadgolakasyopari tāmrapātram // VRrs_12.13 //
sārdhaṃ muhūrtaṃ vinirudhya dhīmān uddīpayed dīptakṛśānunāsya /
adhastataḥ sidhyati parpaṭīyaṃ navajvarāraṇyakṛśānumeghaḥ // VRrs_12.14 //
vilipya pūrvaṃ rasanāṃ ca tāludeśaṃ ca sindhūdbhavajīrakārdraiḥ /
vallonmitāṃ cārdrakatoyamiśrām enāṃ niyojya sthagayet paṭena // VRrs_12.15 //
gharmodgamo yāvadataḥ paraṃ ca takraudanaṃ pathyamiha prayojyam /
kuryāddinānāṃ tritayaṃ yadītthaṃ jvarasya śaṅkāpi tadā bhavetkim // VRrs_12.16 //
sūtārkagandhacapalājayapālatiktāpathyātrivṛcca viṣatindukajān samāṃśān /
saṃbhāvya vajripayasā madhunā trivallas trailokyaḍambararaso +abhinavajvaraghnaḥ // VRrs_12.17 //
pādāṃśakaṃ sāraraviḥ samāṃśagandho vipakvaḥ svakaṣāyapiṣṭaḥ /
rasaḥ kramānmāṣamito +anilādijvareṣu nāmnā kila meghanādaḥ // VRrs_12.18 //
daradajaladayuktaṃ śuddhasūtaṃ ca gandhaṃ praharamatha supiṣṭaṃ vallayugmaṃ ca dadyāt /
jvaragajaharisaṃjñaṃ śṛṅgaverodakena prathamajanitadāhī kṣīrabhaktena bhojyaḥ // VRrs_12.19 //
saṃtaptasīsabhāgaṃ ca pāradaṃ gandhakaṃ kaṇām /
samabhāgaṃ pṛthak tatra melayecca yathāvidhi // VRrs_12.20 //
jambīrasya rase sarvaṃ mardayecca dinatrayam /
meghanādakumāryośca rase cāpi dinatrayam // VRrs_12.21 //
dinadvayamajāmūtre gavāṃ mūtre dinatrayam /
bhāvayecca yathāyogyaṃ tasminnetāni dāpayet // VRrs_12.22 //
saindhavaṃ citrakaṃ bhāgaṃ sauvarcalalavaṇaṃ tathā /
tena sammelanaṃ kṛtvā bhāvayecca punaḥ punaḥ // VRrs_12.23 //
anena vidhinā samyak siddho bhavati tadrasaḥ /
śarkarāghṛtasaṃyuktaṃ dadyādvallatrayaṃ rasam // VRrs_12.24 //
godhūmasyaudanaṃ pathyaṃ māṣasūpaṃ ca vāstukam /
dhātrīphalasamāyuktaṃ sarvajvaravināśanam /
dīpikārasa ityeṣa tantrajñaiḥ parikīrtitaḥ // VRrs_12.25 //
pāradaṃ rasakaṃ tālaṃ tutthaṃ gandhakaṭaṅkaṇam /
sarvametatsamaṃ śuddhaṃ kāravallyā dravairdinam // VRrs_12.26 //
mardayettena kalkena tāmrapātrodaraṃ limpet /
aṅgulārdhārdhamānena taṃ pacetsikatāhvaye // VRrs_12.27 //
yantre yāvatsphuṭantyevaṃ vrīhayastasya pṛṣṭhataḥ /
tataḥ suśītalaṃ grāhyaṃ tāmrapātrodarād bhiṣak // VRrs_12.28 //
śītabhañjī raso nāma cūrṇayenmaricaiḥ samam /
māṣaikaṃ parṇakhaṇḍena bhakṣayennāśayejjvaram /
tridinair viṣamaṃ tīvramekadvitricaturthakam // VRrs_12.29 //
sūtatālaśilāstulyā mardayetkarkaṭīrase /
tāmrapātre vinikṣipya tatkalkaṃ kajjalīkṛtam // VRrs_12.30 //
vipacedvālukāyantre yathoktavidhinā tataḥ /
dadyānmaricacūrṇena māṣamātraṃ bhiṣagvaraḥ // VRrs_12.31 //
prapibeduṣṇatoyasya culukaṃ śītakajvare /
śītabhañjī rasaḥ so +ayaṃ śītajvaranivāraṇaḥ // VRrs_12.32 //
kūṣmāṇḍacūrṇatilajaiḥ praviśuddhatālaṃ gāḍhaṃ vimardya suṣavīsalilena tulyam /
sūtena hiṅgulabhuvā sikatākhyayantre golaṃ vidhāya parivṛttakapālamadhye // VRrs_12.33 //
pattreṇa taṃ dinapateśca pidhāya ruddhvā saṃdhiṃ tayorguḍasudhākhaṭikāśivābhiḥ /
vahnau pacenmṛduni pātraśiraḥsthaśālīvaivarṇyamātram avadhiṃ pravidhāya dhīmān // VRrs_12.34 //
vallaṃ tataḥ surasamiśramamuṣya dadyāt sarpiḥ sitākaṇapayomadhu cānupeyam /
jetuṃ jvarān praviṣamān iha vāntiśāntyai maulau suśītalajalasya dadīta dhārām // VRrs_12.35 //
athāmayāntaṃ rasarājamaulibhūṣāmaṇiṃ taṃ mṛtajīvanākhyam /
sudhāraseneva rasena yena saṃjīvanaṃ syāt sahasāturāṇām // VRrs_12.36 //
rasahiṅgulajepālair vṛddhyā dantyambumarditaiḥ /
dinārdhena jvaraṃ hanyādguñjaikaṃ sitayā saha // VRrs_12.37 //
śuddhaṃ sūtaṃ viṣaṃ gandhaṃ dhūrtabījaṃ tribhiḥ samam /
caturbhiśca samaṃ vyoṣaṃ cūrṇīkṛtya nidhāpayet // VRrs_12.38 //
dantabhāṇḍe +atha vā śārṅge kāṣṭhe naiva kadācana /
vātaśleṣmajvare deyaṃ dvaṃdvaje vā tridoṣaje // VRrs_12.39 //
rasena śṛṅgaverasya jambīrasyāthavā punaḥ /
guñjādvayaṃ ca jīrṇe+asmindadhibhaktaṃ prayojayet // VRrs_12.40 //
ekadvitridinairhanyāj jvarān doṣakrameṇa tu /
mahājvarāṅkuśo nāma raso+ayaṃ śambhunoditaḥ // VRrs_12.41 //
tālaṃ tāmrarajo rasaśca gaganaṃ gandhaśca nepālakaṃ dīnārapramitaṃ tadardhamuditaṃ ṭaṅkaṃ śilāmākṣikam /
dīnāradvitayaṃ viṣasya śikhinaḥ piṣṭvā rasaiḥ pācito yaścintāmaṇivajjvaraughavijayī nāmnā tu mṛtyuṃjayaḥ // VRrs_12.42 //
tālaṃ tāmram ayorajaśca capalā tutthābhrakaṃ kāntakaṃ nāgaṃ syācca samāṃśakaṃ sumṛditaṃ mūlaṃ ca paunarnavam /
bhṛṅgīkāsaharīpunarnavāmahāmandārapattrodbhavaiḥ kalkaṃ vālukayantrapācitam idaṃ sarvajvarasyāntakṛt // VRrs_12.43 //
tutthena tulyaḥ śivajaśca gandho jambīranīreṇa vimardanīyaḥ /
dinatrayaṃ melaya tena tulyaṃ vyoṣaṃ tataḥ sidhyati candrasūryaḥ // VRrs_12.44 //
vallo vijetuṃ viṣamāvalambi dalena deyo bhujagākhyavallyāḥ /
dugdhaṃ hitaṃ syādiha śṛṅgaverarasena śaityeṣu niṣevaṇīyaḥ // VRrs_12.45 //
takraṃ sagarbhājvaraśūlayostu drākṣāmbunā pathyamanantaroktam /
rodhaṃ varāyāḥ salilena śūlaṃ jambīranīreṇa varājalena // VRrs_12.46 //
apasmṛtāv atra niyojanīyamabhyañjanaṃ bimbapayobhavābhyām /
ghṛtaudanaṃ syādiha bhojanāya jambīranīreṇa nihanti gulmam // VRrs_12.47 //
hiṅgvamlikānimburasena deyaṃ plīhodare syādiha takrabhaktaḥ /
stambhārthamasminsasitaṃ payaḥ syād guḍo niyojyo vamanapraśāntyai // VRrs_12.48 //
aśītir yasya varṣāṇi vasuvarṣāṇi yasya vā /
viṣaṃ tasya na dātavyaṃ dattaṃ ced doṣakārakam // VRrs_12.49 //
meghapāradagandhāśmaviṣavyoṣapaṭūni ca /
jīrakadvayametāni samabhāgāni kārayet // VRrs_12.50 //
sinduvārarasenāpi laśunasya rasena ca /
apāmārgarasenāpi saptarātraṃ vimardayet // VRrs_12.51 //
tatpakvaṃ vālukāyantre guñjāmātraṃ prayojayet /
sanāgavallīmaricaṃ tataḥ śītāmbu pāyayet // VRrs_12.52 //
umāprasādano nāma rasaḥ śītajvarāpahaḥ /
cāturthikaṃ trirātraṃ vā nāśayet kimutāparān // VRrs_12.53 //
ṭaṅkaṇaṃ rasagandhau ca samabhāgānprakalpayet /
nepālaṃ dviguṇaṃ dattvā mardayet khallamadhyataḥ // VRrs_12.54 //
ślakṣṇatāṃ yāti tadyāvattāvattanmardayecchanaiḥ /
saindhavaṃ maricaṃ śaṅkhaṃ ciñcākṣāraṃ samākṣikam // VRrs_12.55 //
tattulyam etat kṛtvātha nimbūtoyena mardayet /
caṇapramāṇavaṭikām bhakṣayeddivasatrayam // VRrs_12.56 //
aikāhikaṃ dvyāhikaṃ ca tryāhikaṃ ca caturthakam /
sarvajvaravināśāya jvarāṅkuśa iti smṛtaḥ // VRrs_12.57 //
abhrakaṃ gandhakaṃ sūtaṃ tolakaikaṃ pṛthakpṛthak /
gṛhītvā viṣatolārdhaṃ tolārdhaṃ tintiḍīphalam // VRrs_12.58 //
etatsarvaṃ samaṃ kṛtvā mardayet khallamadhyataḥ /
ślakṣṇatāṃ yāti tadyāvat tāvat saṃmardayecchanaiḥ // VRrs_12.59 //
vistāre pariṇāhe ca gartāṃ kṛtvā ṣaḍaṅgulām /
phaṇivallīdalānyantargartāyāṃ prakṣipennaraḥ // VRrs_12.60 //
parṇeṣu sūtakalkaṃ taṃ gartāyāṃ sthāpayed dṛḍham /
kalkād upari tatparṇair gartāvaktraṃ prapūrayet // VRrs_12.61 //
gartāyāṃ tu tato deyaṃ puṭamāraṇyakotpalaiḥ /
svāṅgaśītalatāṃ jñātvā samākarṣettataḥ param // VRrs_12.62 //
sūtaliptadalaiḥ sārdhaṃ kalkaṃ khalle vimardayet /
tolārdhamamṛtaṃ kṣiptvā tolārdhaṃ tintiḍīphalam // VRrs_12.63 //
sthāpayetkhallitaṃ kalkaṃ yojayed guñjamātrayā /
śṛṅgaverāmbhasā yuktaṃ tīkṣṇacitrakasaindhavaiḥ // VRrs_12.64 //
saṃnipāte tathā vāte tridoṣe viṣamajvare /
agnimāndye grahiṇyāṃ ca tathā deyo+atisāriṇi // VRrs_12.65 //
bhojanaṃ dadhibhaktaṃ ca rase+asmin saṃprayojayet /
vyādhyādikaṃ yathā kuryādudakaṃ ḍhālayet tataḥ // VRrs_12.66 //
eṣa yogavaraḥ śrīmānprāṇināṃ prāṇadāyakaḥ /
cintāmaṇiritikhyāto rasaḥ sarvāṅgasundaraḥ // VRrs_12.67 //
sūtendraṃ parimardya pañcapaṭubhiḥ kṣārais tribhis taṃ tataḥ piṇḍe hiṅgumahauṣadhāsurīmaye saṃsvedya dhānyodake /
nirguṇḍyambuhutāśamanthatilaparṇyunmattabhṛṅgārdrakaṃ kāmātāgirikarṇikāplavadalāpañcāṅgulotthair jalaiḥ // VRrs_12.68 //
sūtendreṇa samair vimardya sahajaiḥ pittaistato bhāvayed daṃṣṭricchāgalulāyamatsyaśikhināṃ sā saṃnipātāñjayet /
vikhyātā bhuvi lokanāthaguṭikā mārīcamātrā hitā syādasyāḥ sahitaṃ dadhīkṣuśakalaṃ vīryaṃ bhavecchītalam // VRrs_12.69 //
vajravaikrāntayor bhasma pratyekaṃ niṣkasammitam /
śṛṅgīviṣaṃ dviniṣkaṃ ca triniṣkaṃ cūlikāpaṭu // VRrs_12.70 //
pañcaniṣko+agnijāraśca sarvamekatra melayet /
tāvadbhasma rasaṃ yāvanmardayed divasatrayam // VRrs_12.71 //
śārṅgaṣṭādikavargasya kṣāranīreṇa bhāvayet /
trayoviṃśativārāṇi vimardya ca viśoṣya ca // VRrs_12.72 //
tato vimardya divasaṃ kṣiped dantakaraṇḍake /
mṛtasaṃjīvanākhyo +ayaṃ sūcikābharaṇo rasaḥ // VRrs_12.73 //
saṃnipātena tīvreṇa mumurṣor bhūgatasya ca /
tāluni vṛścayitvātha rasamenaṃ vinikṣipet // VRrs_12.74 //
sūcyātisūkṣmayā toyabhinnayātiprayatnataḥ /
tatastailena taṃ liptvā nirvāte saṃniveśayet // VRrs_12.75 //
tato +ardhapraharād ūrdhvaṃ muktamūtrapurīṣakam /
labdhasaṃjñaṃ pratāpāḍhyaṃ dolayantaṃ śiro muhuḥ // VRrs_12.76 //
āyuṣmantaṃ vijānīyādanyathā cānyathā khalu /
tataḥ śītāmbusampūrṇe kaṭāhe taṃ niveśayet // VRrs_12.77 //
tatra cotkvathitaṃ toyam apanīyāparaṃ kṣipet /
yācamānam amuṃ paścāt pāyayet sasitaṃ payaḥ // VRrs_12.78 //
dadhi vā sitayopetaṃ nārikelajalaṃ tathā /
rambhāphalāni dadyācca mriyate so +anyathā khalu // VRrs_12.79 //
labdhasaṃjñaṃ prabhāṣantaṃ yācamānaṃ phalādikam /
tasmādākṛṣya tailāktaṃ tailaṃ piṣṭvāpanīya ca // VRrs_12.80 //
lepayedgandhakarpūrair ā pādatalamastakam /
ityādiśiśirair dravyaiḥ saptarātram upācaret // VRrs_12.81 //
karṇākṣināsikāvaktre kṣipet potāśrayaṃ muhuḥ /
aṣṭame +ahani samprāpte dardurīmūlajaṃ rasam // VRrs_12.82 //
sasitaṃ pāyayed vegam avatārayituṃ rasam /
rase+avatārite paścād yatheṣṭaṃ bhojanaṃ dadhi // VRrs_12.83 //
śvāsocchvāsayutaṃ cānyair muktajīvanalakṣaṇaiḥ /
kaṭāhe jalasampūrṇe nikṣiped bodhalabdhaye // VRrs_12.84 //
labdhabodhaṃ tamākṛṣya pūrvavat samupācaret /
jīvitvā yāvad āyuṣyaṃ mriyate tadanantaram // VRrs_12.85 //
saṃnipāte mahāghore majjantaṃ mṛtyusāgare /
uddharettasya dharmasya brahmāpyantaṃ na vindati // VRrs_12.86 //
saṃnipātamahāmṛtyubhayanirmuktamānavaḥ /
api sarvasvadānena prāṇācāryaṃ prapūjayet // VRrs_12.87 //
anyathā narake tāvad yāvat kalpavikalpanā /
ityājñā śāṃkarī jñeyā śambhunā parikīrtitā // VRrs_12.88 //
prakāśā naiva kartavyā rasottaraṇamūlikā /
śāstraṃ vinā prayacchante mandā vittābhikāṅkṣayā /
guruprasādam āsādya saṃnipāte prayujyatām // VRrs_12.89 //
śārṅgaṣṭā ca tathā vyāghrī karīras tilaparṇikā /
indravāruṇikā mustā haridrāṅkolamūlikā // VRrs_12.90 //
apāmārgaḥ kaṇā svarṇaṃ kaṭutumbī ca tintiḍī /
śārṅgaṣṭādikavargo +ayaṃ saṃnipātaharaḥ param // VRrs_12.91 //
sūtaṃ gandhakatālakaṃ maṇiśilāṃ tāpyaṃ lavaṃ tutthakaṃ jepālaṃ viṣaṭaṅkaṇaṃ madhuphalaṃ kṛtvā samāṃśaṃ dṛḍham /
kṛtvā kajjalikāṃ viṣolbaṇaphaṇeḥ pittaiśca saṃbhāvayet kṣiptvā sīsakakūpike rasavaraṃ sūcīmukhaṃ nāmataḥ // VRrs_12.92 //
brahmadvāri vikīrṇalohitalave guñjaikamātraṃ daded dattvā sampuṭabaddhatandrikadhanurvāte saśākhāhime /
kāsaṃ śvāsamarocakaṃ pralapanaṃ kampaṃ ca hikkāturaṃ mūkatvaṃ badhiratvam unmadam apasmāraṃ jayet tatkṣaṇāt // VRrs_12.93 //
rasagandhakatāmrābhraṃ lāṅgalīvahnirāmaṭham /
vandhyāpaṭolanirguṇḍīsugandhānimbapallavāḥ // VRrs_12.94 //
pāṭhākṣāratrayaṃ kṣveḍaboladhattūrataṇḍulaiḥ /
śṛṅgīmadhukasāraṃ ca jambīrāmlena mardayet // VRrs_12.95 //
kuryāddhi niṣkamānena vaṭikā sā niyacchati /
sasvedadāhābhinyāsaṃ saṃnipātagajāṃkuśaḥ // VRrs_12.96 //
sasārā vaiṣṇavī senā acalā kādi kaṅkaṇā /
rāgarudropamopetā prauḍhā mastakaśālinī // VRrs_12.97 //
tribhāgaṃ tālakaṃ vidyād ekabhāgaṃ tu pāradam /
tadardhaṃ gandhakaṃ caiva tadardhaṃ tu manaḥśilā // VRrs_12.98 //
kāravallīdalarasair mardayet tatpraharatrayam /
pācito vālukāyantre cāturthikaharo rasaḥ // VRrs_12.99 //
syād rasena samāyukto gandhakaḥ sumanoharaḥ /
hiyāvallitriguṇito nirguṇḍīrasamarditaḥ // VRrs_12.100 //
saptavārāṇi tad yojyam ārdrakasvarasena tu /
saṃtatādijvaraṃ hanyāccāturthikagajāṃkuśaḥ // VRrs_12.101 //
tāpyatālakajepālavatsanābhamanaḥśilāḥ /
tāmragandhakasūtaṃ ca musalīrasamarditaḥ /
mṛtyuṃjaya iti khyātaḥ kukkuṭīpuṭapācitaḥ // VRrs_12.102 //
valladvayaṃ prayuñjīta yatheṣṭaṃ dadhibhojanam /
navajvaraṃ saṃnipātaṃ hanyādeṣa mahārasaḥ // VRrs_12.103 //
śuddhaṃ sūtaṃ viṣaṃ gandhaṃ maricaṃ ṭaṅkaṇaṃ kaṇām /
mardayed dhūrtajadrāvair dinam ekaṃ tu śoṣayet // VRrs_12.104 //
pañcavaktro raso nāma dviguñjaḥ saṃnipātajit /
arkamūlakaṣāyaṃ ca satryūṣam anupāyayet /
dadhyodanaṃ hitaṃ tatra jalayogaṃ ca kārayet // VRrs_12.105 //
rasagandhakatulyāṃśaṃ dhattūraphalajadravaiḥ /
mardayed dinamekaṃ tu tattulyaṃ trikaṭu kṣipet /
unmattākhyo raso nāmnā nasye syātsaṃnipātajit // VRrs_12.106 //
nistvagjepālajaṃ bījaṃ daśaniṣkaṃ pracūrṇayet /
maricaṃ pippalīṃ sūtaṃ pratiniṣkaṃ vimiśrayet // VRrs_12.107 //
bhāvyaṃ jambīrajairdrāvaiḥ saptāhaṃ tat prayatnataḥ /
saṃnipātaṃ nihantyāśu añjane yaḥ śivaḥ smṛtaḥ // VRrs_12.108 //
madanaphalaṃ viḍalavaṇaṃ sarṣapāḥ pratiniṣkadvayam /
cūrṇayitvā triphalākvāthena saṭaṅkaṇaṃ pibet // VRrs_12.109 //
kuṣṭhe jvare kāmalāyāṃ kaṇṭharoge hy ajīrṇake /
nasye ca girikarṇyutthabījaikaṃ śītavāriṇā // VRrs_12.110 //
pratyekaṃ rasagandhayor dvipalayoḥ kṛtvā maṣīṃ śuddhayor ramyāṃ mlecchalulāyalocanamanodhātrīprakuñcatrayam /
pathyāyā badaratrikaṃ trikaṭu ṣaṭśāṇaṃ vacā dharmiṇī vellāmbhodharapattrakadviradakiñjalkāśvagandhāhvayam // VRrs_12.111 //
piṣṭvaitat samasāram akhilaṃ karṣonmitaṃ nyasya tat pronmardyārdhakarañjakāmṛtayutaṃ sāgastikatryūṣaṇaiḥ /
bhūdhātrīvijayāsaritpatiphalaṃ jvālāmukhīmārkavaiḥ pratyekaṃ vidadhīta niścalamatiḥ sapta kramādbhāvanāḥ // VRrs_12.112 //
pittairatho pañca vidhāya pañcabhiḥ karañjapattrāmṛtadhūpanaṃ tataḥ /
dattvārdrakasya svarasena taṇḍulākṛtiṃ vidadhyādguṭikāṃ bhiṣagvaraḥ // VRrs_12.113 //
deyaikā saṃnipāte pratihataviṣaye mohanetraprasuptyoḥ syādgulme sājamodā pavanavikṛtiṣu tryūṣaṇena grahaṇyām /
dātavyā jīrakeṇa dvipaturaganṛṇāṃ prāṇasaṃrakṣaṇāya kāyāmbhodhir etaṃ rasakasamarasaṃ vaidyanātho+abhyadhatta // VRrs_12.114 //
gandhakābhrasamaḥ sūto vārāhīrasamarditaḥ /
pācito vālukāyantre triphalāvyoṣacitrakaiḥ // VRrs_12.115 //
trikṣāraṃ pañcalavaṇahiṅgugugguludīpyakaiḥ /
sajīrakaiḥ sendrayavaiḥ pṛthagrasasamairyutaḥ // VRrs_12.116 //
māṣamātro+anupānena dvipalasyoṣṇavāriṇaḥ /
abhinyāsānalabhraṃśagrahaṇīpāṇḍugulminām // VRrs_12.117 //
kuryātprāṇaparitrāṇamataḥ prāṇeśvaraḥ smṛtaḥ /
vyādhivṛddhau prayogo+asya dvau vārau vaidyasaṃmataḥ // VRrs_12.118 //
rasāyovyoṣakaṅkuṣṭhaśilātālābhrahiṅgulān /
kumbhyagnibhṛṅgamārītaṇḍulīyakamākṣikān // VRrs_12.119 //
hastiśuṇḍīyutāṃs tulyāṃs tadardhaśivagandhakān /
tryaham ārdrāmbunā piṣṭvā kūpīsthaṃ vālukāgninā // VRrs_12.120 //
jayājambīranirguṇḍīcāṅgerīvāri nikṣipet /
paktvā caturdaśāhāni piṣṭvārdrāktaṃ viśoṣayet // VRrs_12.121 //
mṛtasaṃjīvanākhyo+ayaṃ raso vallamito +aśitaḥ /
drāg jayedauṣadhaṃ saṃnipātādīn sakalān gadān // VRrs_12.122 //
rasabhāgo bhavedeko gandhako dviguṇo mataḥ /
viṣatālakakaṅkuṣṭhaśilāhiṅgulalohakam // VRrs_12.123 //
vahnitrikaṭubhṛṅgāhvahemamākṣikamabhrakam /
hastiśuṇḍī viṣaṃ kumbhī taṇḍulīyakatāmrakau // VRrs_12.124 //
eṣāṃ pratyekamekaikaṃ bhāgamādāya cūrṇayet /
ārdrakasya draveṇaiva mardayecca dinatrayam // VRrs_12.125 //
jambīrasya raso grāhyaḥ palatrayaparīkṣitaḥ /
triphalāyāśca nirguṇḍyāḥ pratyekaṃ ca palatrayam // VRrs_12.126 //
rasasya palamātraṃ tu cāṅgeryāḥ parikīrtitam /
kācakūpyāṃ vinikṣipya yantre kṣiptvā prayatnavān // VRrs_12.127 //
uddhṛtyārdrakaniryāsair mardayitvā viśoṣayet /
mṛtasaṃjīvano nāma raso+ayaṃvidito bhuvi /
guñjādvayaṃ dadītāsya saṃnipātāpanuttaye // VRrs_12.128 //
vaṅgaṃ nāgaṃ ca sūtaṃ ca nepālaṃ gandhakaṃ tathā /
śulbaṃ viṣaṃ samāṃśena rasenārdreṇa mardayet // VRrs_12.129 //
punar mardyeta nirguṇḍyāś cāṅgeryā rasamarditaḥ /
vallaprayogeṇa raso+ayaṃ saṃnipātanut // VRrs_12.130 //
gandhakaṃ ca rasaṃ śuddhaṃ pratyekaṃ karṣasammitam /
ekatra kajjalīṃ kṛtvā tataḥ kurvīta golakam // VRrs_12.131 //
navabhāṇḍe vinikṣipya tāmrapātreṇa gopayet /
dṛḍhaṃ nirudhya tat pātramagnāvāropayet tataḥ // VRrs_12.132 //
vrīhisphuṭanamātreṇa svāṅgaśītaṃ samuddharet /
navajvare prayuñjīta rasaṃ parpaṭikāhvayam // VRrs_12.133 //
ārdrakasya rasenaiva trivallaṃ tridinaṃ bhiṣak /
jvaritaṃ chādayedgāḍhaṃ yāvatsvedaḥ samudbhavet // VRrs_12.134 //
takrabhaktaṃ bhavetpathyaṃ jvaramuktasya dehinaḥ /
navajvarārir ityeṣa rasaḥ paramadurlabhaḥ /
vātajvare viśeṣeṇa rasaḥ sādhāraṇo mataḥ // VRrs_12.135 //
ṭaṅkaṇaṃ rasagandhau ca maricāni samāṃśakam /
sarvaṃ jambīranīreṇa dināni trīṇi mardayet // VRrs_12.136 //
saṃśoṣya śarkarāyuktaṃ matsyapittena bhāvayet /
bhāvitaṃ tadrasaṃ siddhamārdrakasvarasaistryaham // VRrs_12.137 //
vallaṃ vāratrayaṃ deyaṃ pānārthaṃ vāri śītalam /
takrabhaktaṃ bhavetpathyaṃ vṛntākaphalasaṃyutam /
sarvān navajvarān hanti raso+ayaṃ jalamañjarī // VRrs_12.138 //
kāntasya kaṇṭavedhyānāṃ pātrāṇāṃ bhasma kārayet /
tatsamaśca raso gandhaṣṭaṅkaṇo nimbavāriṇā /
tataḥ saṃpeṣya tatkalkaṃ mardayettridinaṃ punaḥ // VRrs_12.139 //
rasatulyena matsyasya pittena paribhāvayet /
siddhaḥ kāntaraso hy eṣa prayojyo +abhinavajvare /
śṛṅgaverānupānena mātrayā bhiṣaguttamaiḥ // VRrs_12.140 //
rasagandhau tathā vaṅgam abhrakaṃ samabhāgataḥ /
melayitvātha vaṅgena samaṃ sūtaṃ vimardayet // VRrs_12.141 //
tatraikīkṛtya gandhābhre peṣyaṃ jambīravāriṇā /
sāmānyaṃ puṭam ādadyāt saptadhā sādhitaṃ rasam // VRrs_12.142 //
kumāryā citrakeṇāpi bhāvayitvātha saptadhā /
guḍena jīrakeṇāpi jvare jīrṇe prayojayet // VRrs_12.143 //
kāse śvāse kumāryā ca triphalākvāthayogataḥ /
unmādaṃ ca dhanurvātam amṛtākvāthayogataḥ /
ityevaṃ rogatāpaghno rasaś candrodayābhidhaḥ // VRrs_12.144 //
nāgaṃ vaṅgaṃ rasaṃ tāmraṃ gandhakaṃ ṭaṅkaṇaṃ tathā /
viṣaṃ ca nepālaṃ haritālaṃ samaṃ tathā // VRrs_12.145 //
vaṭakṣīreṇa saṃmardya sarvaṃ kuryāttu golakam /
taṃ golakaṃ bhāṇḍamadhye pācayeddīpavahninā // VRrs_12.146 //
taṃ golaṃ śītalaṃ kṛtvā bhṛṅgarājena mardayet /
ārdrakasya rasenāpi mardayecca punaḥ punaḥ // VRrs_12.147 //
caṇapramāṇavaṭakān rasenārdrasya dāpayet /
guñjādvayapramāṇena jvaraṃ jīrṇaṃ haratyasau // VRrs_12.148 //
haraśca gandhakaṃ caiva kunaṭī ca samaṃ samam /
mardyaṃ karkoṭikāyāśca rasena viniyojayet // VRrs_12.149 //
navajvaramurāriḥ syādvallaṃ śarkarayā saha /
taṇḍulīyarasenānupānaṃ śarkarayāpi vā /
guñjādvayapramāṇena jvarānhanti navānhaṭhāt // VRrs_12.150 //